Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 392
________________ चतुर्थपादः * संस्कृत-हिन्दो-टोका-द्वयोपेतम् * त्वादिः । विकृत-सत्त्वादीनां तुल्यरूपेण प्रवस्थानात् नपुसकत्वम् । सत्त्वस्याऽधिक्ये पुस्त्वम् । सत्त्वस्य अल्पस्वे, रजसश्च प्राधिक्ये स्त्रीत्वम् । सर्वेषां त्रिगुणात्मक-प्रकृतिकार्यतया शब्दानामपि तथास्वेन गुण-गत-विशेषात् शब्देषु लिङ्गविशेष इति कल्प्यते । सोऽपि च पुस्त्वादिभेदेन त्रिविधो भवति । अपभ्रंश-भाषायां लिङ्ग-सम्बन्धि यद विधि-विधानं भवति, तत् प्रतिपादयत्याचार्यः । यथा-- १११६-लिङ्गमतन्त्रम् । अतन्त्रं व्यभिचारि प्रायो भवति । अत्र अतन्त्रपदस्य पर्यायवाचिपद व्यभिचारि इति वर्तते । व्यभिचारि-अनियतमित्यर्थः । संस्कृतभाषायां यथा रामादिशब्दाः नियत स्वेन पुल्लिङ्गाः, रमादिशब्दाः स्त्रीलिङ्गाः, तथा ज्ञानादिशब्दाश्च नपुसकलिङ्गाः वर्तन्ते, अपभ्रंश-भाषायां सासुसी स्थिति जगे, मत्रपदा निज-गत-नियतत्वं प्रायो न विद्यते। यथा-बाना - म्मान वारयन्तम् = गय-कुम्भई दारन्तु, प्रक्रिया १०१६ सूत्रे ज्ञेया । कुम्भशब्दः पुल्लिङ्गः, किन्त्वपभ्रंशभाषायां तस्य क्लीबत्व जातम् । तदेवाऽत्र १०२४ सूत्रेण जसः स्थाने इत्यादेशो जातः। ___ अभ्राणि लग्नानि पर्वतेषु पथिकः रटन याति । यः एष गिरि-गिलन-मनाः स कि न्याया घणायते ? ॥१॥ भावार्थ:---अभ्राणि-मेघाः पर्वतेषु-महीधरेषु लग्नानि एतद् दृष्ट्वा पथिक:-पान्यः स्टन्-शब्दायमानो याति-गच्छति । प्राचार्यः उत्तरार्धन शब्द करण-कारणमाह-एष यो मेघः गिरिगिलन-मना, गिरेःपर्वतस्य गिलनं-प्रसन भक्षणं वा तस्मिन् मनो यस्य, सः, एतादृशः स कि वितर्के पन्यायाः नायिकाया: घनायते । अत्र द्वितीयाऽर्थे षष्ठी, धन्या कथमनुकम्प्यते ? नाऽनुकम्पिच्यते, धन्याया गिलनमवश्यमेव करिष्यति, तां कामविह्वला विधाय निःसन्देहं मारयिष्यतीति भावः। ___ अभ्राणि । अभ्र + जस् । प्रस्तुतेन [ १११६] सूत्रेण नपुंसकलिङ्गोऽभ्रशब्दः पुल्लिते प्रयुज्यते, १०६९ सू० रेफलोपे, ३६० सू० भकारद्वित्वे, ३६१ सू० पूर्वभकारस्य बकारे, १००१ सू० अकारस्य पाकारे,१०१५ सू० जसो लोपे अभा इति भवति । नपुस्कस्वाभावेनाऽत्र १०२४ सूत्रथ जसः स्थाने इं इस्थादेशो न जातः । लग्नानि । लग्न+जस् । विशेषण-विशेष्ययोः समानलिङ्गकस्वमिति न्यायेन अभ्रशब्दस्य पुल्लिङ्गत्वात्तस्य विशेषणस्याऽपि पुल्लिङ्गत्वे जाते, ३४९ मू० नकारलोपे,३६० सू० गकारद्वित्वे, १००१ सू० प्रकारस्य प्राकारे,१०१५ सू० जसो लोपे लगा इति भवति । पर्वतेषु । पर्वत+ सुव । अपभ्रशे पर्व तार्थे १०९३ सूत्रेण डुङ्गरिशब्दः प्रयुज्यते, १०१८ सू० सुवः स्थाने हि इत्यादेशे शारिहि इति भवति । पथिकः पहिउ, इत्यस्य प्रक्रिया १०८६ सूत्रे ज्ञेया। रटन् । रधातुः शब्दकरणे। रद्+शत । ९१० सू० प्रकारागमे, १९५ सू० टकारस्य डकारे, ६७० सू० शतु: रत इत्यादेशे, ११०० सू० अप्रत्यये, सिप्रत्यये, १००२ सू० अकारस्थ उकारे, १०१५. सू० सेलोप रडन्त उ इति भवति । यातिजाइ, प्रक्रिया १०२१ सूत्रस्य प्रथमश्लोके शेया। यजो , प्रक्रिया १००१ सूत्रस्य चतुर्थे श्लोके ज्ञया । एषः । एतद्+सिं। १०३३ सू० एतदः स्थाने एह इत्यादेशे, १००३ सू० प्रकारस्य प्रोकारे, १०१५ सू० सेलोपे एहो इति भवति । गिरि-गिलन-मनाः । गिरि-गिलन-मानस्+सि | २२८ सू० उभयत्रापि नकारस्थ थकारे, ११ सू० सकारलोपे १००२ सू० अकारस्य उकारे, सेर्लोपे गिरि-गिलण-मणु इति भवति। सः सो, प्रक्रिया ११०९ संस्य ततीयश्लोके जेया। किम-कि, प्रक्रिया ११०५ सत्रे ज्ञेया। धन्याया:-षणहे. प्रक्रिया १०२१ सूत्रस्य प्रथमश्लोके शेया। अत्र १०८१ सूत्रेण उच्चारणस्थ लाघवे जाते पण इति

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461