SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ राता SEBEER ... ......AMya. rane * प्राकृत-व्याकरणम् * चतुर्थपादा सू० रेफालोपे, २६० सू० शकारस्य सकारे, १७७ सू० तकारलोपे, १००१ सू० प्राकारस्य प्रकारे, से र्लोपे सुभ इति भवति । वार्ता । वार्ता+सि । ८४ स० संयोगे परे ह्रस्वे, ३५० स० रेफलोपे, ३६० सू० तकारदिवे, सू० इत-शत-पत्यये, द्विति परेऽन्यस्तराटेलोपे, अज्झीने परेण संयोज्ये, ११०२ सू० डी-[ई-प्रत्यये, डिति परेऽन्त्यस्वरादेलोपे, प्रज्मीने परेण संयोज्ये, १०१५ सू० सेर्लोपे वासडो इति भवति । ध्वनिः । ध्वनि+सि 1 २८६ सू० ध्वस्य स्थाने भकारे, ५२ सू० अकारस्य स्थाने उकारे, २२८ सू० नकारस्य प्रकारे, सेलोपे अणि इति भवति । करों । कर्ण - डि। ३५० स० रेफलोपे, ३६० स० णकारद्विश्वे, ११७२ सू० इडन-(प्रड)-प्रत्यये, द्विति परेऽत्यस्थ रादेर्लोपे, अज्झीने परेण संयोज्ये, १००५ सू० डिना सह प्रकारस्य इकारे कष्णइ इति भवति । प्रविष्टा । प्रन्त्रिष्टा+सि । १०६१ सू० रेफलोपे, १७७ सू० वकारलोपे,३०५ स० ष्टस्य ठकारे, ३६० सू० ठकारद्वित्त्वे, ३६१ सू० पूर्वठकारस्य टकारे, १००१ सू० प्राकारस्य प्रकारे, १०१५ सू० सेलोपे पडद इति सिद्धम् । तस्य-तहों, प्रक्रिया १०९७ सूत्रे ज्ञेया। विरहस्य । विरह+ ङस् । १००९ स० इ.सः स्थाने हो इत्यादेशे, १०८१ सू. उच्चारणलाघवे विरहहों' इति भवति । मश्यतः। णश-[नश]-धातुः नाशे। न+शतृ । १००० स० अकारस्य प्रकारे, ९१० सू० प्रकारागमे, २६० सू० शकारस्य सकारे, ६७० सू० शतुः स्थाने मत इस्यादेशे, ११०० स० अप्रत्यये, १००९ स. उस स्थाने हो इत्यादेशे, १०५१ सू० उच्चारणलाघवेनासन्तअहों इति भवति । धूलिः । धुलि+सि । ११०१ सूत्रेण डडग्र-(अडग्र)-प्रत्यये, डिति परेऽन्त्यस्त्ररापि, अज्भीने परेग संयोज्ये, ११०२ सू० डी-प्रत्ययस्य प्राप्तिरासीत् किन्तु ११०३ सू० डा-(आ)प्रत्यये, डिति परस्त्यस्वरादेर्लोपे, बाहुल्येन ५ सू० दीर्घ-सन्ध्यभावे, ११०४ सू० द्वितीयस्य अकारस्य इकारे, १०१५ सू० सेलोपे धूलडिया इति भवति । बाहुल्येनाश्त्र १० सूत्रस्य प्रवृत्तिनं जाता । अपि वि, प्रक्रिया ४८९ सूत्रे ज्ञेया । न । अध्ययपदमिदं संस्कृतवदेवाऽपभ्रशे प्रयुज्यते । दृष्टा । दृष्टा+सि । १२८ सू० ऋकारस्य इकारे, ३०५ सू० ष्टस्य ठकारे, ३६० सू० ठकारद्वित्त्वे, ३६१ सू० पूर्वठकारस्य टकारे, १००१ सू० आकारस्य प्रकारे, १०१५ सू० सेपि बिटु इति भवति । लिः =पुडिया इत्यत्र प्रस्तुलसूत्रेण डा-प्रत्ययो विहितः। ११०४-धूलिरपि म पृष्टा= धूलडिया विन दिव, प्रक्रिया ११०३ सूत्रे झेया। भूतिः- धूलडिग्रा इत्यत्र प्रस्तुतसूत्रेण अकारस्थ इकारो जातः । साधना वित्थम्-धूलिः । धूलि+सि । ११०१ सू० डडअ-(अड)-प्रत्यये, डिति परेऽन्यस्वरादेर्लोप, अज्झीने परेण संयोज्ये, ११०३ सू० डा-[माप्रत्यये, खिति परेऽन्त्यस्वरादेर्लोपे, वाहुल्येन ५ सु० दीर्घसन्धेरभाव, प्रस्तुतसूत्रेण द्वितीयस्य प्रकारस्य इकारे, १०१५ सू० सेलोपे धूलडिआ इति भवति । स्त्रियामित्येव । स्त्रीलिङ्गे एवं प्रस्तुतसूत्रस्य प्रवृत्तिजयिते, नान्यत्र । यथा-- ध्वनिः करणे प्रविष्टा झुणि कण्ड पट्ट,प्रक्रिया ११०३ सूत्रे ज्ञेया । कपणम इत्यत्र स्त्रीलिङ्गत्वाऽभावात् प्रस्तुतसूत्रेण अकारस्य इकारो न विहितः । साधना वित्थम् करणे कर्ण+कि । ३५० सू० रेफलोपे, ३६० सू० कारद्वित्वे,११०१ सू० डडअ-(प्रड)-प्रत्यये, हिति परे:त्यस्वरादेर्लोपे, प्रज्झीने परेण संयोज्ये कण्णड+डि इति जाते, १००५ सू० डिना सह प्रकारस्य इकारे माणसइ इति भवति । वृत्तिकारकथनमनुसृत्य स्त्रीलिङ्गत्वाऽभावादश्र प्रस्तुतसूत्रस्य प्रवृत्तिन जाता । इदमत्र विचारणीयं यत् स्त्रीलिङ्गेऽपि प्राकार-प्रत्यय-परवर्तित्वादेव ११०४ सूत्रस्य प्रवृत्तिजायते, मान्यथा । परन्तु कण्ण-शब्दे प्राकार-प्रत्यय एवं नास्ति, ११०३ सूत्रेण डा-(प्रा)-प्रत्ययोऽपि स्त्रोलिक एव भवति, प्रस्त्रोलिङ्गि-कर्ण-शब्दात् डा-प्रत्ययस्य ११०३ सूत्रेण प्रातिरेव न भवितुमर्हति ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy