________________
पाद:
संस्कृत-हिन्दी टीकाहयोपेतम् ★
३७३
सूत्रस्य वृत्तिमनुसृत्य ककारस्य प्रदिभूतत्वादव १७७ सू० ककारस्य लोपो न जाता मध्ये मध्य + ङि । २९७ सू० व्यस्य कारे, ३६०० भकारद्वित्वे, ३६१ सू० पूर्वेककारस्य जकारे, १००५ सू० ङिना mera sort of इति भवति । स सहि !, प्रक्रिया १००३ सुत्रस्य प्रथमश्लोके शेमा | भ्रमः । भ्रमर+सि । १०६९ ० रेफलोपे, २४४ सू० मकारस्य सकारे, २५४ ० सू० रेफस्य लकारे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेर्लोपे भलु इति भवति । प्रविष्टः प्रतिष्ट+सि। १०६९ सु० रेफलोपे १७७ सू० त्रकारलोपे ३०५ सू० कृस्य स्थाने ठकारे. ३६० सू० कारद्वित्वे ३६१ सू० पूर्व-कारस्य टकारे ११०० सू० १००२ति भवति । शोभते । शुभ-वातुः शोभायाम् । शुभ + से । संस्कृतनियमेन शोभते इति जाते, २६० सू० शंकारस्य सकारे, ९१० सु० प्रकारानमे १८०० सकारस्य प्रकारे ६२८ सू० ते हादसे सोहर इति भवति । इन्द्रनीलः । इन्द्रनील+मि। १०६१ सू० रेफस्य लोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे इसी इति भवति । इव । ग्रव्ययपदमिदम् । प्रस्तुतसूत्रेण इनमें अरिय इति प्रयुज्यते । कनके कनक + ङि । २२८ सू० नकारस्य कारे, २७७ सू० द्वितीय- ककारस्य लोपे, १००५ ० डिना सह प्रकारस्य इकारे aus इति भवति । उपविष्टः । उपविष्ट+सि । अपभ्रंशे १०९३ सू० उपविष्ट इत्यस्य शब्दस्य स्थाने बहु इति प्रयुज्यते ११०० सू० अ- प्रत्यये, २००२ सु० प्रकारस्य उकारे, १०१५ सू० सेलपे बहु इति भवति । एवजणि इत्यत्र प्रस्तुतसूत्रेण व-शब्दस्य जणि हत्यादेश जान: जतु | जणु
1
देोदाहरणं प्रदश्यते । यथा-- निरुपमरसं प्रियेण पीत्वेव निरुमरसु पिए पिएवि जस्णु, प्रकिया १०७२ सुत्रस्य तृतीय-लोके ज्ञेया वा । पात्रातुः पाने पर + क्त्वा इत्यत्र तु ११११ सू० त्व: स्थाने एवं इत्यादेशे, १००० सू० ग्राकारस्य इकारे पिएव भवति । बाहुल्येनात्र १० सू० स्वर* स्य लोपाभावः । इव जर इत्यत्र प्रस्तुतसूत्रेण इन शब्दस्य स्थाने जणु इत्यादेशो विहितः । शब्द के अर्थ में होने वाली आदेशविधि *
अथ
भाषा में इव इस अव्ययपद के स्थान में नं नख, नाइ धौर नावइ प्रादि जो
छ प्रदेश होते हैं। अब सूत्रकार उन का निर्देश कर रहे हैं
१११५ - अपभ्रंश भाषा में
अव्ययपद के अर्थ में १ नं २ न. ३१४लावह, ५---अणि और ६ - जगु ये छ आदेश होते हैं। नं का उदाहरण प्रकार है-इव मल्ल-पूर्व शशि-राह कुरुत निमल समि-राहु करा [मान चन्द्र और राहु युद्ध करते हैं ] यहां पर पति 'इव' इस शब्द के अर्थ में 'न' इस शब्द का आदेश किया गया है। न का उदाहरणव्यस्तम समाकुलेन कण्ठे वितः नः ि
चक्रेण खण्डः पालिकायाः इव जीवालः वक्तः ॥ १॥
अर्थात् सूर्यास्त के समय व्याकुल हुए चक्रवाक ने नाके खण्ड को गले में ही धारण कर रखा था, उसने उस का छेदन नहीं किया, मानों जीवन [जाणधारण] के लिए उसने यह यल दे रक्खी हो यहां पर पठित 'इ' इस पद के अर्थ में म इस पद का प्रदेश किया गया है। नाइइस पक्ष का उदाहरण इस प्रकार है
वलयालि निपतन भयेन धन्या ऊं- भूजा याति । वल्लभ-विरह- महावस्य स्ताचं गती ||२||