________________
चतुर्थपादः
संस्कृत-हिन्दी-योपेतम् ★
३४७
स्य इकारे ३०५ सू० ष्टस्य ठकारे, ३६० सू० ठकारदिवे, ३६१ सू० पूर्वटकारस्य टकारे, १००१ सू० प्राकारस्य ईकारे १०१५ ० खेलों विट्ठी इति भवति । गौरौ । गोरी +सि । १५९ सू० औंकारस्य प्रोकारे, ११०० सू० स्त्रार्थे डड- (अ)- प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे श्रज्भीने परेण संयोज्ये, ११०२ सू० डी. (ई) - प्रत्यये डिति परेऽन्त्यस्वरादेलपि, अज्झीने परेण संयोज्ये, १०१५ सू० सेलॉप गोरडी इति भवति । मार्गम् । मार्ग म् । ३५० सू० रेफलोपे ३६० सू० गकारद्वित्वे ८४ सू० संयोगे परे हस्बे, १००२ सू० अकारस्य उकारे, १०१५ सु० श्रमो लोपे मागु इति भवति । पश्यन्ती । दक्षिर् [ दृशुं ] -धातुः दर्शने । वृशु + शतृ । ८५२ सू० दूश: स्थाने निम इत्यादेशे, ६७० सू० शतुः स्थाने न्तं इत्यादेश, स्त्रीत्वविवक्षायामापू (mr) प्रत्यये ५ सू० दीर्घ-सन्धो, सि-प्रत्यये १००१ सू० ग्राकारस्य प्रकारे, १०१५ सू effy नियन्त इति भवति । अश्रूच्छ्वासः । प्रभु-उत्-श्वास + भिस् । २६ सू० श्रादिस्वरस्यानुस्वारागमे, १०६९ ० रेफलोपे, २६० सू० शकारस्य सकारे ३६३० सकारस्य द्विस्वाऽभावे, ५ सू० दीर्घ-सन्छ ११ सू० तकारलोपे, २६० सू० शकारस्य सकारे ३५० सू० वकारलोपे, १०१० सू० मिसः स्थाने इत्यादेश, स्थानिवत्त्वात् १००६ सू० प्रकारस्य एकारे, १०८१ सू० एकारस्य उचारणलाघवे, १०८२ सू० ह्कारगतस्य अनुस्वारस्य उच्चारणलाघवे सूसासे हि इति भवति । कञ्चुकम् । कञ्चुकम् । १७७ सू० अन्त्यककारस्य लोपे, १००१ सू० प्रकारस्य प्राकारे, १०१५ सु० श्रमो लोपे चुआ इति म afa | शुकम् । शुष्क + धम् । अप शे श्राशुष्कस्य स्थाने १०९३ सू० तिलुब्बाण इति शब्दप्रयुक्ते १०१५ सू० श्रमो लोपे तिष्वास इति भवति । कुवंसी । ढुक्कज् [क] करणे कु+क्षतृ । ९०५ सू० ऋकारस्य पर इत्यादेशे, ६७० सू० शत्रुः स्थाने न्स इत्यादेशे, स्त्रीत्वविवक्षायामाप- (श्रा)-प्रत्यये, ५ सू० दीर्घसन्धी, १००१ सु० प्राकारस्य प्रकारे १०१५ सू० सेलोंपे करन्त इति भवति । गौरी - गोरडी इत्यत्र प्रस्तुतसूत्रेण डीप्रत्ययी विहितः । एका कुटीभिः रु एक्क कुडल्ली पञ्चहिँ रुखी, प्रक्रिया १०९३ सूत्रस्य द्वादश-श्लोके ज्ञेया । फुटी = कुडल्ली इत्यत्रापि प्रस्तुतसूत्रेण डी-प्रत्ययः कृतः ।
११०३ -स्त्रयां वर्तमानादप्रत्ययान्त प्रत्ययान्तात् । श्रप्रत्ययोऽन्ते यस्य सः प्रययान्तः । यथा - अयं प्रत्यय: प-प्रत्यायान्तः । एतादृशः अप्रत्ययान्तः प्रत्यय: [ डड ] अन्ते यस्य सोऽप्रत्ययान्त-प्रत्ययान्तः । यथा धूलि - धुलहन +सि, ग्रयं शब्दः प्रत्ययान्त-प्रत्ययान्तो बोध्यः । एतादृशात् शब्दात् डाप्रत्ययो भवतीति भावः । व्यपवादः । ११०२ सूत्रेण डीप्रत्ययो जायते परन्तु ११०३ सूत्रेण प्रप्रत्ययान्त-प्रत्ययान्त-शब्दात् डाप्रत्ययो भवत्यतः तस्य [११०२] सूत्रस्य श्रपवादसूत्रमिदं बोध्यम् । सम्प्रति डा प्रत्ययस्योदाहरणं प्रदीयते । यथा---
प्रिय प्रायातः श्रुता वार्ता, ध्वनिः कर्ण प्रविष्टा ।
तस्य विरहस्य नश्यतः धूतिरपि न नष्टा ॥ १॥
भावार्थ:--विदेशात् प्रत्यागतं निजपति प्राप्य नायिकायाः हर्षोकोक्तिरियम् - प्रियः कान्तः, आयातः समागतः इति वार्ता सान्तः श्रुता, तस्य समागच्छतः पादयोः ध्वनिरेव क-प्रविष्टा, तदा पत्युरागमनवेलायां तस्य पूर्वोक्तस्य, विरहस्य-वियोगस्य नश्यतः- धावतः धूलिरपि न दृष्टा, प्रियः समा यातः इति ज्ञात्वा विरहजन्यं दुःखं तत्क्षणमेव समाप्तमिति भावः ।
प्रिय: पित्र, प्रक्रिया १०१४ सूत्रस्य द्वितीय - श्लोके शेया । आयातः । श्राङ्पूर्वकः याषातुः महगभने । आया + क्तत । १००० सू० य-स्थस्य ग्राकारस्य इकारे, १७७ सू० यकारस्य तकारस्य च लोपे १००२ सु० प्रकारस्य प्रकारे, १०१५ सु० सेलोंपे आइउ इति भवति । ता । श्रुता+सि । १०६९