SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Haryana चतुर्भपादः * संस्कृत-हिन्दी-ठोका-द्वयोपेतम् * इत्यादेशे,प्रस्तुतसूत्रेण वरवः स्थाने एविणे इत्यादेशे,बाहु येन १० स० स्वरस्य स्रोपाभावे भारविसा इति भवति । तस्वस्य । तत्त्व-+ उस् । ३५० सू० बकारलोपे,१००९ सू० इसः स्थाने स्सु इत्यादेशे तसस्सु इति भवति । शित्वा जेप्ति,वस्था देप्पिा,लास्था-लेवि,प्यास्थान भाएविणु इत्यत्र प्रस्तुतसूत्रेण क्रमशः क्रवः स्थाने एप्पि, एप्पिा, एवि, एबिसु इत्यादेशाः संजाताः पुग्योगः इसरार्थः । १११० सूत्रे इ,इज, इवि, अवि इत्येते चत्वार प्रादेशा: पठिताः सन्ति । ११११ सूत्रे एप्पि, एप्पिणु, एवि,एविणु इत्येते चत्वार आदेशाः निर्दिष्टाः वर्तन्ते। एते अष्टावपि आदेशाः क्त्वः स्थाने जायन्ते । यदि क्त्वः स्थाने एव एतेजट प्रादेशाः क्रियन्ते, तहि एकस्मिन्नेव सूत्रे तेषां संग्रहणमुचितमासीत, किमर्थ सूत्रदयस्य निर्माण विहितमिति प्रश्नः । उत्तरयति वृत्तिकारः-पथगयो । पृथक-सूत्रकरणमुत्तरार्थी उत्तरसूत्रमःप्रयोजन यस्य स उत्तरार्थः । १११२ सूत्रेण तुम्प्रत्ययस्य स्थाने एवं, प्रण, प्रणहं, अहिं, एप्यि, एप्पिणु, एवि, एविणु इत्येतेष्ट प्रादेशाः विधीयन्ते । एप्पिप्रभृतीना चतुर्णामादेशानां ११११ सूत्रतोऽनुवर्तनं कृतं, यदि सर्वेषां स्वास्थानीयादेशानामष्टानाम एकस्मिन्नेव सूत्रे विधानं सूत्रकारा अकरिष्यन्, तदा ११११ सूत्रतः त्वः स्थानीयादेशानामष्टानामेव १११२ सत्रे ग्रहणमावश्यकमासीत् इष्टन्तु चतुर्णामेव ग्रहणम्, एनमेवाऽभिप्रायमुपलक्ष्य ११११ सूत्रस्य पृथक् रचना कृता। . १११२-- वासुदुष्करं निजक-धनं कतु न तपः प्रतिभाति । __ एवमेव सुखं भोक्तु मनः भोगत' न याति ॥१॥ . भावार्थ:-निजकधनम्, निजमेव निजकं, निजकं च तद् धनं निजकमानम्-स्वकीयधन बासुदुकर कठिनम्,निजसम्पत्तेः दानकरणं न सुकरमित्यर्थः । तथा तपः मत भनो प्रतिभाति-समुत्सहते। तथापि मानसमिद एवमेव-दानतपो बिनैव सुखं भोक्तुमिच्छति, परं किन्तु भोक्तु न याति-समर्थो न भवति । सुखन्तु दानेन, तपसा चैन समुपलभ्यते, एतद्विना सुखप्राप्तिन न सुलभेति भावः । दातुम् । इदान-[दा]-धातुः दाने । दातुम् । १११२ सू० तुमः स्थाने एवं इत्यादेशे, १० खू स्वरस्य लोपे, प्रज्झीने परेण संयोज्ये देवं इति भवति । ष्करम् । दुष्कर+सि । ३४० सू०पकारलोपे, ३६० सू० ककारवित्त्वे, १००२ स० अकारस्य उकारे, १०१५ सू० सेलोपे दुक्का इति भवति । मिन-धनम। निजक-धन+सि । १७७ स० जकारस्य ककारस्य च लोपे, १५० सू० द्वितीयाऽकारस्य यकारभुती, २२८ सू० नकारस्य णकारे, पूर्ववदेव प्रकारस्य उकारे, सेलोपे मिअय-या इति भवति । ११ सूत्रस्य वृत्तिमनुसृत्य धकारस्यादिभुतत्वात् १८७ सूत्रेण हकारो न जातः । कर्तुम् 1 डुकृञ् [क] करणे । कृ+तुम् । ९०५ सू० ऋकारस्य पर इत्यादेशे, प्रस्तुतसत्रेण तुमः स्थाने प्रण इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये करण इति भवति । न । अव्ययपदमिदं संस्कृतव देवापभ्रंशे प्रयुज्यते । तपः । तपस्+सि । १७७ सू० पकारलोये, ११ स० सकारलोपे, १००२ सू० प्रकारस्य उ. कारे, १०१५ सू० सेर्लोपे त इलि भवति । प्रतिभाति । प्रतिपूर्वकः भान्धातुः रोचने । प्रतिभा+तिन् । १०६९ सू० रेफलोपे, २०६ सू० सकारस्य डकारे, १८७ सू० भकारस्य हकारे, ६२८ सू० तिवः स्थाने इचादेशे परिहा इति भवति । एवमेव एम्वइ, प्रक्रिया १०९१ सूत्रे ज्ञेया। सुखम् सुहु, प्रक्रिया १०४१ सूत्रस्य तृतीयश्लोके जेया। भोक्तुम् । भुज-[भुज-धातुः पालनाऽभ्यवहारयोः । भुज+तुम् । संस्कृतनियमेन भुञ्ज + तुम् इति जाते, प्रस्तुतसूत्रेण तुमः स्थाने अणह इत्यादेशे,अज्झीने परेण संयोज्ये, १०८२ स० उच्चारणलाघवे भुण, इति भवति । मनः- मरणु, प्रक्रिया १०२१ सूत्रस्य प्रथमश्लोके शेया । परम् .. पर, प्रक्रिया १०८९ सूत्रे ज्ञेया । भोक्तुम् । भुज-[भुज-धातुः पालनाऽभ्यवहारयाः ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy