________________
ARAAN
चतुर्थपादः
* संस्कृत-हिन्दी-टोकाद्वयोपेतम् * असर ४ सूत्रागरे श ननोति, तथाऽपि वृत्तिकारेण कपणा इत्यस्यौदाहरणस्योस्लेखः कर्य कृतः ? इति तस्वविद्भिः चिन्तनीयम् । ११०५- सम्शेन कि युष्मवीयेन, यत्संगाय न मिल्यते ।
स्वप्नाऽन्तरे पोतेन पानीयेन,प्रिय ! पिपासा कि विद्यते ? ॥१।। भावार्थ:-प्रियवियोगोऽसह्यो भवतीति व्यज्यते । युष्मदीयेन, युष्माकमयं युष्मदीयस्तेन स्त्रदीयेन, संवेक्षेन-समाचारेण किम् ? न किमपीति 1 यत् संगाय-सम्भोगाथ, कामक्रीडाऽर्थ न मिल्पते. अत्रसरो न प्राप्यते । दृष्टान्तयति, प्रिय ! स्वप्नाऽन्सरे,स्वप्नस्यान्तरं स्वप्नान्तरं तस्मिन् स्वप्न-मध्ये पोनेन पानोयेन-जलेन कि पिपासा विधते, शान्तिमुपयाति ? न कदाचिदपीति भावः।
सम्शेन । सन्देश + टा। २५ सू० नकारस्याऽनुस्वारे,२६० सू० सकारस्य सकारे, १०१३ सू० टास्थानेऽनुस्वारे, स्थानिवत्त्वात् १००४ सू० प्रकारस्य एकारे संवेसे इति भवति । किम्- काइँ, प्रक्रिया १०३८ सूत्रे ज्ञेया। युष्मवीयेन । युष्माकमयमिति युष्मदीयः । संस्कृतनियमेन युष्मद् + ईय+टा इत्ति जाते । २४६ सू० यकारस्य सकारे, बाहुल्येन समस्य हकारे, ११०५ सू० ईय-प्रत्ययस्य डार (मार) इत्यादेशे, डिति परेऽत्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये, टाप्रत्यये, १०१३ सू० टाप्रत्ययस्य गकारे, स्थानिवस्वात् १००४ सू० अकारस्य एकारे तुहारेण इति भवति । पत्-जं, प्रक्रिया १०९१ सूत्रस्य द्वितीयश्लोके शेया। सलाम । सड+.। ६२० सु. चतुर्थ्याः स्थाने षष्ठीविभक्तो, १००९ सू० इन्सः स्थाने हो इत्यादेशे, १०८१ सू० उच्चारणलाधव सङ्कहों इति भवति । न । अव्ययपदमिदं संस्कृतवदेवाऽपभ्रशे प्रयुज्यते । मिल्यते । मिन्ट समागमे । मिल+क्य+ते । ६४१ सू० क्यस्थ इज्ज इत्यादेशे, प्रजझीने परेण संयोज्ये, ६२८ स० ते इत्यस्य इचादेशे मिलिजा इति भवति । स्वप्नातरे । स्वप्नान्तर +डि । इत्यत्र ३५० सू० बकारस्य लोपे,४६ सू० पाद्यस्य प्रकारस्य स्थाने उकारे, ३७९ सू० नकारात्यूर्वे इकारागमे, १७७ मू० पकारलोपे, २२८ सू . नकारस्य णकारे, ८४ सू० संयोगे परे ह्रस्वे, १००५ सू० डिना सह कारस्थ इकारे सासरि इति भवति । पीतेन । पीत+T! १७७ स.तकारलोपे, २०१३ सू० टास्थानेऽनुस्वारे, स्थानिवत्त्वात १००४ सू० प्रकारस्य एकारे पिएं इति भवति । पानीबेन । पानीय+टा । २२८ सू० नकारस्य णकारे,१०१ स० ईकारस्य इकारे, १७७ सू० यकारलोपे, १०१३ सू०. टोप्रत्ययस्य णकारे, स्थानिवत्त्वात २००४ स० अकारस्य एकारे पाणिएण इति भवति । प्रिय ! पिना,इत्यस्य पदस्य प्रक्रिया १०८९ सूत्रस्य तृतीयश्लोके ज्ञेया । पिपासा 1 पिपासा+सि । १७७ सू० द्वितीय-पकारलोपे, बाहल्ये नात्र १० सुत्रस्याऽप्रवत्ती, १००१ सू० प्राकारस्य प्रकारे,१०१५ सू० सेलोपे पिणास इति भवति । किम् । किम् + अम् । ५६९ सू० अमा सह किमः स्थाने कि इत्यादेशे कि इलि भवति । बिखते । छिदि-[छिद्]-धातुः भेदने । छिद+ते । ६४९ सूत्रे बहुलाधिकारात क्यस्य प्रभावे,८९५ सू० दकारस्य ज्ज इत्यादेशे, ६२८ सू० ते इत्यस्य इचादेशे छिज्ज इति भवति । युष्मबीयेन तुहारेण इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । पश्य अस्मवीयं कान्तम्-दिक्खि अम्हारा कन्तु, एषां पदानां प्रक्रिया १०१६ सूत्रे झेया। दुश्+हि इत्यत्र ८५२ सू० दृशः देवख इत्यादेशे, १४ सू० संयोगे परे हरवे, १०५८ सू०.हि इत्यस्य इकारे, १० स० स्वरस्य लोपे विक्खि इति भवति । अस्मदीयमप्रम्हारा इत्यत्र प्रस्तुतसूत्रेण ईय-प्रत्ययस्य डार इत्यादेशो जातः । साधना स्विस्थम-अस्मदीयम्-अस्मद्+अम् । ३४५ *आमद-शब्दार हैमशब्दानुशासमस्प व्याकरणस्य ६।३।६७) सूत्रेण ईयरण-(ईम)-प्रत्ययो वायते । सिमान्तकौमुद्याः युष्मदस्मदोरन्यवरस्पी बम्ब मनेन सूत्रेण छ-(६५)-प्रत्ययो भवति ।