SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ........r r r - 4-- चतुर्थ पोतः * संस्कृत-हिन्दी-टोलायोपेतम् * रस्थ एकारे तिरसरेण इति भवति । क: को,प्रक्रिया १०६७ सूत्रस्य द्वितीयश्लोके ज्ञेया । शक्नोतिसक्का , प्रक्रिया ९०१ सूत्रे शेया । भवने । भूवन+डि । २२८ सू० नकारस्य णकारे,१००५ सू० डिना सह अकारस्य एकारे भुवरणे इति भवति । अपि-वि, प्रक्रिया ४५९ सूत्रे ज्ञया । जेसुम् -- जेप्पि, स्वपतुम्य वएप्पिणु,लातुम् लेविणु,पालयितुम् - पालेवि इत्यत्र प्रस्तुतसूत्रेण तुम्-प्रत्ययस्य स्थाने एप्पि, एप्पिा, एपिणु, एवि च इत्यादेशाः संजाताः । १११३- गत्वा वाराणस्यां नराः, श्य उज्जयिन्यां गत्वा । मुताःप्राप्नुवन्ति परमपर्व, दिव्यान्तराणि मा कथय ॥१३ भावार्थ:-वाराणस्या उज्जयिन्याश्च महत्त्वं वर्णयति-ये भरा वाराणस्यां गत्वा, मत्र द्वितीयाऽर्थे सप्तमी वर्तते,वाणारसीं गत्वेत्यर्थः ! प्रथ-अथवा उज्जयिन्यां गत्वा उज्जयनीमधिगम्य मताः पञ्चत्वमुपगताः, ते परमपदम् ---मोक्ष प्राप्नुवन्ति ! प्रतः दिव्यान्सराणि । अन्यानि दिव्यानि,तीर्थान्तराणि मा रुपय । अन्यस्मिन् तीर्थे गमनस्य न काऽप्यावश्यकताऽस्ति, प्रत्युत मरण काले वाराणस्यामुज्जयिन्यां वा गन्तव्यम् । इति श्लोकाऽर्थः, किन्तु नैतत् सत्यम्, यत:--"आचारहीनं न पुनन्ति वेवा:" "शानक्रियाभ्यो मोक्षः" इत्यादिवचनैः सदाचरणशीलः पुरुषः एव स्वहिः, मोक्षाहश्च प्रमाणीकृतः । दुराचारिणः पुरुषाः कुत्रापि पञ्चत्यमुपगच्छेयुः, परं ते न कदापि मोक्षास्ः संभवितु शक्नुवन्ति ।। गत्वा । गम्लु-[गम् ]-धातुः गतौ । गम्+क्त्वा । ११११ सूः क्त्या स्थाने एप्पिा इत्यादेशे, १९१३ सू० बिकल्पेन एकारलोपे गम्प्पिा इति भवति । बाहुल्येन २५ सू०. मकारस्याऽनुस्वारो न जातः । वाराणस्याम् । वाराणसी+हि। ३८७ सू० रेफणकारयोः व्यत्यये,१००१ सू ईकारस्य इकारे,१०२३ सू० डि-प्रत्ययस्य स्थाने हि इत्यादेशे, १०५२ सू० उच्चारणलाप वारणासहि इति भवति । नराः नर+जस्। १०१५ सू० जसो लोपे नर इति भवति । प्रथ । अव्ययपदमिदम् । १८७ सू० थकारस्य ह. कारे अह इति भवति । उज्जयिन्याम् । उज्जयिनो+कि । १७७ सू० यकारलोपे, उज्जइनी+डि इस्था ५ सू० संस्कृतव्याकरणेन गुणसन्धौ [अकारस्य इकारस्थ च संगमे सति गुणसन्धौ-एकारे जाते], उज्जेनी+डि इति स्थिते.२२८ सू० नकारस्थ णकारे,१००१ सू० ईकारस्य इकारे, १०२३ सू० वि-प्रत्ययस्य हि इत्यादेशे,१०८२ सू० उच्चारणलाधवे उज्जेणिहि इति भवति । गत्वा । गम्ल-[गम्]-वातुः गतो । गम् + क्त्वा । ११११ सू० क्त्वः स्थाने विकल्पेन एप्पि इत्यादेशे, १११३ सू० एकारलोपे पम्पि इति भवति । यत्रापि बाहुल्येन २५ सू० मकारस्थाऽनुस्वारो न जातः । मृताः। मृत जस । १३१ सू० ऋकारस्य उकारे, १७७ सू० तकारलोपे, १००१ सू० मकारस्य प्राकारे, १०१५ सू० जसो लोपे मुना इति भवति । प्राप्नुवन्ति । प्र-पूर्वकः प्रापल-(प्रा)-धातुः प्रापणे। प्र-माप + प्रति । अपभ्रंशे 'प्र इत्यस्य परा इत्यादेशो जायते, ५ सू० दीर्घसन्धौ, पराप् + अन्ति इति जाते, ९१० स० अकारागमे, २३१ सू० द्वितीय-पकारस्य वकारे, १०५३ सू० अन्तेः स्थाने हिं इत्यादेशे, १०८२ सू० उच्चारणलाधवे परावहि इति भवति । परमपरम् । परमपद+मम् । १७७ सू० दकारलोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रमो लोपे परमपलं इति भवति । विग्यान्सरामि । दिव्यान्तर+अस् । ३४९ सू० यकारलोपे, ३६० सू० वकारद्वित्त्वे, ८४ सू० संयोगे परे ह्रस्वे, १०२४ सू० जसः स्थाने है इत्यादेशे विस्वन्तराई इति भवति । मा। अध्ययपदमिदम् । १००० सू० प्राकारस्य प्रकारे म इति भवति । कथय । कथि-[कथ्]-धातुः जल्पने। कथ्-+-णि+हि। ६७३ सू० कक्षातीः स्थाने जम्प इ. स्यादेशे, ६३५ सू० णिगः स्थाने प्रकारे, ६४२ सू० आदेरफारस्य प्राकारे, २४ सू० संयोगे परे ह्रस्वे,
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy