________________
३७० ★ प्राकृत-व्याकरणम् ★
चतुर्यपादः नावइ
पेक्लेविणु मुह जिण-वरहो दोहर-नयण सलोणु ।
मावा गुरु-मच्छर-मरिउ जलणि पवीसइ लोणु ॥३॥ जरिण
चम्पय कुसुमहों मम्झि सहि ! मसलु पइट्ठउ ।
सोहइ इन्दनीलु जणि कण बइट्ठउ ॥४॥ . जणु । निश्वम-रसु पिएं पिएवि जणु [४,४०१] ।
★ अथ स्वार्थाऽऽदेश-विधिः* अपभ्रंश-भाषायाम् इव इत्यव्यय-पदस्याऽर्थे नं, नउ, नाइ, नावइ इत्यादयः ये प्रादेशाः संभवन्ति, सम्प्रति तान प्रदर्शयत्याचार्यः । यथा----
१११५.--- । नं इत्यादेशस्योदाहरणं प्रदीयते वृत्तिकारेण । यथा-इव मल्लयुद्धं शशिराष्ट्र कुस्ता... मलजु सगिरा काम पक्रिया १०५३ सत्र ज्ञेया । इव = न, इत्यत्र प्रस्तुत-सूत्रेण इव इत्यव्ययस्य स्थाने में इत्यादेशो विहितः । न । नड इत्यादेशस्योदाहरणं प्रदश्यते । यथा---
रभ्यस्तमने समाकुलेन छठे वितीर्णः न छिन्नः।
बकरण खण्ड: मृणालिकायाः इव जीवाभलः इत्तः ।।१।। भावार्थ:-- चक्रवाकयोः स्नेहातिशयो व्यज्यसे । रब्यस्तमने,रवेः-सूर्यस्य प्रस्तभने-तिरोधानेसूर्यास्तसमये, समाकुलेन-व्याकुलेन, चक्रेण-चक्रवाकेण, रात्रौ चकवाकी-चकवाकयो: वियोगो भवति, प्रतः प्रिया-वियोगजनक सूर्यास्तमनं समालोक्य चक्रवाकः [चकवा इति भाषायाम् ] व्याकुलो जातः, व्याकुलेन तेन चक्रवाकण कण्ठे विली:-स्थापितः सन् मृणालिकाया:-कमलिन्याः खण्डःन छिन्न:-भक्षितः। उत्प्रेक्ष्यते । अव यथा चक्रवाकेण जीवालोला । तेन चक्रवाकेण कमलिन्याः खण्डः एतदर्थं न भक्षितः, यद् रात्रीचक्रवाकी-वियोगेन ममात्मा न नियंच्छेद, सः कमलिन्याः खण्डो जोवान्लत्वेन:पात्तः। जीवस्य अर्गलः, जोवानलः । यथा कपाटयो पृष्ठे अर्गलो दीयते तेन न कोऽपि बहिर्गन्तूश. फ्नोति । एवमेव मृणालिकायाः खण्डोऽपि मुखेऽर्गलः इव स्थापितः।
रवि-अस्तमने । रवि-मस्तमन+डि । ३१६ सू० स्तस्य थकारे, ३६० सू० थकारद्वित्वे; ३६१ सू० पूर्वथकारस्य तकारे, २२८ सू० नकारस्य षकारे, १००५ सू० डिना सह कारस्य इकारे रविअस्थमरिण इति भवति । वैकल्पिकत्वात् ५ सूत्रेणाऽत्र यण-सन्धिर्न जाता। समाकुलेन । समाकुल+ टा। १७७ सू० ककारलोपे, १०१.३ सू० टाप्रत्ययस्य प्रकारे, स्थानिवत्वात् १००४ सू० अकारस्य एकारे समाजलेख इति भवति । कण्ठे - कण्ठि, प्रक्रिया १०९१ सूत्रस्य तृतीयश्लोके जेया । वितीर्णः । बितीर्ण+सि। १७७ सू० तकारलोपे, ८४ सू० संयोगे परे ह्रस्वे,३५० सू० रेफलोपे, ३६० सू० कारस्य द्विश्वे,१००२ सू० भकारस्य स्थाने उकारे,१०१५ सू० सेलोपि विइण्ा इति भवति । न । अव्ययपदमिदं संस्कृत-वदेवाऽपभ्रशे प्रयुज्यते । छिमःछिन्न+सि । १००२ सू० प्रकारस्य उकारे, सेलोपे चिन्नु इति भवति । चरम । चक्र+टा । १०६९ सू० रेफलोपे, ३६० सू० ककारद्वित्त्वे, १०१३ सू० टास्थानेऽनुस्वारे,स्थानियस्वात् १००४ सू. अकारस्य एकारे सक् इति भवति । खण्डः। खण्ड+सि । १००२ सू० प्रकारस्थ उकारे, छिन्नुवदेव अण्णु इति साध्यम् । मृणालिकाया: । मृणालिका + इस् । १३१ सू० ऋकारस्य उकारे, १७७ सू० ककारलोपे, १००१ सू० अन्त्यस्य प्राकारस्य प्रकारे, १०२१ सू० उसः स्थाने हे