________________
★ प्राकृत-व्याकरणम् *
चतुर्थपादः मजो, प्रक्रिया १००१ सूत्रस्य चतुर्थश्लोके शेगा। पुनः-पुण, प्रकिमा १०१४ सूत्रस्य प्रथमश्लोके जेया। खण्डयति । खडि-बातुः खण्डने । संस्कृतनिया लिमि इति शाले. १३८ सू० णिम: स्थाने प्रकारे, ६४२ सू० प्रादेरकारस्य प्रकारे, ८४ सू० सपोमे परे ह्रस्वे, ६२८ स० तिव इचादेश खण्डद इति भवति । अनुविषसम् । अनुदिवस+प्रम् । २२८ सू० नकारस्य कारे, १७७ सू. वकारलोपे, २६३ सू० सकारस्य हकारे,१००२ स०अकारस्थ उकारे, १०१५ सू० भमो लोपे पशुविमाह इति भवति । तस्य-तसु,इत्यस्य पदस्य प्रक्रिया १००९ सूत्रे ज्ञेया। प्रायश्चित्तेन । प्रायश्चित्त+टा। १०६९ सू० रेफलोपे, १७७ सू० यकारलोपे, ५ सू० दीर्घ-सन्धी, २९२ सू० श्चस्य छकारे, ३६० सू० छकारद्वित्वे, ३६१ सू० पूर्वछकारस्य चकारे, ८४ सू० संयोगे परे ह्रस्वे, १०१३ सू० टास्थानेऽनुस्वारे, स्थानिवत्वात् १००४ सू० प्रकारस्थ एकारे पछिसे इति भवति । किम्-काई, प्रक्रिया १०३८ सूत्रस्य प्रथमश्लोके ज्ञेया। अत्र १०३८ सू० किमः स्थाने काई इत्यादेशे, १०१५ सू० अमो लोपे काई इति भवति । एकश: एकसि इत्यत्र प्रस्तुतसूत्रेण डि-प्रत्ययो जातः।
११०० स्वार्थिक-क-प्रत्यय लोपाव । प्रस्तुतसूत्रेण मपभ्रंशभाषामां नाम्नः-प्रातिपदिकात् परतः स्वार्थ अ, ड४ [अड], डुल्ल [उल्ल] इत्येते त्रयः प्रत्ययाः प्रतिपादिताः सन्ति, तथा तत्सन्नियोगे यदि स्वाथिक-क-प्रत्ययो भवेत्तदा तस्य लोपः करणीयः, अन्यथा 1 क-प्रत्ययाभावे] सूथोक्ताः प्रत्ययास्तु भविष्यन्त्येवेत्यपि संसूचितम् ।।
विरहाऽनल-ज्वाला-करालितः पथिकः पथि यत् वृष्टः ।
त मिलित्वा सर्वः पषिक: स एव कृतः अग्निष्ठः॥१॥ भावार्थ:--विरहानल-ज्याला-करालितः । विरह-वियोगः, स एव अनलः वन्हिः, विरहाऽनलः, तस्य ज्वालाः, ताभिः करालितः-पीडितः, पथिक:-पान्था पभि-मार्गे यद वष्टः-यावलोकितः तद-तदा सर्वः पथिक: मिलित्वा स एव अग्निष्ठ: अग्निसात् कृतः । अयं भावः कश्चित् पान्थः प्रिया-विरहाऽनलेन न केवलं सन्तप्तः, अपितु तेन दमः सन् मृत एव ।
विरहानल-ज्वाला-करालितः । विरहानल-ज्वाला-करालित+सि। २२० स० नकारस्य णकारे, ३५० स० वकारलोपे, ४ साल-स्थस्याकारस्य प्रकारे, १७७ सतकारलोपे, ११०० स०स्वार्थ प्रप्रत्यये, १००२ सू० भकारस्थ उकारे, १०१५ सू० सेलोपे धिरहाणल-बाल-करालिम इति भवति । पषिकः। पथिक+सि= पहिउ, प्रकिया १०८६ सूत्र ज्ञेया। पन्थे । पन्ध+डि। १००५ सू० डिना सह अकारस्य इकारे पनिमा इति भवति । पद्मजं प्रक्रिया १०९१ सूत्रस्य द्वितीयश्लोके ज्ञेया । वृष्टः । दुष्ट+ सि । १२८ सू० ऋकारस्य इकारे,३०५ सू० ष्टस्य स्थाने ठकारे,३६० सू० ठकारद्वित्त्वे, ३६१ सू० पूर्व ठकारस्य टकारे,११०० सू० अप्रत्यये,१००२ सू० अकारस्य उकारे,१०१५ सू० सेलोपे विदछ । इति भवति । तब तं, प्रक्रिया १०८५. सूत्रस्य प्रथमश्लोके शेया । मिलिया। मिल [मिल] सम्मिलने । मिल् +
स्वा । १००० सू० इकारस्य एकारे, १११० स० क्त्वः स्थाने मदि इत्यादेशे, अज्झीने परेण संयोज्ये, मेलवि इति भवति । सर्वः । सर्व+भिस् । ३५० स० रेफलोपे,३६० सु० वकारद्वित्वे, १०१८ सू० भिसः स्थाने हि इत्यादेशे,१०८२ सू० उच्चारणलावे सम्बहि इति भवति । पापः । पान्थ+भिस् । ८४ सू० संयोगे परे ह्रस्वे, १००० सू० अन्त्यस्य प्रकारस्य इकारे, ११०० स० अप्रत्यये, १०१८ सू० भिसः स्थाने हि इत्यादेशे पस्थिहि इति भवति । सः सो, प्रक्रिया १०७२ सूत्रस्य प्रथमश्लोके शेया। एष-जि, प्र. किया १०१२ सुत्रस्य तृतीयश्लोकांशे शेया ।कृतः । कुत+सि । १२८ सू० कारस्य इकारे, १७७ सू.
sonoundicsSARASHIERनायकमाल