SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ * प्राकृत-व्याकरणम् * चतुर्थपादः जिनः जिनश्चासौ बर: जिनबरः,तस्य महतो भगवत: मुलं प्रेक्ष्य-गमोक्ष्य,विम्भूत मुखम् ? दीर्धनमाम, दीर्घ लम्बायमाले नयने तेत्रे यस्मिन तत, पुनः किम्भूतं मुखम् ? सलावण्यम्, लावण्यसहितम्, सौन्दर्याधिक्योपेतमित्यर्थः । एतादृशं परम-विलक्षण-सुषमा-ललितं मुखं वीक्ष्य । लावण्य शब्दस्य सुन्दरार्थकताथोऽपि गृह्यते, अतः लबरणं-लावण्यं, सौन्दर्य यलने-बन्हो प्रविशतीव प्रतीयते । कीदृशं लावण्यम् ? गुरुमत्सर-भरितम, गुरुश्चासौ मत्सर: ईर्षा, तेन भरितम्-परिपूर्णम् । जिनवार-रसौन्दोऽतिशयं वीक्ष्य लावज्यं भस्मसादिव जातमिति भावः । - प्रेक्ष्य । प्रपूर्वक: ईक्षधातुः प्रेरणे । प्रेक्ष् + क्त्वा । इत्यत्र १०६९ स० रेफस्य लोपे, २७४ सू० क्षस्य स्वकारे, ३६० सू० खकारद्वित्त्वे, ३६१ सू० पूर्वख कारस्थ वकारे, ११११ स त त्वःस्त्राने एविणु इत्यादेखें, १० स० स्वरस्य लोपे, अजमोने परेण संयोज्ये पेक्खेविण इति भवति । पुखम् ! मुव+अम् । ..१८७ सू० स्वकारस्य हकारे,. १.००२ सू० सकारस्य स्थाने उकारे, १०१५ स० अमो लोपे मुह इति भवति । जिनवरस्य जिनवर हुस । इत्यत्र.२२६ स नकारस्थ णकारे, १००९ स. इसः स्थाने हो इत्यादेशे जिणबारहों इति भवति । बोनयनम । दीर्धन यन-अम् । ३५० सू० रेफलोपे. ३६३ सू० धकारस्य द्वित्वाविषेधे. १८७ सू०. धकारस्य हकारे, ४४२ स० स्वाभिके रेफे, २२८ स० अन्त्य-नकारस्य णकारे, प्रमो लोपेनियण इति भवति।" सनसत्य समासे वाक्य-विभक्त्य मनन्त्यत्वच भवति, अतः नकारस्यादिभुतत्त्वात्. २२२ सूत्रे कारस्थ णकार-प्रापिशवतते, परन्नस्य वैकल्पिक मात्र नयन-गा-प्रथम-नकारस्य णकारो न जातः । सलावण्यम् । सलावण्य+अम् । १७१ सू० वकारेण अन्त्यव्यञ्जनेन सह प्रादे: स्वरस्य स्थान प्रोकारे सलण्य+इति जाते, बाहुल्यनात ८४ सूत्रस्य प्रवृतिन जाता, ३४९ स० यकारलोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रमों लोपे सलोशु इति भवति । इव । अव्ययपमिदम्। प्रस्तुतसूत्रेषा इवाऽर्थे नावह इति प्रयुज्यते । गुरु-मत्सरभरितम् । गुरु-मगर-भरित !- अम् । २९२ स सभ्य छहारे, ३६० स० छकारद्वित्वे, ३६१ सूः पूर्वछकारस्य चनारे, १७७ सूतकारलोपे, १००२ सू० अकारस्य उकारे, १०१५ सू० अमो लोपे गुरुमच्छर-भरिउ इति भवति । उबलने । ज्वलन+छि। ३५० स० कारलोपे, २२८ सू० नकारस्य णकारे १००५ सू० डिना सह अकारस्य इकारे जलणि इति भवति । प्रविशति । प्रपूर्वक: विश-धातुः प्रवेशे । प्रविशति । १०६९, सू०. रेफ पोपे, १००० स इकारस्य ईकारे, ११० सू० अकारागमे, २६० सू० शकारस्थ सकारे,६२८ स० तिन इबादेशे पवीसह इति भवति । लवणम् - लोणु, प्रक्रिया १०५९ सत्र.. स्थ पञ्चमे श्लोके ज्ञेया। इव मावह इत्यत्र प्रस्तुतसूत्रेण वशब्दस्य नाव इत्यादेशो जातः । अणि । . जणि इत्यादेशस्योदाहरणं प्रदर्श्यते । यथा. : . : . . . . . . चम्पक-समस्य मध्ये सखि ! भ्रमरः प्रविष्टः । ....... .." शोभते इन्द्रनील व कनके उपविष्टः ।।४।। .. . .. भावार्थ:-हे सस्थि ! चम्पक-समस्य-चम्पकनाम्नः कुसुमस्य-पुष्पस्य मध्ये असर:-द्विरेफा प्रविष्टः। भ्रमरेण तत्र प्रवेशः कृतः, म त एवं शोभते, शोभा ददाति', इन-यथा करके सुवर्ण इन्द्रनील:कृष्णवर्णी मणिविशेषः अपवितः स्थितोऽस्तीति उत्प्रेक्ष्यते । कनकवर्ण-समानवर्णवत् चम्पक-कुसुमम, इन्द्रनील-समान-वर्णवाश्न भ्रमरो भवतीति भावः । चम्पक कुसुमस्य। चम्पक-कुसुम+ ङस् ! १७७ सू० प्रथम कारलोपे, १८० सू० यकारश्रुती, १००९ सू० इस स्थाने हो इत्यादेशे, १००१ सू० उच्चारणलायवे चम्पय-कुसुमहो" इति भवति । ११ .
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy