________________
३६०
★ प्राकृत-व्याकरणम् *
चतुर्षपादः
१० सू० स्वरस्य लोपे, प्रज्झीने परेण संयोज्ये, १०५० सू० हि इत्यस्य इकारे, १० सू० स्वरस्य लोपे झीने परेण संयोज्ये पि इति भवति । गत्वागपिणु, गरबा गम्प्पि इत्यत्र एम्पि, एपि atruatterer कल्पिको लोपो जातः । पक्षं । प्रस्तुतसूत्रस्य प्रवृस्थभावपक्ष इत्यर्थः । गङ्गां गत्वा यः म्रियते यः शिवतीर्थं गत्वा । क्रीडति त्रिवशवासगतः स यमलोकं चित्वा ||२||
भावार्थ:- गङ्गायाः शिवालयस्य च माहात्म्यं व्याकुरुते यः पङ्गां गत्वा प्राप्य त्रियते तथा row शिवतीर्थ, शिवस्य तीर्थ - शिवालयं काशीं वा गत्वा श्रियते स यम- लोकम् ग्रमस्य लोक: नरकलोकां तं जित्वा विजित्य विवशावासगतः, त्रिदशानां देवानामावासः स्थानं स्वर्गः तत्र गतः - सम्प्राप्तः, स त्रिदशाssवासगतः सन् क्रीडति स्वर्गे सानन्दं निवसति । इति इलोकार्थ किन्तु नाड्यं वास्तविकोsर्थः यतः स्थानविशेषेषु गतानां नराणां न पापविमुक्तिर्जायते, मुक्तिस्तु पापकर्माणि भुक्त्वं परियafe च भवति, नान्यथा । उक्तश्व जैनागमे—
·
उबग जे सिद्धिमुदाहरन्ति सायं च पार्थ उबगं फुसरता । उस फासे सिया व सिद्धी सिम्सुवाणा बहवा वर्गसि ।। १४ ।। मच्छाय कुम्भा व सिरोसिया व मग्गू य उट्ठा वारसा य । अट्टणमेयं कुसला वयन्ति जब ये सिद्धिमुदाहरन्ति ॥ १५ ॥ ॥ उप जइ कम्ममलं हरेजा एवं सुहं इच्छामि तमेव । नेथारमसरिता पारणारण सेवं विहित मंदा || १६ || पावाई हो। fer or deeघाई मुसं वयन्ते जल सिद्धिमा ||१७||
सूत्रकृताङ्गसूत्र ०७
गङ्गाम् । गङ्गा+घम् । १००१ सू० श्राकारस्य स्थाने प्रकारे १०१५ सू० मोलोङ्ग इति भवति । गश्वा । गम्लु [ गम् ] - धातुः गतौ । गम् + क्त्वा । ११११ सू० क्त्व: स्थाने एप्पिणु वादेशे वैकल्पिकवत् १११३ सू० एकारस्य लोपाभावे, प्रज्झीने परेण संयोज्ये गमेपिशु इति भवति ।
जो प्रक्रिया १००१ सूत्रस्य चतुर्थरलोके शेया । भियते । मुङ् [[ ] धातुः प्राणत्यागे । मृते । १३१ सू० ऋकारस्य उकारे, ४३५ सु० स्वार्थे कप्रत्यये, १७७ सू० ककारस्य लोपे, ६२० सू० से त्यस्थ वादे सुअर इति भवति बाहुल्ये मात्र १० सूत्रस्य प्रवृत्ति जाता । शिवतीर्थम् । शिवतीर्थं +मम् । २६० सू० शकारस्य सकारे, ८४ सू० संयोगे परे ह्रस्ये, ३५० सू० रेफलोपे, ३६० सू० थकारद्विस्वें,
सिदिन्ति सायकच प्रातदकं स्पृशन्त ।
उदकस्य स्पर्धात स्माथि सिध्येयुः प्राणाः वह उदके ॥११४॥ मत्स्याश्च कूर्माश्व खरीपापथ मद्गनश्योष्ट्रा उदक राक्षसाच पाव दस्युदकेन विदिमुदाहरन्ति ।।१५।। उदक मंदि *मंमल देवं गुमनामात्रमेव । difee tarengeय प्राणिनश्चैवं विभिनन्ति मन्वाः ॥ १६३॥ पापानि कर्माणि प्रकुर्वer fह शोतोदकन्तु विभातिनो मृतं वदन्ति
यदि सतुः । सिद्धिमा ॥१७॥