Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
* प्राकृत-व्याकरणम् *
चतुर्थपादः जिनः जिनश्चासौ बर: जिनबरः,तस्य महतो भगवत: मुलं प्रेक्ष्य-गमोक्ष्य,विम्भूत मुखम् ? दीर्धनमाम, दीर्घ लम्बायमाले नयने तेत्रे यस्मिन तत, पुनः किम्भूतं मुखम् ? सलावण्यम्, लावण्यसहितम्, सौन्दर्याधिक्योपेतमित्यर्थः । एतादृशं परम-विलक्षण-सुषमा-ललितं मुखं वीक्ष्य । लावण्य शब्दस्य सुन्दरार्थकताथोऽपि गृह्यते, अतः लबरणं-लावण्यं, सौन्दर्य यलने-बन्हो प्रविशतीव प्रतीयते । कीदृशं लावण्यम् ? गुरुमत्सर-भरितम, गुरुश्चासौ मत्सर: ईर्षा, तेन भरितम्-परिपूर्णम् । जिनवार-रसौन्दोऽतिशयं वीक्ष्य लावज्यं भस्मसादिव जातमिति भावः । - प्रेक्ष्य । प्रपूर्वक: ईक्षधातुः प्रेरणे । प्रेक्ष् + क्त्वा । इत्यत्र १०६९ स० रेफस्य लोपे, २७४ सू० क्षस्य स्वकारे, ३६० सू० खकारद्वित्त्वे, ३६१ सू० पूर्वख कारस्थ वकारे, ११११ स त त्वःस्त्राने एविणु इत्यादेखें, १० स० स्वरस्य लोपे, अजमोने परेण संयोज्ये पेक्खेविण इति भवति । पुखम् ! मुव+अम् । ..१८७ सू० स्वकारस्य हकारे,. १.००२ सू० सकारस्य स्थाने उकारे, १०१५ स० अमो लोपे मुह इति भवति । जिनवरस्य जिनवर हुस । इत्यत्र.२२६ स नकारस्थ णकारे, १००९ स. इसः स्थाने हो इत्यादेशे जिणबारहों इति भवति । बोनयनम । दीर्धन यन-अम् । ३५० सू० रेफलोपे. ३६३ सू० धकारस्य द्वित्वाविषेधे. १८७ सू०. धकारस्य हकारे, ४४२ स० स्वाभिके रेफे, २२८ स० अन्त्य-नकारस्य णकारे, प्रमो लोपेनियण इति भवति।" सनसत्य समासे वाक्य-विभक्त्य मनन्त्यत्वच भवति, अतः नकारस्यादिभुतत्त्वात्. २२२ सूत्रे कारस्थ णकार-प्रापिशवतते, परन्नस्य वैकल्पिक मात्र नयन-गा-प्रथम-नकारस्य णकारो न जातः । सलावण्यम् । सलावण्य+अम् । १७१ सू० वकारेण अन्त्यव्यञ्जनेन सह प्रादे: स्वरस्य स्थान प्रोकारे सलण्य+इति जाते, बाहुल्यनात ८४ सूत्रस्य प्रवृतिन जाता, ३४९ स० यकारलोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रमों लोपे सलोशु इति भवति । इव । अव्ययपमिदम्। प्रस्तुतसूत्रेषा इवाऽर्थे नावह इति प्रयुज्यते । गुरु-मत्सरभरितम् । गुरु-मगर-भरित !- अम् । २९२ स सभ्य छहारे, ३६० स० छकारद्वित्वे, ३६१ सूः पूर्वछकारस्य चनारे, १७७ सूतकारलोपे, १००२ सू० अकारस्य उकारे, १०१५ सू० अमो लोपे गुरुमच्छर-भरिउ इति भवति । उबलने । ज्वलन+छि। ३५० स० कारलोपे, २२८ सू० नकारस्य णकारे १००५ सू० डिना सह अकारस्य इकारे जलणि इति भवति । प्रविशति । प्रपूर्वक: विश-धातुः प्रवेशे । प्रविशति । १०६९, सू०. रेफ पोपे, १००० स इकारस्य ईकारे, ११० सू० अकारागमे, २६० सू०
शकारस्थ सकारे,६२८ स० तिन इबादेशे पवीसह इति भवति । लवणम् - लोणु, प्रक्रिया १०५९ सत्र.. स्थ पञ्चमे श्लोके ज्ञेया। इव मावह इत्यत्र प्रस्तुतसूत्रेण वशब्दस्य नाव इत्यादेशो जातः । अणि । . जणि इत्यादेशस्योदाहरणं प्रदर्श्यते । यथा. : . : . . . . . . चम्पक-समस्य मध्ये सखि ! भ्रमरः प्रविष्टः । ....... .."
शोभते इन्द्रनील व कनके उपविष्टः ।।४।। .. . .. भावार्थ:-हे सस्थि ! चम्पक-समस्य-चम्पकनाम्नः कुसुमस्य-पुष्पस्य मध्ये असर:-द्विरेफा प्रविष्टः। भ्रमरेण तत्र प्रवेशः कृतः, म त एवं शोभते, शोभा ददाति', इन-यथा करके सुवर्ण इन्द्रनील:कृष्णवर्णी मणिविशेषः अपवितः स्थितोऽस्तीति उत्प्रेक्ष्यते । कनकवर्ण-समानवर्णवत् चम्पक-कुसुमम, इन्द्रनील-समान-वर्णवाश्न भ्रमरो भवतीति भावः ।
चम्पक कुसुमस्य। चम्पक-कुसुम+ ङस् ! १७७ सू० प्रथम कारलोपे, १८० सू० यकारश्रुती, १००९ सू० इस स्थाने हो इत्यादेशे, १००१ सू० उच्चारणलायवे चम्पय-कुसुमहो" इति भवति । ११ .

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461