Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
Haryana
चतुर्भपादः
* संस्कृत-हिन्दी-ठोका-द्वयोपेतम् * इत्यादेशे,प्रस्तुतसूत्रेण वरवः स्थाने एविणे इत्यादेशे,बाहु येन १० स० स्वरस्य स्रोपाभावे भारविसा इति भवति । तस्वस्य । तत्त्व-+ उस् । ३५० सू० बकारलोपे,१००९ सू० इसः स्थाने स्सु इत्यादेशे तसस्सु इति भवति । शित्वा जेप्ति,वस्था देप्पिा,लास्था-लेवि,प्यास्थान भाएविणु इत्यत्र प्रस्तुतसूत्रेण क्रमशः क्रवः स्थाने एप्पि, एप्पिा, एवि, एबिसु इत्यादेशाः संजाताः पुग्योगः इसरार्थः । १११० सूत्रे इ,इज, इवि, अवि इत्येते चत्वार प्रादेशा: पठिताः सन्ति । ११११ सूत्रे एप्पि, एप्पिणु, एवि,एविणु इत्येते चत्वार आदेशाः निर्दिष्टाः वर्तन्ते। एते अष्टावपि आदेशाः क्त्वः स्थाने जायन्ते । यदि क्त्वः स्थाने एव एतेजट प्रादेशाः क्रियन्ते, तहि एकस्मिन्नेव सूत्रे तेषां संग्रहणमुचितमासीत, किमर्थ सूत्रदयस्य निर्माण विहितमिति प्रश्नः । उत्तरयति वृत्तिकारः-पथगयो । पृथक-सूत्रकरणमुत्तरार्थी उत्तरसूत्रमःप्रयोजन यस्य स उत्तरार्थः । १११२ सूत्रेण तुम्प्रत्ययस्य स्थाने एवं, प्रण, प्रणहं, अहिं, एप्यि, एप्पिणु, एवि, एविणु इत्येतेष्ट प्रादेशाः विधीयन्ते । एप्पिप्रभृतीना चतुर्णामादेशानां ११११ सूत्रतोऽनुवर्तनं कृतं, यदि सर्वेषां स्वास्थानीयादेशानामष्टानाम एकस्मिन्नेव सूत्रे विधानं सूत्रकारा अकरिष्यन्, तदा ११११ सूत्रतः त्वः स्थानीयादेशानामष्टानामेव १११२ सत्रे ग्रहणमावश्यकमासीत् इष्टन्तु चतुर्णामेव ग्रहणम्, एनमेवाऽभिप्रायमुपलक्ष्य ११११ सूत्रस्य पृथक् रचना कृता। . १११२-- वासुदुष्करं निजक-धनं कतु न तपः प्रतिभाति ।
__ एवमेव सुखं भोक्तु मनः भोगत' न याति ॥१॥ . भावार्थ:-निजकधनम्, निजमेव निजकं, निजकं च तद् धनं निजकमानम्-स्वकीयधन बासुदुकर कठिनम्,निजसम्पत्तेः दानकरणं न सुकरमित्यर्थः । तथा तपः मत भनो प्रतिभाति-समुत्सहते। तथापि मानसमिद एवमेव-दानतपो बिनैव सुखं भोक्तुमिच्छति, परं किन्तु भोक्तु न याति-समर्थो न भवति । सुखन्तु दानेन, तपसा चैन समुपलभ्यते, एतद्विना सुखप्राप्तिन न सुलभेति भावः ।
दातुम् । इदान-[दा]-धातुः दाने । दातुम् । १११२ सू० तुमः स्थाने एवं इत्यादेशे, १० खू स्वरस्य लोपे, प्रज्झीने परेण संयोज्ये देवं इति भवति । ष्करम् । दुष्कर+सि । ३४० सू०पकारलोपे, ३६० सू० ककारवित्त्वे, १००२ स० अकारस्य उकारे, १०१५ सू० सेलोपे दुक्का इति भवति । मिन-धनम। निजक-धन+सि । १७७ स० जकारस्य ककारस्य च लोपे, १५० सू० द्वितीयाऽकारस्य यकारभुती, २२८ सू० नकारस्य णकारे, पूर्ववदेव प्रकारस्य उकारे, सेलोपे मिअय-या इति भवति । ११ सूत्रस्य वृत्तिमनुसृत्य धकारस्यादिभुतत्वात् १८७ सूत्रेण हकारो न जातः । कर्तुम् 1 डुकृञ् [क] करणे । कृ+तुम् । ९०५ सू० ऋकारस्य पर इत्यादेशे, प्रस्तुतसत्रेण तुमः स्थाने प्रण इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये करण इति भवति । न । अव्ययपदमिदं संस्कृतव देवापभ्रंशे प्रयुज्यते । तपः । तपस्+सि । १७७ सू० पकारलोये, ११ स० सकारलोपे, १००२ सू० प्रकारस्य उ. कारे, १०१५ सू० सेर्लोपे त इलि भवति । प्रतिभाति । प्रतिपूर्वकः भान्धातुः रोचने । प्रतिभा+तिन् । १०६९ सू० रेफलोपे, २०६ सू० सकारस्य डकारे, १८७ सू० भकारस्य हकारे, ६२८ सू० तिवः स्थाने इचादेशे परिहा इति भवति । एवमेव एम्वइ, प्रक्रिया १०९१ सूत्रे ज्ञेया। सुखम् सुहु, प्रक्रिया १०४१ सूत्रस्य तृतीयश्लोके जेया। भोक्तुम् । भुज-[भुज-धातुः पालनाऽभ्यवहारयोः । भुज+तुम् । संस्कृतनियमेन भुञ्ज + तुम् इति जाते, प्रस्तुतसूत्रेण तुमः स्थाने अणह इत्यादेशे,अज्झीने परेण संयोज्ये, १०८२ स० उच्चारणलाघवे भुण, इति भवति । मनः- मरणु, प्रक्रिया १०२१ सूत्रस्य प्रथमश्लोके शेया । परम् .. पर, प्रक्रिया १०८९ सूत्रे ज्ञेया । भोक्तुम् । भुज-[भुज-धातुः पालनाऽभ्यवहारयाः ।

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461