SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ * प्राकृत-व्याकरणम् * चतुषंपादः भुज्+तुम् । संस्कृतनियमेन भुज+तुम् इति जाते,प्रस्तुतसूत्रेणा तुमः स्थाने अणहि इत्यादेशे, अझोंने परेण संयोध्ये, १०५२ सू० उच्चारणलाघवे भुजगहि इति भवति । पाति- माइप्रक्रिया १०२१ सूत्रस्य प्रथमश्लोके शेया। दातुम् -देव, कतु मकरण, भोक्तुम् = भुजगहें, भोक्तुम् भुमणहिँ इत्यत्र प्रस्तुत-सूत्रेण तुम्-प्रत्ययस्य स्थाने एवं, पण, अणहं, अहि इत्यादेशाः जाताः । जेतु स्यक्तु सकलां घरां लातु तपः पालयितुम् । बिना शाम्त्या तीर्थेश्वरेण कः शक्नोति भुवनेऽपि ॥२॥ भावार्थ:-तीवरेण, तीर्थ:-चतुर्विश्वसंघः, साधु-साध्वी-धावक-श्राविका-समुदायरूपः तस्य ईश्वरेण-स्वामिना, तीर्थाधिपतिना शान्त्या-शान्तिनाथेम विना समाला-सम्पूर्णा घराम-पथवी ओतु पुनः स्पक्सुमोक्तु, सपो सातम्-ग्रहीतु पालयितु बा त्रिभनेऽपि-त्रिलोकेऽपि कः शनोति ? न कोऽपि समर्थोऽस्ति । अयं भाव चक्रवर्तिशान्तिनाथेन प्रथम पृथिवी जिता, पुनः वैराग्य-वासितान्त:-करणेन तस्याः स्यागो विहितः, पुनश्च तपश्चारब्धम् । सतो वस्तुनः त्यागो दुष्कर एवं भवति । अत एव श्रीदशवकालिकाहरव्ये जैनागमे जैनाचार्यः भण्यते -- एजे प कन्ते पिए भोए, लखे विपिट्टि कुम्वइ ।। साहोणे या भोए, से हु चाइ सि वुधाइ ।। [दशवकालिकसू० प्र० २] भगवान् शान्तिनाथः त्यागशिरोमणि रासीत् । लोकत्रयेऽपि विश्वकल्याणकरः, अहिंसास्वरूपैः एतैः प्रभुवरी विना एतादृशमद्वितीयं त्यागं कतुन कोऽपि शक्नोतिस्म । अनेन जिनदेवस्य भगवतः शान्तिनाथस्याऽसाधारणाऽस्मशक्तिरासीद, इदमेव प्रकटितं कविना । तुम् । जि-धातु। जये । जितुम् । १११२ सू० तुम्प्रत्ययस्य स्थाने एविन इत्यादेशे, १० सू० स्वरस्य लोपें; अज्झीने परेण संयोज्ये जेन्धि इति भवति । त्यक्तुम् । त्यज-[श्य]-धातुः त्यागे । त्य + तुम् । ७५७ सू० यजधातोः स्थाने रचय इत्यादेशे, १७७ सू० यकारलोपे, प्रस्तुतसूत्रेण तुम: स्थाने एप्पिणु इत्यादेशे, १० सू० स्वरस्य लोपेथएप्पिा इति भवति । सकलाम् । सकला+अम् । १७७ सू० ककारलोपे, १५० स० यकारस्य श्रुती, १००१ सू० प्राकारस्य प्रकारे, १०१५ सू० प्रमो लोपे सयल इति भवति । धराम् । धरा+अम् । सयलवदेव पर इति साभ्यम् । लातुम् । ला-धातुः पादाने । ला+तुम् । प्रस्तुतसूत्रेण तुमः स्थाने एविणु इत्यादेशे, १० सू० स्वरस्य लोपे, प्रज्झीने परेण संयोज्ये लेविषु इति भवति । तपः । तपस्। अम् । २३१ स. ५कारस्य वकारे, ११ स. सकारलोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सूऽ प्रमो लोपे तव इति भवति । पालयितुम् । पाल-पाल्-धातुः पालने । पाल+तुम् । प्रस्तुलसूत्रेण तुम्प्रत्ययस्य एवि इत्यादेशे, प्रज्झीने परेण संयोज्ये पालेषि इति भवति । विमा-विष्णु,प्रक्रिया १०९२ सूत्रे ज्ञेया ! शान्तिमा । शान्ति+टा । २६० सू० शकारस्य सकारे, बाहुल्येन २५ सू० नकारस्थाऽनुस्वाराऽभावे, ८४ स० संयोगे परे ह्रस्वे, १०१४ सू० टास्थानेऽनुस्वारे सन्ति १००१ सू० ३कारस्य एकारे सन्ते इति भवति । तीर्थेश्वरेण । तीर्थेश्वर-+टा । ८४ स० संयोगे परे हस्वे,३५० स० रेफलोपे,३६० स० थकारद्वित्वे,३६१ स. पूर्वथकारस्य सकारे, ३५० सू० वकारलोपे, २६० सू० शकारस्थ सकारे, १०१३ सू० टाप्रत्ययस्य णकारे, स्थानिवत्वात् १००४ सू० प्रका1पश्च कान्तान प्रियान् भोगान्, लम्धान विपृष्ठोकुरुते । स्वाधीनान स्थति भोगान, सहि त्यागी इत्युक्यते ॥१॥ २. ७१७ पूर्व "एवं स्यजतेरपि" इति पाठात्। .
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy