________________
..."
AAAAAmram
चतुर्थपादः
* संस्कृत-हिन्दी-टोकाद्वयोपेतम् * तकारलोपे,११०० सू० अप्रत्यये, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोप किअउ इति भवति । अग्निष्ठः । अग्निष्ठ+सि ! ३४९ सू० नकारलोपे, ३४८ सू० षकारलोपे, ३६० सू० गकारस्य कारस्य चद्वित्वे, ३६१ सू० पूर्वकारस्थ टकारे, ५१०० सू० अप्रत्यये,१००२ सू० अकारस्य उकारे,१०१५ सू० सेलोपे अग्गिठन इति भवति । बिरहानल-ज्वाला-करालितः विरहाणल-जाल-करालिभ उ, दृष्ट: दिउ, पान्यः पन्थिहिल:किग्राउ, अग्निष्ट:-अग्गिठ्ठ उ इत्यत्र प्रस्तुलसूत्रेण अप्रत्ययो जातः। डड। डड-प्रत्ययस्योदाहरणं प्रदीयते। यथा-मम कान्तस्य द्वौ बोषौ समहु कन्तहो वे दोसडा, प्रक्रिया १०५० सूत्रस्य प्रथमश्लोके ज्ञेया । दोषो दोसड़ा इत्यत्र प्रस्तुतसूत्रेण डड-प्रत्ययो जातः । डुल्ल । दुल्लप्रत्ययस्योदाहरणं प्रदश्यते । यथा-एका कुटी पञ्चभिः रद्धा-एक्क कुडुल्ली पञ्चाहिं रूबी,एषां पदानां प्रक्रिया १०९३ सूत्रस्य द्वादशे श्लोके ज्ञेया। कुटी-कुडुल्ली इत्यत्र डुल्ल-प्रत्ययो जातः ।
११०१-योगमेश्यः। ११०० सूत्रेण अ, स, हुल्ल इत्येते श्रयः स्थाथिकाः प्रत्यया: विहिताः सन्ति । इत्येतेषां त्रयाणां प्रत्ययानां योगभेदात्-भिन्न-भिन्ाप्रकारेण योजनाकरणात घे प्रत्ययाः संजायन्ते, तेऽपि प्रत्ययाः प्रायः प्रस्तुतसूत्रेण स्वाऽर्थे विधीयन्ते । यथा---बाट, इत्यनयोः सम्मीलनेन स अ इति प्रत्ययो भवति । गुरुल, , इत्यनयोः संयोगे जाते डुल्ला इति पत्ययोऽजायत । एवमेवाऽन्येषां प्रत्यवानामपि कल्पना करणीया । बडा । डड-प्रत्ययस्योदाहरणं प्रदीयते । यथा--स्फोटयतः यो हृदयमामीग्रम् - फोडेन्ति जे हिनडउं अप्पण,प्रक्रिया १०२१ सूत्रस्य द्वितीयश्लोके ज्ञेया। हुण्यम्-हिड इत्यत्र प्रस्तुत सूत्रेण इडन-प्रत्ययो जातः। प्रायोग्रहणाद् जे इत्यत्र १०५१ सूत्रेण उच्चारणस्य लाघवं न जातम् । हिमा तथा अपपडे इत्यत्र चापि १०४२ सूत्रेण उच्चारणस्थ लाघवं न जातम् । पत्र किललय । हृदयम् हिमाउं इत्यत्र २६९ सूत्रेण सस्वर-कारस्य लोपोऽभवद् । गुल्ल-अ । डुल्लम-प्रत्ययस्योदाहरणं प्रदर्श्यते । यथा-पूटकः सूर्णीभवति स्वयम्-चूडुल्ल उ चुणीहोइ सइ, प्रक्रिया १०६६ सुत्रस्य द्वितीयश्लोके शेया । चूटक:-चूडुल्ल उ इत्यत्र प्रस्तुतेन [११०१] सूत्रेण डुरुल-अ-प्रत्ययो जातः । सडक । डुल्लड"-प्रत्ययस्योदाहरणं प्रदर्शयति वृत्तिकारो यथा...
स्वामिप्रसाव सलज्यं प्रियं सीमासन्धी शासम ।
प्रय बाहुबलं धन्या मुञ्चति निःश्वासम् ||१11 भावार्थः कस्याश्चन नायिकाया: वियोगजनक कारण-कलापमाह-पन्या-पुण्यवती पतिपरायणस्वात्, काचिन्नायिका निवासं मुञ्चति,कि करवा ? तदाह-स्वामिप्रसादम्, स्वामिनः प्रसादम्कृपाभावं प्रेक्ष्य-वीक्ष्य, ये खलु सेवकाः स्वामिनः कृपा-पात्रा भवन्ति, तान् स्वामी न कदाचिदपि परिस्थति,निजपा एव सदा संरक्षति । एतत्सर्व वियोग-मूलकमेव भवत्यतएव नायिका नि:श्वासान मु
चति । पुनः किं कृत्वा ? सलन्सम, लज्जया सह वर्तमान प्रियं वीक्ष्य । नायकस्येयमेव सलज्जता यदसौ निजस्वामिन प्रादेशं न कदाचिदप्युल्लंघयति, एतदपि वियोगमूलक विद्यते, यतः सलज्जतया सः राज्ञः माझा सान्निध्य न परित्यजति, प्रतएव नायिकापाव न समायाति । पुनः किं कृत्वा ? नायकस्य सीमासम्बो, सीमयोः-विभिन्न प्रदेशयोः पार्थक्य संसूचकस्थानयोः बास-निवासं वीक्ष्य, देशान्ते वासं वियोगसम्पादक, मृत्युभयोत्पादकञ्च भवतीति हेतोः, पुनः किं कृत्वा ? बाहुबलं बाहोः बलं, युद्धकरणक्षमतां च वीक्ष्य, ये खलु युद्धोत्सुका: नराः भवन्ति, ते खलु न निजगृहे तिष्ठन्ति, प्रत्युत युद्धस्थले एक निवसन्ति, फलतः तेषां सज्जनानां सान्निध्यं परिवार-सदस्यानां कृते न सार्वकालिकं भवति, अतएवाऽसौ ना. यिका खेदखिन्ना निःश्वासात मुख्यतीति भावः।
+ITE