________________
चतुर्थपादः
★ संस्कृत-हिन्दी- टीकाद्वयोपेतम् ★
३४३
३७० सू० नकारस्य द्वित्वे, ८४ सू० सयोगे परे ह्रस्वे, १०२४ सू० जस: स्थाने दूँ इत्यादेशे अभिन्न इति भवति | बाहुल्येनात्र १८७ सू० धकारस्य हकारों न जातः । अभ्यानि । श्रन्यद् + जस् । इत्यत्र ३४९ सू० कारस्य लोपे, ३६० सू० नकारद्वित्वे, ११ सू० दकारलोपे प्रधिन्नई-वदेव अन्नई इति भवति । श्र १०२४ सू० जस: स्थाने ई इत्यादेशो जातः । मूले । मूल+ङि । १००५ सू० ङिना सह प्रकारस्य इकारे मूलि इति भवति । विनष्टे । विनष्ट + ङि । २२८ सू० नकारस्य णकारे, ३०५ सू० ट ठकारे ३६० सू० प्रकारस्य द्विस्वे ३६१ सू० पूर्वठकारस्य टकारे ११०० सू० स्वार्थ प्रत्यये १००५ सू० बिना सह प्रकारस्य इकारे विषहुइ इति भवति । तुम्बिन्याः । तुम्बिनी + ङस् | बाहुल्येन २४ सू० म कारस्याऽनुस्वारे २२८ सू० नकारस्य शाकारे, १००१ सू० ईकारस्य इकारे, १०२१ सू० इसः स्थाने हे इत्यादेशे तु विणि इति भवति । श्रवश्यम् । प्रव्ययपदमिदम् । ३४९ सू० यकारलोपे, २६० सू० - कारस्य सकारे, प्रस्तुतसूत्रेण स्वार्थे डें- ( एं) -प्रत्यये, डिति परेऽन्त्यस्वरादेलोंप, अज्झीने परेश सयोज्ये असे इति भवति । शुष्काणि । शुष्क + जस् । २६० सू० शकारस्य सकारे, ३४८ सू० षकारस्य लोपे, ३६० सू० ककारद्वित्वे, १०२४ सू० जसः स्थाने इत्यादेशे सुक्कई इति भवति । सुनहिं इत्यपि पा ठान्तरं समुपलभ्यते । अत्र शुष्क + अस् सुक्क + जस् इति पूर्ववदेव जाते, बाहुल्येन १०१० सू० जसः स्थाने हि इत्यादेशे १०८२ सू० उच्चारणलाघवे सुश्कहिं इति भवति । पर्णाति । पर्ण + जस्। ३५० सू० रेफलोपे, ३६० सू० णकारद्विस्वे पूर्ववदेव पण्णवं इति भवति । प्रवश्यम् प्रवसें इत्यत्र प्रस्तुतसूत्रेण इत्यस्य प्रत्ययस्य प्रवृतिर्जाता । इप्रत्ययस्योदाहरणं प्रदीयते । यथा- अवश्यं न स्वपन्ति सुerfecture - श्रवसन सुग्रहिं सुहहि प्रक्रिया २०४७ सूत्रस्य द्वितीयश्लोके ज्ञेया । अवश्यम् सत्य-प्रत्ययो जातः । साधना स्वित्थम् अवश्यम् । भव्ययपदमिदम् । २६० सू० शकारस्य संकारे, ३४१ सू० यकारलोपे प्रस्तुतसूत्रेन उ ( प्र ) - प्रत्यये, डिति परेऽन्त्यस्वरादेलोंपे, मज्झीने परेण संयोज्ये वस इति भवति ।
1
१०६६- एकशः
शोल- कलङ्कतानां दीयन्ते प्रायश्वितानि ।
यः पुनः खण्डयति अनुदिवस तस्य प्रायश्चित्त ेन किम् ? ॥ १ ॥
भावार्थ:-- एकशः- एकवारं शील कलङ्किताना, शीलं -सदाचारं कलङ्कितं येषां ते शीलकलङ्किताः, तेषां कृते प्रायश्वितानि दण्डानि आचार्यप्रवरैः दीयन्ते, किन्तु यः पुनः अनुदिवसं दिवस दिवसमिति मनुदिवस-प्रतिदिनं व्रतं खण्डयति तस्य प्रायश्चित्तेन किम् ? न किमपीति भावः ।
एकशः । प्रव्ययपदमिदम् । एकशस् इत्यत्र ३७० सू० ककारद्वित्वे, २६० सू० शकारस्य सकारे, १०९१ सू० स्वार्थी डि- (इ)-प्रत्यये, द्विति परेऽन्त्यस्वरादेर्मापे, मझोते परेण संयोज्ये एक्कसि इति - वति । बाहुल्येनाव=४ सू० ह्रस्वो न जातः । शील-कलङ्कितानाम् । शील- कलङ्कित + श्राम् । २६०सू० शकारस्य सकारे, २५ सू० ङकारस्वाऽनुस्वारे १७७ सू० तकारस्य लोपे, १०१० सू० आम: स्थाने ह इत्यादेशे सील- कलंकिअहं इति मत्रति । दीयन्ते । सुदाञ् [दा]-दाने । दा+क्यन्ते । ६४१ सू० क्य स्व-इज्ज इत्यादेशे, १० सू० स्वरस्य लोपे, ग्रज्भीने परेण संयोज्ये, १००० सूत्रेण इकारस्य स्थाने एकारे, १०५३ सू० असे इत्यस्य हि इत्यादेशे, १०८२ सू० उच्चारणलाघवे वैज्जहिं इति भवति । प्रायश्चितानि । प्रायश्चित + जस् । १०६९ सू० रेफलोपे, १७७ सू० यकारलोपे, ५ सू० दीर्घसन्धी, २९२ सू० इचस्व स्थाने छुकारे, ३६० सू० छकारस्य द्वित्वे, ३६१ सू० पूर्वकारस्य चकारे, ८४ सू० संयोने परे ह्रस्ये, १००१ सू० प्रकारस्य प्राकारे १०२४ सू० जसा स्थाने ई इत्यादेशे पछिताई इति भवति ।