SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ * प्राकृत व्याकरणम् * चतुयंपादा प्रिय+सि । १०६९ सत्रस्य वैकल्पिकत्वाद् रेफलोपाऽभावे, १७७ स० यकारलोपे,१००२ स० प्रकारस्य उकारे, १०१५ स० सेलोपे प्रिउ इति भवति । उववार्यते । उत्पूर्वक: वृधातुः त्यागे। उदय + क्य+ते। ३४८ सू० दकारलोपे, ३६० सू० दकारद्वित्त्वे, ९०५ सू० ऋकारस्य पर इत्यादेशे, १००० सू० प्रादेरकारस्य दीर्घ, ६४९ सू० क्यस्य इज्ज इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, ६२८ स० ते इत्यस्य इचादेशे जत्वारिज इति भवति । मम महु , इत्यस्य प्रक्रिया १५५० सूत्रे ज्ञेया । कर्त. व्यम् । डुकृञ् [क] करणे । कृ+तव्य । ९०५ सू० ऋकारस्य पर इत्यादेशे,११०९ स० तव्यप्रत्ययस्य इएवार्ड इत्यादेशे, १० स० स्वरस्य लोपे, अज्झीने परेण संयोज्ये,सिप्रत्यये, १०८२ सू० अनुस्वारस्य उ. इचारणलाघवे, १०१५ सू० सेलोपे करिएव इति भवति । किम् -कि, प्रक्रिया ११०५ सूत्रे ज्ञेया। मपि पि, प्रक्रिया ४८९ सूम अगा। मिलम् । १२९स कारस्य णकारेण इति भवति । अपि । अव्ययपदमिदम् । ४८९ सू० प्रपणे वि इत्यस्य प्रयोगे वि इति भवति । मतव्यम् । मृङ [मृ] मरणे। मृ+तक+सि । ९०५ सू० ऋकारस्य अर इत्यादेशे, करिएकाउँ-बदेव भरिएचउँ इति साध्यम् । परम पर, प्रक्रिया १०८९ सूत्रे ज्ञेया । दीयते । दुदान-[दा धातुः दाने । दा+++ते । ६४९ सू० क्यस्य इज्ज इत्यादेशे, ५ सू० गुण-[+इए]-सन्धौं, दा+इज्जनते-देज्ज+ते इति जाते, ६२८ सू० ते इत्यस्य इचादेशे वैजई इति भवति । बिमाइ इति पाठे तु दा+इज्ज+ते इत्यत्र १० सू० प्राकारस्य लोपे, प्रज्झोने परेण संयोज्ये,पूर्वदेव दिउजइ इति भवति । कर्तव्यम् करिए व्वउँ, मतव्यम् भरिएवण्उँ इत्यत्र प्रस्तुतसूत्रेण तव्यप्रत्ययस्य इएव इत्यादेशो जातः । देशोस्चाटन शिखिकवन धनकुट्टनं यद् लोके । मनिष्ठया अतिरिया सर्व सोडण्यं भवति ॥२॥ भावार्थ:-देशोच्चाटनं-देशस्य-जन्मभूमेः उच्चाटनं-त्याजनं, देशपरित्याग इत्यर्थः,शिखिकथनं, शिखिना-बन्हिना कथनं (उबालना इति नागाम् ), धनकुट्टनम् धनैः-लोहनिर्मितः शस्त्रविशेषः कुट्ट नम् नितरां ताडनम्, एतत्सर्वं यद लोके दर्तते तत्सर्वमतिरक्तया-प्रतिलोहितया मजिठया सोडव्यं भवति । प्रतिरागत्वाद् मशिजष्ठा यथा महान्ति दुःखान्यनुभवन्ति एवमेव अत्र लोके यो नरः खलु प्रतिरागी, पनजनादिषु महान् प्रासत्तो भवति, सोऽपि मजिष्ठावद् भूयांसि दुःखान्यनु भविष्यतीति भावः।। देशोपचाटनम् । देशोच्चाटन+सि । २६० सु० शकारस्य सकारे, ८४ सू० संयोगे परे ह्रस्वे, १९५ सू० टकारस्य डकारे, २२८ सू० नकारस्य णकारे, १००२ सू० अकारस्थ उकारे, १०१५ सू० सेलोपे बेसुमारणु इति भवति । शिखि-कथनम् । शिस्वि-कथन+सि । २६० सू० शकारस्य सकारे, १८७ सू० खकारस्य हकारे, ३५० सू० कारलोपे, ८९१ सू० थकारस्य कारे, बाहुल्येन ढकारस्य ३६० सू० द्वित्त्वाऽभावे, २२८ सू० नकारस्य पकारे, १००२ स० अकारस्य उकारे, सेलोपे सिहिकदा इति भवति । घन-कुट्टनम् । धन-कुट्टन-+सि । २२८ सू० उभयत्राऽपि नकारस्य णकारे, १००२ सू० प्रकारस्य उकारे, १०१५ मू० से.पे षणा इति भवति । य =ज,प्रक्रिया १०११ सूत्रस्य द्वितीय-श्लोके ज्ञेया। लोके । लोक+ङि । १७७ सू० ककारलोपे, १००५ सू० डिना सह अकारस्य इकारे लोइ इति भवति । मनिष्ठया । मनिष्ठा+टा । २५ सू० प्रकारानुस्वारे, ३४८ सू० धकारलोपे, ३६० सू० कारद्वित्त्वे, ३६१ सू० पूर्व ठकारस्य टकारे, १००१ सू० प्राकारस्य प्रकारे, ५१५ सू० टाप्रत्ययस्य एकारे मंजिट्ठए इति भवति । प्रतिरक्कया 1 प्रतिरक्त+टा । इत्यत्र १७७ सू० सकारलोपे,३४८ सू० ककारलोपे,३६० सू० तकारद्वित्वे, प्राप्-(मा)-प्रसंगे ५२१ सू० डी-(ई)-प्रत्यये,१० सू० स्वरस्य लोपे,प्रमोने
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy