________________
अतुर्यपादा * संस्कृत-हिन्दी-टोकाद्वयोपेतम् *
३५१ बारि इति भवति । गृहे । गृह+हि । ४१५ सू० गृह-शब्दस्य घर इत्यादेशे, वारि-वदेव घरि इति भवति। लामीः । लक्ष्मी+सि । ३४९ सू० मकारलोपे, २७४ सू० क्षस्य छकारे,३६० सू० छकारस्य द्वित्त्वे, ३६१ सू० पूर्वछकारस्य चकारे, १००१ सू० ईकारस्य इकारे, १०१५ सू० सेलोपे लच्छि इति भवति । विसं. तुला विसंष्ठुला+सि । ३४८ स. षकारलोपे, ३६३ सू० ठकार-द्वित्वाऽभावे, १००१ सू० प्राकारस्य प्रकारे, सेलोप विसंतुल इति भाति । धावति। घाय्-यातुः धायने । पान--लिव । ८९१ स. बकारलोपे, ६२८ सू० तिकः स्थाने इचादेश धाई इति भवति । प्रिय-प्रभ्रष्टा । प्रियप्रभ्रष्टा-+-सि । १०६९ सू० सर्वत्रय रेफलोपे, १७७ सू० यकारलोपे, ३६० स० भकारद्वित्त्वे, ३६१ सू० पूर्वभकारस्य दकारे, ३०५ सू० ष्टस्य ठकारे, ३६० सू० ठकारद्वित्त्वे ३६१ सू० पूर्वठ कारस्य टकारे, १००१ सू० प्राकारस्य प्रकारे, १०१५ सून सेलोपे पित्र-पभट्र इति भवति । ५१ सूत्रमनुसत्य समासे वाक्यविभक्त्यपेक्षया शिन्नपदस्वादन प्रादिभुतस्य पकारस्थ १७७ सूत्रण लोपो न जाता तथा २३१ सू० पकारस्य चकारोऽपि न जातः । सवमाया दम.४५२ सालार्शम इति प्रयूज्यते । गोरो मोरडो, प्रक्रिया ११०२ सत्र शेया। निश्चला । निश्चला+सि । ३४८ स शकारलोपे, ३६० स० कारद्धिरके, १००१ स० कारस्य प्रकारे, १०१५ सू० सेपि मिचल इति भवति । कस्मिन् । किम् + ङि । ५६० स० किमः स्थाने क इत्यादेशे, १०२० स० डिप्रत्ययस्य हि इत्यादेश, १०८२ स० उच्चारणलाघवे कहि इति भवति । अपिला वि, प्रक्रिया ४८९ सूत्र ज्ञेया । तिष्ठति - ठाई, प्रक्रिया ६८७ सूत्रे जया । अत्र एत्तहे, तत्रतेत्तहे इत्यत्र प्रस्तुत्तसूत्रेण अ-प्रत्ययस्य डेतहे इत्यादेशो जात:।
११०५--बृहत्वं परिप्राप्यते - वड्डप्पणु परिपाविनइ, प्रक्रिया १०३७ सूत्रे ज्ञेया। यहस्वम् = वडप्पणु इत्यत्र प्रस्तुतसूत्रेण स्वप्रत्ययस्य पण इत्यादेशो जातः । साधना स्वित्थम् । बृहत्वम् । बृहत-त्व +सि । १२६ सू० कारस्य प्रकारे, बाहुल्येन २३७ सू० बकारस्य वकारे, ४४५ सू० कारस्य इइत्यादेशे. ११ स० तकारलोपे, ११०८ स. स्वप्रत्यस्य स्थाने पण इत्यादेशे. १००
यस्य स्थान प्पण इत्यादेशे, १००२ स० प्रकारस्य उकारे,१०१५ स० सेलोपे वड़प्पणु इति भवति । प्रायोधिकारात प्रस्तुतसत्रे प्रायः इत्यस्य पदस्याऽधिकारात् कस्मिश्चित् स्थले स्व-प्रत्ययस्य पण इत्यादेशो न भवति । यथा---बहत्त्वस्य कृते-बड्डत्तणहाँ तररोण, प्रक्रिया १०३७ सूत्रे या । प्रायांग्रहणाद् बृहत्त्वस्य बहुतणही इत्यत्र प्रस्तुतुसूत्रस्य प्रवृत्तिन जाता । साधना स्वित्यम् । बृहस्वस्य । बृहत्व+इसवड्ड-व+इस् । ४२५ सू० स्वस्य स्थाने तण इत्यादेशे,१००९ सू० स: स्थाने हो इत्यादेशे,१०८२ सू० उच्चारण-लाघवे वक्षसणहाँ इति भवति । ११०४- एतद् गृहीत्वा यन्मया यदि प्रियः उपवायते ।
मम कर्तव्यं किमपि नापि मर्तव्यं पर बीयते ॥१॥ भावार्थ :- पतिव्रता-नारी जीवनस्य पतिरेव सर्वस्वं भवति, नतु धनादिकमिति व्यज्यते । या एतव रजत-सुवर्ण-भवनादिकं धन सम्पत्ति वा गृहीत्वा यदि मया प्रियः-कान्तः उवार्यते--त्यज्यते, ततः पतिदानानन्तरं मम कर्तव्यं करणीय कार्य नाऽपि-नवाऽन्यत् किमपि वर्तते,पर-केवलं मर्सयममरणामेवधीयते । पतिवियोगः नारी-जीवने मृत्युरेव भवतीति भावः।
एसन् । एतत् +अम् । १७७ सू० तकारलोपे, ११ सू० दकारलोपे, १००२ सू० अकारस्य उकारे, १०१५ सू० अमो लोपे एउ इति भवति । गृहीत्या-गृण्हेप्पिणु, प्रक्रिया १०६५ सूत्रे ज्ञेया। यद । यद्+सि= ध्रु, प्रक्रिया १०३१ सूत्र ज्ञेया। मया । अस्मद्+टा । १०४८ सू० टाप्रत्ययेन सह अस्मदः स्थाने मई इत्यादेशे मई इति भवति । यदि जइ, प्रक्रिया १०१४ सूत्रस्य द्वितीयश्लोके ज्ञेया। प्रिय :