Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
पादः
संस्कृत-हिन्दी टीकादयोपेतम्
३६१
३६१ सू० पूर्वकारस्य तकारे, १०१५ सू० श्रमो लोपे नित्य इति भवति । गत्वा । गम्लु- [गम्]धातुः गतौ ! गम + क्त्वा । १९१९ स्थाने दित्यादेशे वैकल्पिकत्वात् प्रस्तुतसूत्रेण एकारस्य लोपाभावे, ग्रीने परेण संयोज्य गमेधि इति भवति । क्रीडति । कोड-धातुः क्रीडायाम् । क्रोड् + ति । १०६९ सू० रेफलोपे, ९१० सू० प्रकारागमे २०२ सू० इकारस्य लकारे, ६२८ सू० तिव: स्थाने वादेशे, ९४५ सू० इच: स्थाने दि इत्यादेशे कील इति भवति । विशवास गतः । श्रदशाबासनगत+सि । १०६९ सू० रेफलोपे, २६० सू० शकारस्य सकारे १७७ सृ० प्रन्त्यन्नकारलोपे, बाहुयेनात्र १८० सूत्रस्थ प्रवृत्तिनं जाता, ततः १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेप दिसावा सग इति भवति । सः :सो, प्रक्रिया ११०९ सूत्रस्य तृतीयलोके शेया यमलोकम् । यमलोक + श्रम् इत्यत्र २४५ सू० यकारस्य जकारे, १७७ सू० ककारलोपे, १००२ सू० प्रकारस्य उकारे, १०१५. सू० लपे जमलो इति भवति । जित्वा जि-धातुः जये । जि+क्वा । ९१२ सू० णकारागमे, ११११ सू० क्व: स्थाने एप्पि इत्यादेशे वैकल्पिकत्वात् प्रस्तुतसूत्रस्यावृत्ती १० सू० स्वरस्य लोपे प्रज्भीने परेण संयोज्ये जिरोपि इति भवति । गरवा गमेपिरणु, गरबा गम्पि, ब्रिस्वा जिरोपि इत्यत्र प्रस्तुतसूत्रस्य वैकल्पिकत्वात् एप्प, एप्पि इत्यादेशयोरेकारस्य लोपो न जातः ।
4
१११४ - हस्तो मारमिता, लोकः कथयिता, पटहः वादयिता, शुनकः भषिता ।
भावार्थ:- हस्त्यादि स्वभाव-मुखेन कस्यचन दयालुपुरुषस्य स्वभावेन पीडित जनं प्रति सा नावाक्यमाह । यदयं दुष्टस्त्वां चेद् दुःखी करोति तथापि त्वया शान्तेः परित्यागां न विधेयः । दुष्टानां स्वाभाव एवं पर पोडनमतस्त्वं मा दुष्टमाचर । यथा-लोक: जनसमुदायः कविता-कथनशीलों म ति । पट:- वाद्यविशेषः, वावविता-वादनशीलो भवति एवमेत्र दुष्टानामपि परपीडनस्य स्वभावो बोध्यः । हस्ती गजः मारविता-मारणशीलो भवति, शुनकः- कुक्कुरः भविता-भषणशीलो भवति ।
हस्ती । हस्तिन्+सि । ३१६ सू० स्तस्य थकारे, ३६० सू० थकार द्विवे, ३६१ सू० पूर्वकार स्य तकारे, ११ सू० नकारलोपे, १०१५ सू० सेलॉप हरिथ इति भवति । मारयिता । मृङ् [मृ] बालुः प्राणस्वागे । मृ + णिग्+ तृन् । ९०५ सू० ऋकारस्य पर इत्यादेशे ६३८ सू० गि: स्थाने प्रकारे, ६४२ सू० श्रादेकारस्य श्राकारे, १० सू० स्वरस्य लोपे, श्रज्झाने वरेण सं ज्ये, १९९४ सू० तन्- त्ययस्य प्रणम इत्यादेशे मार+प्रणय इति जाते, १० सू० स्वरस्य लोपे, श्रभीने परेण सयाज्ये, सिप्रत्यये, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोंप मारण इति भवति । लोकः लोड, प्रक्रिया १०३७ सूत्र ज्ञेया ! कथयिता । कथि धातुः जल्पने । कथि + तुन् । ६७३ सू० कविधातो: स्थाने बोल्ल इत्यादेश १९१४ सू० तृत्-प्रत्ययस्य प्रणश्र इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, सिप्रत्यये १००२० म कारस्य उकारे, १०१५ सू० सेलोपे बोल्लट इति भवति । पटहः । पटह्+सि । १९५ सू० टकारस्य डकारे, १००२ सू० प्रकारस्य उकारे, सेलोंपे पडडू इति भवति । वावयिता । वद्-धातुः व्यक्तायां याचि । वद् + णिग् + तृन् । ८९५ सू० दकारस्य द्विक्ते जकारे, ६३८ सू० गिग: अकारे बज्ज + अ + सून्, इति जाते, ६४२ सू० श्राकारस्य श्राकारे ८४ सू० संयोगे परे ह्रस्वे १० सू० स्वरस्य लोपे, झोपरेण संयोज्ये, प्रस्तुतसूत्रेण तृनः स्थाने प्रणय इत्यादेशे, १० सू० स्वरस्य लोपे, प्रज्झोने परेण संयोज्ये बोलण उ वदेत्र वज्रगड इति भवति । शुनकः । शुनक+सि । २६० सू० शकारस्य सकारे, २२८ सू० नकारस्य णकारे, १७७ सू० ककारस्य लोपे १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलपि सुरगड इति भवति । भविता । भष - [ भष् ] धातुः भषसे । भष् + तुन् । ११० सू० प्रकाराझामे, २६० सू०
ww

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461