________________
Mirror
प्रतुपपाया * संस्कृत-हिन्दी-टोकाइयोपेतम् *
३५३ परेण संयोज्ये, १००१ सू० ईकारस्य इकारे, पूर्ववदेव शास्थाने एकारे प्रहरतिए इति भवति । सर्वम् । सर्व+अम् । ३५० सू० रेफलोपे, ३६० सू० वकारद्वित्त्वे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० अभी लोपे सव्वु इति भवति । सोढव्यम् । षह-सह-धातुः सहने । सह, +तव्य । ११०९ सू० तथ्यप्रत्ययस्थ एवज इत्यादेशे, अज्झीने परेण संयोज्ये, सिप्रत्यये, १०८२ सू० उच्चारणलाधवे, १०१५ सू० सेर्लोपे सहेव इति भवति । भवति होइ, प्रक्रिया ७३१ सूत्र ज्ञेया । सोढव्यम्-सहेन्वउँ इत्यत्र प्रस्तुतसूत्रेण तव्यप्रत्ययस्य स्थाने एव्य इत्यादेशो जातः ।
स्वपित्तव्यं परं वारितं, पुष्प-क्तीभिः समम् ।
जागरितम्यं पुनः कः परति ?, यदि स वेदः प्रमाणम् ॥३॥ भावार्थ:-ऋतुमती-नारीभिः सह समागर्म निषेधयत्यावार्यः । पुष्पवतीभिः ऋतुमतीभिः स्त्रीभिः सह रात्रावपि स्वपितव्यम्-शयन परम्-प्रत्यन्तं बारित-निषिद्धमस्ति । यदि इत्यर्थप्रतिपादका स:-वेवः-श्रुतिः प्रमाणम् । तदा बागरितव्यं कः परति ? जागृतदशायाम्-दिवसे पुष्पवतीप्रमदया सह संभोगादिकरणं प्रमाणयितुकः शक्नोति? न कोऽपीति । अयं भाव-पुष्पवतीस्त्रिया सह रात्रौ शयन चेनिषिद्ध हि दिवसेपि तया साद्धं विहितं संभोगादिक सर्वथा निषिद्धमेवाऽवसेयम् ।
स्वपितव्यम् । त्रिष्वप्-[स्वप्]-धातुः स्वपने । स्वप् +तव्य + सि । इत्यत्र ३५० सू० धकारस्य लोये, ६४ सू० प्रादेरकारस्य स्थाने मोकारे, १७७ स० पकारलोपे, प्रस्तुतसूत्रेण तव्यप्रत्ययस्य एवा इ. त्यावेशे, प्रज्मीने परेण संयोज्ये, १०१५ सू० सेलोपे सोएबा इति भवति । बाहुल्येनाऽत्र १० सूत्रस्य प्रवृत्तिने जाता । परम्प र, प्रक्रिया १०५९ सूत्रे ज्ञेया । वारितम् 1 बारित+सि । १७७ सू० तकारलोपे, १००१ सू० प्रकारस्य आकारे, सेलोपे वारिओ इति भवति । पुष्पवतीभिः । पुष्पवतो+भिस् । ३२४ सू० पस्य फकारे, ३६० सूत फकारद्वित्त्वे, ३६१ सू० पूर्वफकारस्य पकारे, १७७ सूतकारलोपे, १०१८ सू० भिसः स्थाने हि इत्यादेशे, १०८२ सू० उच्चारणलाघवे पुष्फबईहि इति भवति । समम् == समारणु, प्रक्रिया १०८९ सूत्रस्य द्वितीयश्लोके ज्ञेया। जागरितव्यम् । जागृ-धातुः निद्राक्षये, जागरणे। जागृ+तव्य । ७५१ सू० जागृ-धातोः जग इत्यादेशे, प्रस्तुतसूत्रेण तव्यप्रत्ययस्थ एवा इत्यादेशे,१० सू० स्वरस्य लोपे, प्रज्मी ने परेण संयोज्ये, सिप्रत्यये, १०१५ स ० सेलोपे जगोवा इति भवति । पुनः -पुणु, प्रक्रिया १०१४ सूत्रस्य प्रथमश्लोके ज्ञेया। कःको, प्रक्रिया १०६७ सूत्रस्य द्वितीयश्लोके ज्ञेया । धरति = धरह,प्रक्रिया ९०५ सूत्रे ज्ञेया । यदि-जद्द,प्रक्रिया १०१४ सुत्रस्य द्वितीयश्लोके ज्ञेया । सः । तद् +सि । ५७५ सू० तकारस्य स्थाने सकारे,११ सू० दकारलोपे,१००३ सू० अकारस्य प्रोकारे,१०१५९० सेलपि सो भवति । वैवः । वेद+सि । १७७ सू० दकारलोपे,१००२ सू० प्रकारस्य उकार,१०१५ सू० सेपि वेव इति भवति । प्रमाणम् - पमाणु, प्रक्रिया १०७० सूत्र ज्ञेया । स्वपितव्यम् सोएवा, जागरितव्यम् - जम्मेवा इत्यत्र प्रस्तुतसूत्रेण तव्य-प्रत्ययस्य स्थाने एवा इत्यादेशो जातः ।
१९१०---इ । प्रस्तुतसूत्रेण क्त्वः स्थाने इ इत्यादेशो भवति । इकारादेशस्योदाहरणं प्रदीयते वृत्तिकरण । यथा-- हवय ! पवि वैरिणो घनाः, ततः किमन्न आरोहामः ।।
अस्माकं हस्तौ यदि पुनः मारबिस्वा नियामहे ॥१॥ भावार्थ:-हे हृदय ! यदि वरिणः शत्रवः, धना-बहवः सन्ति, सतः-तदा किषयमनेप्राकाशे, मारोहामः-प्रच्छन्ना भवामः, प्रतः भीति मा कुरु इति हार्दम् । यदि पुनस्ते बहवः सन्ति, सवास्माकमपि द्वौ हस्तौ स्तः, अतः तान् शत्रून् मारयित्वा मरिष्यामः। बहुभ्योऽपि वैरिभ्यो भीत्वा