________________
★ प्राकृत-व्याकरणं ★
चतुर्थपादा
स्वामिप्रसादम् । स्वामि-प्रसाद + म् + ३५० सू० वकारस्य रेफस्य च लोपे १७७ सू० दकारोपे १००२ सू० अंकारस्य उकारें, १०१५ सू० श्रमो लोपे सामिपसार इति भवति । ११ सूत्रस्य वृत्तिमनुसृत्य वकारस्याऽऽदिभूतस्वादव ३६० वृत्तिः पूर्वदेव प्रकारस्य उकारें, ममो लोपे ससज्जु इति भवति । प्रियम् । प्रिय+श्रम् ॥ १०६९ सू० रेफलोपे, १७७ सू० यकारलोपे, पूर्ववदेव पि इति भवति । सीमासन्यौ । सीमासन्धि + ङि । १०२३ सू० ङिप्रत्ययस्य हि इत्यादेशे, १०८२ सू० उच्चारणलाघवे सोमासन्धिहिँ इति भवति । बासम् । वास+ श्रम् । इत्यत्र १००२ सू० अकारस्य उकारे, १०१५ सू० श्रभो लोपे वासु इति भवति । प्रक्यं । प्रपूर्वकः ईश् धातुः प्रेक्षणे दर्शने प्रेक्षं + क्त्वा । १०६१ सू० रेफलोपे, २७४ सू० क्षस्य खकारे, ३६० सू० खकारद्विये, ३६१ सू० पूर्वखकारस्य क्रकारे १११० सू० क्वः स्थाने इवि इत्यादेशे, १० सू० स्वरस्य लोपे, परेण वैदि इति भवति । बाहुल्येनात्र ८४ सुत्रस्य प्रवृतिर्न जाता | बाहुबलम् । बाहुबल + श्रम् । प्रस्तुतसूत्रेण डुल्ल डड - [ उल्लड ] -प्रत्यये, डिति परेऽन्त्यस्वरादेलों, सभी परेण संयोज्ये बाहुबलुल्लड + श्रम् इति जाते, १० सू० स्वरस्य लोपे, पंज्भीने परेण संयोज्ये, १००१ सू० कारस्य प्रकारे १०१५ सू० ग्रमो लोपे बाहुबलडा इति भवति । धन्या धन्या+सि । ३४९ सू० कारलोपे, बाहुल्येन ३६० सू० नकारस्य द्वित्वाभावे २२८ सु० नकारस्य णकारे, १००१ सू० माकारस्य प्रकारे १०१५ सु० सेलोपे घरग इति भवति । मुञ्चति = मेल्लर इत्यस्य पदस्य प्रक्रिया ७६२ सूत्रे ज्ञेया विश्वासम् । निर्वस+श्रम् । १३ सू० रेफनोपे, ४३ सू० इकारस्य स्थाने ईकारे, २६० सू० शकारस्य सकारे, ३५० सू० वकारलोपे, १००२ सु० प्रकारस्य उकारे, १०१५ सु० सेर्लोपे नीसासु इति भवति । बाहुबलम् = बाहुबलुल्लडा इत्यत्र प्रस्तुतसूत्रेण डुल्ल-डड-प्रत्ययो जातः । अत्राम स्थादौ । बाहुबलुल्ला इत्यत्र अम्-प्रत्यये परे सति १००१ सू० प्रत्याकारस्य श्राकारो जातः । एवं बाहुलुल्लड एवमेव बाहुबलुल्लन्डर इत्यय सुल्ल, डड, अ इत्येतेषां त्रयाणां प्रत्ययानां योगेन सम्बन्धेन रूपनिष्पत्तिदृश्यते । यथा बाहुबलः । बाहुबल +सि । ११०१ सू० स्वार्थिके जुल्ल डड - [ उल्ल-]-प्रत्यये, डिति परेऽन्त्यस्वरादेलोंपे, ग्रभोने परेण सयाज्ये १० सू० एल स्थस्य प्रकारस्य लोपे, भोने परेण संयोज्ये बाहुबलुल्लड+सि इति जाते. १००२ सु० प्रकारस्य उकारे, १०१५ सू० लपि बाहुबल इति भवति । अत्र त्रयाणां प्रत्ययानां योगः-सम्बन्धो शेयः । श्रयं भावः--1 -हिअडर्ड इत्यत्र डड-प्रत्ययस्य योगः । डुल्ल इत्यत्र डुल्ल प्र-प्रत्ययस्व सम्बन्धः । बाहुबलुल्लडा इत्यत्र डुल्ल- प्रत्ययस्य संयोग:, तथा बाहुबलुल्लड- इत्यत्र बुल्ल-हड-प्र-प्रत्ययस्य स्थितिदृश्यते ।
१४६
११०२ पथिक ! दृष्टा गौरी, दृष्टा मार्ग परयन्तो ।
_re are: कञ्चुकमा शुष्कं कुर्वन्ती ॥ १ ॥
भावार्थ :- हे पथिक ! - पान्थ !, त्वया गौरी-सुन्दरी दृष्टा ? तेन पथिकेनोतरितम् - मया सा मार्ग पश्यन्ती-अवलोकयमाना दृष्टा- प्रवलोकिता । पुनः सा कि कुर्वती ? अश्रूच्छ बासेः श्रश्रूणि उ च्छ्वासाच अश्रूच्छ्वासाः तैः कञ्चुकं परिधानविशेषमा शुष्कम्, भाई च शुष्कं वाग्नयोः समाहारः, तं कुर्वती । वयं मावः त्वद्वियोगेन यदा सा रुदन्ती प्रश्रूणि मुञ्चति तदाऽश्रूजलेन कबुकमा यति यदा समासानादत्ते तथा तज्जनितौष्ण्येन कञ्चुकं शोषयति ।
पथिक ! | पथिक+सि । १८७ सू० यकारस्य हकारे, १७७ सू० ककारलोपे, १००१ सू० - कारस्य श्राकारे, १०१५ सू० सेलोंपे पहिया ! इति भवति । दृष्टा । दूष्टा+सि । १२८ सू० ऋकार