Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 390
________________ पाद: संस्कृत-हिन्दी टीकाहयोपेतम् ★ ३७३ सूत्रस्य वृत्तिमनुसृत्य ककारस्य प्रदिभूतत्वादव १७७ सू० ककारस्य लोपो न जाता मध्ये मध्य + ङि । २९७ सू० व्यस्य कारे, ३६०० भकारद्वित्वे, ३६१ सू० पूर्वेककारस्य जकारे, १००५ सू० ङिना mera sort of इति भवति । स सहि !, प्रक्रिया १००३ सुत्रस्य प्रथमश्लोके शेमा | भ्रमः । भ्रमर+सि । १०६९ ० रेफलोपे, २४४ सू० मकारस्य सकारे, २५४ ० सू० रेफस्य लकारे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेर्लोपे भलु इति भवति । प्रविष्टः प्रतिष्ट+सि। १०६९ सु० रेफलोपे १७७ सू० त्रकारलोपे ३०५ सू० कृस्य स्थाने ठकारे. ३६० सू० कारद्वित्वे ३६१ सू० पूर्व-कारस्य टकारे ११०० सू० १००२ति भवति । शोभते । शुभ-वातुः शोभायाम् । शुभ + से । संस्कृतनियमेन शोभते इति जाते, २६० सू० शंकारस्य सकारे, ९१० सु० प्रकारानमे १८०० सकारस्य प्रकारे ६२८ सू० ते हादसे सोहर इति भवति । इन्द्रनीलः । इन्द्रनील+मि। १०६१ सू० रेफस्य लोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे इसी इति भवति । इव । ग्रव्ययपदमिदम् । प्रस्तुतसूत्रेण इनमें अरिय इति प्रयुज्यते । कनके कनक + ङि । २२८ सू० नकारस्य कारे, २७७ सू० द्वितीय- ककारस्य लोपे, १००५ ० डिना सह प्रकारस्य इकारे aus इति भवति । उपविष्टः । उपविष्ट+सि । अपभ्रंशे १०९३ सू० उपविष्ट इत्यस्य शब्दस्य स्थाने बहु इति प्रयुज्यते ११०० सू० अ- प्रत्यये, २००२ सु० प्रकारस्य उकारे, १०१५ सू० सेलपे बहु इति भवति । एवजणि इत्यत्र प्रस्तुतसूत्रेण व-शब्दस्य जणि हत्यादेश जान: जतु | जणु 1 देोदाहरणं प्रदश्यते । यथा-- निरुपमरसं प्रियेण पीत्वेव निरुमरसु पिए पिएवि जस्णु, प्रकिया १०७२ सुत्रस्य तृतीय-लोके ज्ञेया वा । पात्रातुः पाने पर + क्त्वा इत्यत्र तु ११११ सू० त्व: स्थाने एवं इत्यादेशे, १००० सू० ग्राकारस्य इकारे पिएव भवति । बाहुल्येनात्र १० सू० स्वर* स्य लोपाभावः । इव जर इत्यत्र प्रस्तुतसूत्रेण इन शब्दस्य स्थाने जणु इत्यादेशो विहितः । शब्द के अर्थ में होने वाली आदेशविधि * अथ भाषा में इव इस अव्ययपद के स्थान में नं नख, नाइ धौर नावइ प्रादि जो छ प्रदेश होते हैं। अब सूत्रकार उन का निर्देश कर रहे हैं १११५ - अपभ्रंश भाषा में अव्ययपद के अर्थ में १ नं २ न. ३१४लावह, ५---अणि और ६ - जगु ये छ आदेश होते हैं। नं का उदाहरण प्रकार है-इव मल्ल-पूर्व शशि-राह कुरुत निमल समि-राहु करा [मान चन्द्र और राहु युद्ध करते हैं ] यहां पर पति 'इव' इस शब्द के अर्थ में 'न' इस शब्द का आदेश किया गया है। न का उदाहरणव्यस्तम समाकुलेन कण्ठे वितः नः ि चक्रेण खण्डः पालिकायाः इव जीवालः वक्तः ॥ १॥ अर्थात् सूर्यास्त के समय व्याकुल हुए चक्रवाक ने नाके खण्ड को गले में ही धारण कर रखा था, उसने उस का छेदन नहीं किया, मानों जीवन [जाणधारण] के लिए उसने यह यल दे रक्खी हो यहां पर पठित 'इ' इस पद के अर्थ में म इस पद का प्रदेश किया गया है। नाइइस पक्ष का उदाहरण इस प्रकार है वलयालि निपतन भयेन धन्या ऊं- भूजा याति । वल्लभ-विरह- महावस्य स्ताचं गती ||२||

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461