Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 373
________________ WWW.WILD www.ornncondianm ★ प्राकृत व्याकरणम् * चतुर्षपादा सू० स्थाधातोः ठाइस्थादेशे, ३६० सू. ठका रद्वित्वे, ३६१ सू० पूर्वठकारस्य टकारे, १००० सू० माकारस्य प्रकारे, ६४५ स० अकारस्य इकारे, १७७ सू० तकारलोपे, १००२ स० अकारस्य उकारे, १०१५ सू० सेलोपे हिण्य-दिउ इति भवति । यविजइ, प्रक्रिया १०१४ सूत्रस्य द्वितीयश्लोके शेया। निसरसि निर-पूर्वका स-धातुः निस्सरणे । निर्स+तिन् । १३ सू० रेफलोय, ९३ सू० इकारस्य दीर्घे, ९०५ सू० साकारस्य पर इत्यादेशे, ६२९ सूत सिवः सि इत्यादेशे नीसरसि इति भवति । मानामि । शा प्रबोधने । ज्ञा+मिव । ६७८ स० जाधातोः स्थाने जाण इत्यादेशे, १०५६ सू० मिनः स्थाने के इयादेश, २०५२ सू० उच्चारणालाघवे जाण इति भवति । बाहुल्येनाऽष १० सूत्रस्य प्रवृसिन जाता। मुझज! । मु सि । १०१५ सू० सेलोपे मुख्न । इति भवति । सरोषः । सरोष+सिं। २६० सू० पकारस्य सकारे,१००२ सू० अकारस्य स्थाने उकारे,.१०१५ स० सेलोपे सरोसु इति भवति । स्याविस्वा-विछोडवि इत्यत्र प्रस्तुलेन १११०] सूत्रेण स्वः स्थाने अवि इत्यादेशो जातः । ११११ जिस्वाशेष-कषायबलं स्वाऽभयं जगतः। सास्वा महानतं शिवं लभन्ते ध्यात्वा तस्वस्य ॥१॥ भावाम-मोक्षलाभोशयानाह-प्रशेवं, न विद्यते शेषो यस्मिन् तदशेष-सम्पूर्ण, कषायबलं कषायाणां बलं सैन्य शक्ति लमिति । कक्ष:-जन्ममरणरूप-संसार: तस्य प्रायः-लाभः कषायः क्रोधमानमाया-लोभरूपः। येन संसारे जन्ममरण वृद्धिर्जायते सकषाय:,तं कषाय जित्वा जगतः कृतेऽभयं न विक्षते भयं यस्मिन् तदभयं दयाधर्म निर्भयता मावस्या,महानतम्,महच्चेदं श्रतं महाव्रतम्, जनानां पारिभाषिकोऽयं शब्दः । जैनसाचूना कतेऽनुष्ठान-विशेषः, मनसा बचसा कर्मणा च प्राणातिपातविरमण-मुषाधादचिरम---चौरायविरमण-मधुनविरमण-परिग्रहविरमणरूप: एनं लात्वा-संगा लस्वस्थ-सयत जीव- अजीव-पुण्य-पाप-पाश्रव-संबर-निर्जरा-बन्ध-मोक्ष-स्वरूपस्य व्यायाध्यानं विधाय,पत्र सम्बन्ध षष्ठी। एतत्सर्व संयय विवेकवन्तः संयता: शिवं-मोक्षं लभन्ते-प्राप्नुवन्तीति भावः। जित्वा । जि-धातुः अये । जि+क्त्वा । ११११ सू० क्ल्वः स्थाने एप्पि इत्यादेशे,१० सू० स्वरस्य लोपे, प्रखझीने परेण संयोज्ये जेप्पि इति भवति । अशेषम अशेष-अम् । २६० स० शकारस्य पकारस्थ च सकारे,१००२ सप्रकारस्य उकारे,१०१५ स.प्रमो लोपे असेस इति भवति । कषायबलम् । कापायबल+मम् । २६० २० षकारस्य सकारे, १००२ सू० अकारस्य उकारे, १०१५ सूप्रमो लोपे कसायबलु इति भवति । बस्वा । डुदा-[दा]-धातुः वाने । दा+क्त्वा । ११११ सू० क्त्वः स्थाने एपिणु इत्यादेश,१० स० स्वरस्य लोपे,अग्झीने परेण संयोज्ये वेप्पिणु इति भवति । अभयम् । अभय + मम् । १७७. सू० यकारलोपे,१००२ सू० कारस्य उकारे,अमो लोपे अभउ इति भवति । जगतः । जगत् +हुस् । १७७ सू० गकारलोपे, १८० सू० यकारश्रुतौ, ११ सू० तकारलोपे,१००९ सू० खासः स्थाने स्सु इत्यावशे अयस्तु इति भवति । लास्वाला-धातुः पादाने । सा+क्त्वा । प्रस्तुतसूत्रेण क्त्वः स्थाने एवि इत्यादेशे, १० सू० स्वरस्य लोपे,अजझीने परेण संयोज्ये लेवि इति भवति । महावतम् । महावत+प्रम् । ८४ सू संयोगे परे हस्वे,१०६९ सू० रेफलोपे,३६० सू० वकारद्वित्त्वे,१७७ सू० तकारलोपे, १५० सू० यकारभुती १०१५ सू० अमो लोपे महत्वप इति भवति । शिवम् । शिव+अम् । २६० सू० शकारस्य सकारे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोपे सिधु इति भवति । लभन्ते । डुलभष् [लम्] लाभे । लभ् + मन्ते । १८७ सू० भकारस्य हकारे,९१० सू० प्रकाराऽऽगमे,१०५३ सू० अन्ते इत्यस्य हिं इत्यादेशे सहहि इति भवति । ध्यास्था। ये चिन्तायाम् । ध्य+क्त्वा। ६७७ स. ध्य-धातोः स्थाने झा

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461