Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
३७० ★ प्राकृत-व्याकरणम् ★
चतुर्यपादः नावइ
पेक्लेविणु मुह जिण-वरहो दोहर-नयण सलोणु ।
मावा गुरु-मच्छर-मरिउ जलणि पवीसइ लोणु ॥३॥ जरिण
चम्पय कुसुमहों मम्झि सहि ! मसलु पइट्ठउ ।
सोहइ इन्दनीलु जणि कण बइट्ठउ ॥४॥ . जणु । निश्वम-रसु पिएं पिएवि जणु [४,४०१] ।
★ अथ स्वार्थाऽऽदेश-विधिः* अपभ्रंश-भाषायाम् इव इत्यव्यय-पदस्याऽर्थे नं, नउ, नाइ, नावइ इत्यादयः ये प्रादेशाः संभवन्ति, सम्प्रति तान प्रदर्शयत्याचार्यः । यथा----
१११५.--- । नं इत्यादेशस्योदाहरणं प्रदीयते वृत्तिकारेण । यथा-इव मल्लयुद्धं शशिराष्ट्र कुस्ता... मलजु सगिरा काम पक्रिया १०५३ सत्र ज्ञेया । इव = न, इत्यत्र प्रस्तुत-सूत्रेण इव इत्यव्ययस्य स्थाने में इत्यादेशो विहितः । न । नड इत्यादेशस्योदाहरणं प्रदश्यते । यथा---
रभ्यस्तमने समाकुलेन छठे वितीर्णः न छिन्नः।
बकरण खण्ड: मृणालिकायाः इव जीवाभलः इत्तः ।।१।। भावार्थ:-- चक्रवाकयोः स्नेहातिशयो व्यज्यसे । रब्यस्तमने,रवेः-सूर्यस्य प्रस्तभने-तिरोधानेसूर्यास्तसमये, समाकुलेन-व्याकुलेन, चक्रेण-चक्रवाकेण, रात्रौ चकवाकी-चकवाकयो: वियोगो भवति, प्रतः प्रिया-वियोगजनक सूर्यास्तमनं समालोक्य चक्रवाकः [चकवा इति भाषायाम् ] व्याकुलो जातः, व्याकुलेन तेन चक्रवाकण कण्ठे विली:-स्थापितः सन् मृणालिकाया:-कमलिन्याः खण्डःन छिन्न:-भक्षितः। उत्प्रेक्ष्यते । अव यथा चक्रवाकेण जीवालोला । तेन चक्रवाकेण कमलिन्याः खण्डः एतदर्थं न भक्षितः, यद् रात्रीचक्रवाकी-वियोगेन ममात्मा न नियंच्छेद, सः कमलिन्याः खण्डो जोवान्लत्वेन:पात्तः। जीवस्य अर्गलः, जोवानलः । यथा कपाटयो पृष्ठे अर्गलो दीयते तेन न कोऽपि बहिर्गन्तूश. फ्नोति । एवमेव मृणालिकायाः खण्डोऽपि मुखेऽर्गलः इव स्थापितः।
रवि-अस्तमने । रवि-मस्तमन+डि । ३१६ सू० स्तस्य थकारे, ३६० सू० थकारद्वित्वे; ३६१ सू० पूर्वथकारस्य तकारे, २२८ सू० नकारस्य षकारे, १००५ सू० डिना सह कारस्य इकारे रविअस्थमरिण इति भवति । वैकल्पिकत्वात् ५ सूत्रेणाऽत्र यण-सन्धिर्न जाता। समाकुलेन । समाकुल+ टा। १७७ सू० ककारलोपे, १०१.३ सू० टाप्रत्ययस्य प्रकारे, स्थानिवत्वात् १००४ सू० अकारस्य एकारे समाजलेख इति भवति । कण्ठे - कण्ठि, प्रक्रिया १०९१ सूत्रस्य तृतीयश्लोके जेया । वितीर्णः । बितीर्ण+सि। १७७ सू० तकारलोपे, ८४ सू० संयोगे परे ह्रस्वे,३५० सू० रेफलोपे, ३६० सू० कारस्य द्विश्वे,१००२ सू० भकारस्य स्थाने उकारे,१०१५ सू० सेलोपि विइण्ा इति भवति । न । अव्ययपदमिदं संस्कृत-वदेवाऽपभ्रशे प्रयुज्यते । छिमःछिन्न+सि । १००२ सू० प्रकारस्य उकारे, सेलोपे चिन्नु इति भवति । चरम । चक्र+टा । १०६९ सू० रेफलोपे, ३६० सू० ककारद्वित्त्वे, १०१३ सू० टास्थानेऽनुस्वारे,स्थानियस्वात् १००४ सू. अकारस्य एकारे सक् इति भवति । खण्डः। खण्ड+सि । १००२ सू० प्रकारस्थ उकारे, छिन्नुवदेव अण्णु इति साध्यम् । मृणालिकाया: । मृणालिका + इस् । १३१ सू० ऋकारस्य उकारे, १७७ सू० ककारलोपे, १००१ सू० अन्त्यस्य प्राकारस्य प्रकारे, १०२१ सू० उसः स्थाने हे

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461