Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 388
________________ चतुर्थपादः ★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् * ३७१ इत्यादेशे मुगालिअहे इति भवति । इव । अगापिदम् । प्रस्तुतसूभेगम रज इणि पहें प्रयुज्यते। जोवार्गलः । जीवार्गल+सि । ३५० सू० रेफलोपे, ३६० सू० गकारद्वित्त्वे, ८४ सू० संयोगे परे ह्रस्वे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे गोवग्गलु इति भवति । वसः। दत+सि ! ४६ सू० आदेरकारस्य इकारे,३१४ सू तस्य णकारे, ३६० सू० णकारस्य द्विस्वे, १००२ मू० प्रकारस्य उकारे, १०१५ सेलोपे दिन्शु इति भवति । इव-नउ, अत्र प्रस्तुत-सूत्रेण इव-शब्दस्य स्थाने नई इत्यादेशो जातः । नाइ । नाई इत्यादेशस्योदाहरणं प्रदश्यते । यथा--- वलयावलि-निपतन-भयेन धन्या ऊर्ध-भ्रजा याति । बल्लभ-विरह-महा-हवस्य स्ताचं गवेषयतीव ।।२।। भावार्थ:-नायिकायाः पतिवियोग-जनितं दैन्यं वर्णयति । काचिदन्या-नायिका, सुकृतिनीति यावत्, पतिविरह-दुःखेन अतीव कृशाङ्गी जाता। अतएव सा वलयावलि-निपतम-भयेन, वलयो हस्तालङ्कारविशेषः, तेषामावलि: पंक्तिः, तस्याः निपतन,तस्य भयेन, ऊर्श्वभूना, ऊध्वी भुजी यस्या,सा यातिगच्छति । उत्प्रेक्ष्यते ! सा अनया रीत्या व्यर्थमेव न गच्छति, किन्तु बल्लम-विरह-हास्य वल्लभस्य प्रियस्य, विरह-वियोगः स एव महा छदः, महाश्चासौ ह्रदः-सडागः, तस्य स्ताघ-गाम्भीर्य गवेषयतीवअन्वेषयतीव । कियान् विरहस्थ-महा-ह्रदः ?, एतस्य अन्तस्तलं कियदस्ति ? एतदर्थमेव सा भुजी ॐ पूर्वी कृत्य थातीति कल्प्यत इति भावः। बलयावलि-निपतम-भयेन । वलयावलि-निपतन-भय-टा। २३१ सू० पकारस्य वकारे, ५९० सू० तकारस्य डकारे, २२८ सुरु नकारस्य णकारे, १७७ सू० अन्त्य-यकारलोपे, १०१३ सू०टाप्रत्ययस्य णकारे, स्थानिवत्त्वात १००४ सू० प्रकारस्य एकारे बलयावलि-निववरण-भएण इति भवति । बन्या क्षण, इत्यस्य पदस्य प्रक्रिया ११०१ सूत्रे शेया । कबभुजा। ऊध्र्वभुजा+सि । ३५० सू० रेफस्य वकारस्य च लोपे, ३६० स० धकारद्विस्वे, ३६१ स. पूर्वधकारस्य दकारे, ८४ सू० संयोगे परे ह्रस्वे, ३६८ सूत्रे “बहुलाऽधिकाराव प्रशेषावेशयोरपि' इति पाठाद भकारस्य द्विश्वे, ३६१ सू० पूर्वभकारस्य बकारे, १७५७ सू० जकारलोपे, १००१ सू० प्राकारस्य प्रकारे, १०१५ सू० सेलपि बद्ध भु इति भवति । याति-जाइ, प्रक्रिया इत्यस्य पदस्य १०२१ सूत्रस्य प्रथमश्लोके शेया। बल्लभविरह-महा-दस्य। वल्लभ-विरह-महा-हद-उस । सर भकारस्य स्थाने हकारे, ३९१ स० हुकार-दकारयोव्यत्यये, ३५० सू० संयुक्तरेफलोपे, १००९ सू० इस स्थाने हो इत्यादेशे भालाह-विरहमहावहहो इति भवति। स्ताधम् । स्ताध+अम् । ३१६ स ० स्तस्य थकारे, १८७ स० धकारस्य हकारे, १०१५ सू० अमो लोपे थाह इति भवति । गवेषयति । गवेष- [गवेष धातुः गवेषणायाम् । गवेष+णिम् +तिव । ९१० सू० अकारागमे, २६० स० षकारस्य सकारे, ६३८ सू० णिग प्रकारे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये,६४२ सू० प्राधाकारस्थ प्राकारे, १००० स० मायाकारस्य प्रकारे, ६२८ सू० तिव इचादेशे गवेसइ इति भवति । इव । अव्ययपदमिदम् । प्रस्तुतसूत्रेण वाथै मा इति प्रयुज्यते। इवना इत्यत्र प्रस्तुतसश्रेण इवशब्दस्य स्थाने भाइ इत्यादेशो जातः । नावा। नाव इ. त्यादेशस्योदाहरणं प्रदशर्मत्याचार्यः । यथा-- प्रेक्ष्य मुखं जिनवरस्य पौधनयन सलावण्यम् । इव गुरु-मस्सर-भरितं ज्वलने प्रविशति लवरपम् ॥३॥ भावार्थ:-जिनवरस्य परमपावनं सौन्दर्याधिक्यं व्यम्जपति । जिनवरस्य, राग-द्वेषो जयतीति

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461