SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ पादः संस्कृत-हिन्दी टीकादयोपेतम् ३६१ ३६१ सू० पूर्वकारस्य तकारे, १०१५ सू० श्रमो लोपे नित्य इति भवति । गत्वा । गम्लु- [गम्]धातुः गतौ ! गम + क्त्वा । १९१९ स्थाने दित्यादेशे वैकल्पिकत्वात् प्रस्तुतसूत्रेण एकारस्य लोपाभावे, ग्रीने परेण संयोज्य गमेधि इति भवति । क्रीडति । कोड-धातुः क्रीडायाम् । क्रोड् + ति । १०६९ सू० रेफलोपे, ९१० सू० प्रकारागमे २०२ सू० इकारस्य लकारे, ६२८ सू० तिव: स्थाने वादेशे, ९४५ सू० इच: स्थाने दि इत्यादेशे कील इति भवति । विशवास गतः । श्रदशाबासनगत+सि । १०६९ सू० रेफलोपे, २६० सू० शकारस्य सकारे १७७ सृ० प्रन्त्यन्नकारलोपे, बाहुयेनात्र १८० सूत्रस्थ प्रवृत्तिनं जाता, ततः १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेप दिसावा सग इति भवति । सः :सो, प्रक्रिया ११०९ सूत्रस्य तृतीयलोके शेया यमलोकम् । यमलोक + श्रम् इत्यत्र २४५ सू० यकारस्य जकारे, १७७ सू० ककारलोपे, १००२ सू० प्रकारस्य उकारे, १०१५. सू० लपे जमलो इति भवति । जित्वा जि-धातुः जये । जि+क्वा । ९१२ सू० णकारागमे, ११११ सू० क्व: स्थाने एप्पि इत्यादेशे वैकल्पिकत्वात् प्रस्तुतसूत्रस्यावृत्ती १० सू० स्वरस्य लोपे प्रज्भीने परेण संयोज्ये जिरोपि इति भवति । गरवा गमेपिरणु, गरबा गम्पि, ब्रिस्वा जिरोपि इत्यत्र प्रस्तुतसूत्रस्य वैकल्पिकत्वात् एप्प, एप्पि इत्यादेशयोरेकारस्य लोपो न जातः । 4 १११४ - हस्तो मारमिता, लोकः कथयिता, पटहः वादयिता, शुनकः भषिता । भावार्थ:- हस्त्यादि स्वभाव-मुखेन कस्यचन दयालुपुरुषस्य स्वभावेन पीडित जनं प्रति सा नावाक्यमाह । यदयं दुष्टस्त्वां चेद् दुःखी करोति तथापि त्वया शान्तेः परित्यागां न विधेयः । दुष्टानां स्वाभाव एवं पर पोडनमतस्त्वं मा दुष्टमाचर । यथा-लोक: जनसमुदायः कविता-कथनशीलों म ति । पट:- वाद्यविशेषः, वावविता-वादनशीलो भवति एवमेत्र दुष्टानामपि परपीडनस्य स्वभावो बोध्यः । हस्ती गजः मारविता-मारणशीलो भवति, शुनकः- कुक्कुरः भविता-भषणशीलो भवति । हस्ती । हस्तिन्+सि । ३१६ सू० स्तस्य थकारे, ३६० सू० थकार द्विवे, ३६१ सू० पूर्वकार स्य तकारे, ११ सू० नकारलोपे, १०१५ सू० सेलॉप हरिथ इति भवति । मारयिता । मृङ् [मृ] बालुः प्राणस्वागे । मृ + णिग्+ तृन् । ९०५ सू० ऋकारस्य पर इत्यादेशे ६३८ सू० गि: स्थाने प्रकारे, ६४२ सू० श्रादेकारस्य श्राकारे, १० सू० स्वरस्य लोपे, श्रज्झाने वरेण सं ज्ये, १९९४ सू० तन्- त्ययस्य प्रणम इत्यादेशे मार+प्रणय इति जाते, १० सू० स्वरस्य लोपे, श्रभीने परेण सयाज्ये, सिप्रत्यये, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोंप मारण इति भवति । लोकः लोड, प्रक्रिया १०३७ सूत्र ज्ञेया ! कथयिता । कथि धातुः जल्पने । कथि + तुन् । ६७३ सू० कविधातो: स्थाने बोल्ल इत्यादेश १९१४ सू० तृत्-प्रत्ययस्य प्रणश्र इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, सिप्रत्यये १००२० म कारस्य उकारे, १०१५ सू० सेलोपे बोल्लट इति भवति । पटहः । पटह्+सि । १९५ सू० टकारस्य डकारे, १००२ सू० प्रकारस्य उकारे, सेलोंपे पडडू इति भवति । वावयिता । वद्-धातुः व्यक्तायां याचि । वद् + णिग् + तृन् । ८९५ सू० दकारस्य द्विक्ते जकारे, ६३८ सू० गिग: अकारे बज्ज + अ + सून्, इति जाते, ६४२ सू० श्राकारस्य श्राकारे ८४ सू० संयोगे परे ह्रस्वे १० सू० स्वरस्य लोपे, झोपरेण संयोज्ये, प्रस्तुतसूत्रेण तृनः स्थाने प्रणय इत्यादेशे, १० सू० स्वरस्य लोपे, प्रज्झोने परेण संयोज्ये बोलण उ वदेत्र वज्रगड इति भवति । शुनकः । शुनक+सि । २६० सू० शकारस्य सकारे, २२८ सू० नकारस्य णकारे, १७७ सू० ककारस्य लोपे १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलपि सुरगड इति भवति । भविता । भष - [ भष् ] धातुः भषसे । भष् + तुन् । ११० सू० प्रकाराझामे, २६० सू० ww
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy