________________
.........
* प्राकृत-ज्याकरणम् *
चतुर्थपाव सू० स्मस्य म्ह इत्याशे, ११०५ सू० ईयस्य डार [प्रार] इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये, १००१ सू० अन्त्या कारस्थ प्राकारे, १०१५ सू० अमो लोये अम्हारा इति भवति । भगिनि ! अस्मदीयः कान्त:-बहिणि ! महारा कस्तु, प्रक्रिया १०२२ सूत्रे झेया । अस्मवीयः- महारा इ. त्यत्र प्रस्तुतसूत्रस्य प्रवृत्तितिा । साधना स्विस्थम्-अस्मदीयः । अस्मदीय सि । बाहुल्येन ६०२ सू० अस्मदः स्थाने मह इत्यादेशे, ११०५ सू० ईय-प्रत्ययस्य हार-मार] इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे, अज्झीने परेण संयोज्ये, १००१ सू० अकारस्म प्राकारे, १०१५ स सेलो महारा इति भवति ।
१५०६-- इयान् । इदं परिमाणं यस्य । इदम + प्रलु । इत्यत्र १मानार्थे २७।१।१४८। इत्यनेन सूत्रण प्रतु-(प्रत)-प्रत्ययः, इदम: स्थाने इय इत्यादेशश्च जासः, ११०६ सू अतुप्रत्ययस्य हेतुल [एत्तुल] इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे, सि-प्रत्यये, १००३ स० अकारस्य प्रकारे, १०१५ सू० सेलोपे एसलो इति भवति किसान किसरिलायनस्यता । निमा ११४८ सू० अतु-प्रत्यये किमश्च किय इत्यादेशे, प्रस्तुतसुत्रेण प्रतु-प्रत्ययस्य उत्तुल इत्यादेशे, डिति परेऽन्त्यस्वरादेोग, अज्झीने परेण संयोज्ये,पूर्ववदेव केशलो इति भवति । यावान् । यत् परिमाणमस्येति याबद् । इत्यत्र ७।१।१४९। सूत्रेण रमानार्थे ड्रावतु-प्रत्ययो जायते, ततः संस्कृतनियमेन यद्+डाबतु इति जाते, २४५ सू० यकारस्य जकारे, प्रत्ययग्रहणे तदन्तस्यापि ग्रहणं भवति, इति नियमेन अतु-कथनेन डावतु-प्रत्ययस्याऽपि ग्रहण जायते । तलः प्रस्तुतसूत्रेण डावत्-प्रत्ययस्य हेतुन (एनल) इत्यादेशे, पूर्वत्रदेव जेत्तुलो इति भवति । तावान् । तत्परिमाणमस्येति । तद् +डावतु । प्रत्ययग्रहसे सबन्तस्यापि ग्रहणम्, इति नियमेन प्रतु-प्रत्ययस्य ग्रहणेन डावतोरपि ग्रहणं भवति । ततः ११०६ सू० डावतुप्रत्ययस्य स्थाने हेत्तुल इत्यादेशे, पूर्ववदेव तेसुलो इति भवति । एतावान् । एतत परिमाणमस्येति एतावान् । एतत् +डावतु । संस्कृत नियमेन इय् +डावतु इति जाते, प्रस्तुससूत्रेण डायतुप्रत्ययस्य स्थाने हेतुल एत्तुल] इत्यादेशे, बाहुल्येन ४२७ सू० एतद्-शब्दस्य लुक्ति, १००३ सू० अकारस्य धोकारे, १०१५ सू० सेर्लोपे एस लो इति भवति । ११०७... अश्र सत्रद्वारे गृहे लक्ष्मीः विसंष्ठला पावति ।
प्रियभ्रष्टेव गौरी मिश्चला कस्मिन्नपिन तिष्ठति ॥१॥ भावार्थ:--लक्षम्याः चाचल्यं वर्णयति-अत्र तत्र द्वारे, तथा गृहे, लक्ष्मीः विसंष्ठुला-चंचला धावति, चंचला लक्ष्मीरिति भावः। कविरत्र उदाहरण माह-इन-यथा, प्रियप्रभ्रष्टा, प्रियात्-कान्तात् प्रियनायकाद्वा भ्रष्टा-प्रकर्षेण भ्रष्टा, प्रिय-प्रभ्रष्ठा गौरी-सुन्दरी, कस्मिन्नपि स्थाने निचला-चाचल्य-रहिता, स्थायिरूपेण न तिष्ठति । एवमेव वक्ष्याः चाचल्यं वर्तते । __ अन । अस्मिन्निति अत्र अव्ययपदमिदम् । ११०७ स० अप्रत्ययस्य उत्तहे [रत्तहे] इत्यादेशे,
सोप, १०१२ स० हकारगतस्य एकारस्थ उच्चारणलाघवे एस. इति भवति । सत्र । तस्मिन्निति तत्र । अव्ययपदमिदम् । प्रस्तुतसूत्रेण अप्रत्ययस्य स्थाने देतहे [एत्तहे] इत्यादेशे, डिति परेऽन्त्यस्वरादेलपि, अज्झीने परेण संयोज्ये, १०८२ सहकारगतस्य एकारस्य उच्चारणलाघवे तेत्तहे इति भवति । द्वारे । द्वार+छि। ३४८ सू० दकारलोपे, १००५ सू० डिना सह अकारस्य इकारे १. इदं कारय-किय चास्य ७१११४। पाम्पा मामाभ्यां षष्ठपर्थ मेयेतुः स्थात, सदमोंगे चानयोधासंख्यामिकियो स्याताम् । ईयाम् । कियान् पटः ।
-हेमशम्दानुशासने । २. यस देशकोडवाधिक २१४९एभ्यः मानार्थभ्यः षष्ठय मेधेऽतुकादि: स्यालू यावान् । साथाम् । एसावान् । धान्यरासिः।
. माम्दानुशास।