Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
........r
r
r
-
4--
चतुर्थ पोतः
* संस्कृत-हिन्दी-टोलायोपेतम् * रस्थ एकारे तिरसरेण इति भवति । क: को,प्रक्रिया १०६७ सूत्रस्य द्वितीयश्लोके ज्ञेया । शक्नोतिसक्का , प्रक्रिया ९०१ सूत्रे शेया । भवने । भूवन+डि । २२८ सू० नकारस्य णकारे,१००५ सू० डिना सह अकारस्य एकारे भुवरणे इति भवति । अपि-वि, प्रक्रिया ४५९ सूत्रे ज्ञया । जेसुम् -- जेप्पि, स्वपतुम्य वएप्पिणु,लातुम् लेविणु,पालयितुम् - पालेवि इत्यत्र प्रस्तुतसूत्रेण तुम्-प्रत्ययस्य स्थाने एप्पि, एप्पिा, एपिणु, एवि च इत्यादेशाः संजाताः । १११३- गत्वा वाराणस्यां नराः, श्य उज्जयिन्यां गत्वा ।
मुताःप्राप्नुवन्ति परमपर्व, दिव्यान्तराणि मा कथय ॥१३ भावार्थ:-वाराणस्या उज्जयिन्याश्च महत्त्वं वर्णयति-ये भरा वाराणस्यां गत्वा, मत्र द्वितीयाऽर्थे सप्तमी वर्तते,वाणारसीं गत्वेत्यर्थः ! प्रथ-अथवा उज्जयिन्यां गत्वा उज्जयनीमधिगम्य मताः पञ्चत्वमुपगताः, ते परमपदम् ---मोक्ष प्राप्नुवन्ति ! प्रतः दिव्यान्सराणि । अन्यानि दिव्यानि,तीर्थान्तराणि मा रुपय । अन्यस्मिन् तीर्थे गमनस्य न काऽप्यावश्यकताऽस्ति, प्रत्युत मरण काले वाराणस्यामुज्जयिन्यां वा गन्तव्यम् । इति श्लोकाऽर्थः, किन्तु नैतत् सत्यम्, यत:--"आचारहीनं न पुनन्ति वेवा:" "शानक्रियाभ्यो मोक्षः" इत्यादिवचनैः सदाचरणशीलः पुरुषः एव स्वहिः, मोक्षाहश्च प्रमाणीकृतः । दुराचारिणः पुरुषाः कुत्रापि पञ्चत्यमुपगच्छेयुः, परं ते न कदापि मोक्षास्ः संभवितु शक्नुवन्ति ।।
गत्वा । गम्लु-[गम् ]-धातुः गतौ । गम्+क्त्वा । ११११ सूः क्त्या स्थाने एप्पिा इत्यादेशे, १९१३ सू० बिकल्पेन एकारलोपे गम्प्पिा इति भवति । बाहुल्येन २५ सू०. मकारस्याऽनुस्वारो न जातः । वाराणस्याम् । वाराणसी+हि। ३८७ सू० रेफणकारयोः व्यत्यये,१००१ सू ईकारस्य इकारे,१०२३ सू० डि-प्रत्ययस्य स्थाने हि इत्यादेशे, १०५२ सू० उच्चारणलाप वारणासहि इति भवति । नराः नर+जस्। १०१५ सू० जसो लोपे नर इति भवति । प्रथ । अव्ययपदमिदम् । १८७ सू० थकारस्य ह. कारे अह इति भवति । उज्जयिन्याम् । उज्जयिनो+कि । १७७ सू० यकारलोपे, उज्जइनी+डि इस्था ५ सू० संस्कृतव्याकरणेन गुणसन्धौ [अकारस्य इकारस्थ च संगमे सति गुणसन्धौ-एकारे जाते], उज्जेनी+डि इति स्थिते.२२८ सू० नकारस्थ णकारे,१००१ सू० ईकारस्य इकारे, १०२३ सू० वि-प्रत्ययस्य हि इत्यादेशे,१०८२ सू० उच्चारणलाधवे उज्जेणिहि इति भवति । गत्वा । गम्ल-[गम्]-वातुः गतो । गम् + क्त्वा । ११११ सू० क्त्वः स्थाने विकल्पेन एप्पि इत्यादेशे, १११३ सू० एकारलोपे पम्पि इति भवति । यत्रापि बाहुल्येन २५ सू० मकारस्थाऽनुस्वारो न जातः । मृताः। मृत जस । १३१ सू० ऋकारस्य उकारे, १७७ सू० तकारलोपे, १००१ सू० मकारस्य प्राकारे, १०१५ सू० जसो लोपे मुना इति भवति । प्राप्नुवन्ति । प्र-पूर्वकः प्रापल-(प्रा)-धातुः प्रापणे। प्र-माप + प्रति । अपभ्रंशे 'प्र इत्यस्य परा इत्यादेशो जायते, ५ सू० दीर्घसन्धौ, पराप् + अन्ति इति जाते, ९१० स० अकारागमे, २३१ सू० द्वितीय-पकारस्य वकारे, १०५३ सू० अन्तेः स्थाने हिं इत्यादेशे, १०८२ सू० उच्चारणलाधवे परावहि इति भवति । परमपरम् । परमपद+मम् । १७७ सू० दकारलोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रमो लोपे परमपलं इति भवति । विग्यान्सरामि । दिव्यान्तर+अस् । ३४९ सू० यकारलोपे, ३६० सू० वकारद्वित्त्वे, ८४ सू० संयोगे परे ह्रस्वे, १०२४ सू० जसः स्थाने है इत्यादेशे विस्वन्तराई इति भवति । मा। अध्ययपदमिदम् । १००० सू० प्राकारस्य प्रकारे म इति भवति । कथय । कथि-[कथ्]-धातुः जल्पने। कथ्-+-णि+हि। ६७३ सू० कक्षातीः स्थाने जम्प इ. स्यादेशे, ६३५ सू० णिगः स्थाने प्रकारे, ६४२ सू० आदेरफारस्य प्राकारे, २४ सू० संयोगे परे ह्रस्वे,

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461