SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ rnsar-Hasy-sup * प्राकृत-व्याकरणम् * चतुर्थपादः विवेकिजना न पलायितव्यं, प्रत्युत तैः सह स-साहस योद्धव्यमिति भावः। हवन !, प्रदियो २ मा तृतीयश्लोके ज्ञेया । यदि - जई, प्रकिया १०१४ सूत्रस्य द्वितीयश्लोके शेया । वैरिणः । वैरिन्+जस् । १४६ सू० ऐकारस्य एकारे, ११ सू० नकारलोपे, ११०० सू० अप्रत्यये, १०१५ सू० जसो लोपे वेरिब इति भवति । घनाः। धन+जस् । २२८ सू नका. रस्य णकारे,१००१.सू० प्रकारस्य प्राकारे,१०१५.सू० जसो लोपे धरणा इति भवति । तत:स्तो,प्रक्रिया १०५८ सत्रे शेया। किम् कि प्रक्रिया ११०५ सत्रे ज्ञेया। । मभ्र+डि । १०६९ स० रेफलोपे, ३६० स० भकारदिस्वे, ३६१ सू० पूर्व-भकारस्थ बकारे,१००५ सू० लिना सह अकारस्य इकारे अभि इति भवति । आरोहामः प्राहु-श्रा-पूर्वका रहन्धातः प्रारोहणे। प्रारुत+मस । १७७ स० प्रारह इत्यस्य बड़ इत्यादेशे, ६४७ सूत्रे "कचि आरवमपि" इति पाठात् अन्त्यस्य प्रकारस्य प्रकारे, १०५७ सू० मसः स्थाने हुँ इत्यादेशे पडाहु इति भवति । अस्माकम् प्रम्हह, प्रक्रिया १०५१ सूत्रे शेया। बोमबे प्रक्रिया ६०९ सूत्रे ज्ञेया। बाहुल्येनाऽत्र २३७ सूत्रेण वकारस्थ वकारे बे इति भवति । हस्तो। हस्त+मो : ३१६ सू० स्तस्य थकारे, ३६० सू. थकारद्विस्वे, ३६१ सू० पूर्वथकारस्य तकारे, ११०० सू० ड्रङ-(प्रड)-प्रत्यये, द्धिति परेऽन्त्यस्वरादेलोपे, माझीने परेण संयोज्ये, ६१९ सू० द्विवचनस्य बहुपवने, १०१.सू.प्रकारस्य प्रकारे,१०१५ सू० जसो लोपे हत्या इति भवति । पुनः-पुणु, प्रक्रिया १.०१४ सूत्रस्य प्रथमश्लोके ज्ञेया । मारयित्वा । मृङ्-[मृ]-धातुः प्राणत्यागे । मृ+णिम् + क्त्वा । इत्यत्र ९०५ सू० कारस्य स्थाने पर इत्यादेशे, ६३८ सू० णिगः स्थाने प्रकारे,६४२ स० ग्रादिस्वरस्य दीर्घ, १० सं० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, प्रस्तुतसूत्रेण क्त्वः स्थाने इकारे, १० स० स्वरस्य लोपे, अजीते परेण संयोज्ये मारि इति भवति । नियामहे । मृा-(मृ)-धातुः गणत्यागे। मृ+महेमर+ महे । ६४७ सूत्रे चिद आस्थमपि इति विधानाद् अकारस्य प्रकारे, १०५७ सू० महे इत्यस्य हुं इत्यादेशे मराई इति भवति । मारयित्वा-मारि इत्यत्र प्रस्तुतसूत्रेण क्त्वा-प्रत्ययस्य स्थाने छ इत्यादेशो जातः । बज। इस इत्यादेशस्योदाहरणं प्रदर्शयति वृत्तिकारः। यथा—ाजघटा: भक्त्या यान्तिळ गयघड भजिउ अन्ति प्रक्रिया १०६६ सुत्रस्य पञ्चमे श्लोके जेया । भक्त्वा भजिजउ इत्यत्र प्रस्तुतसूत्रण पत्वाप्रत्ययस्य स्थाने इउ इत्यादेशो जातः । इति । इवि इत्यादेशस्योदाहरणं प्रदश्यते। यथा-- - रक्षति विष-हारिणी द्वौ करों धुम्बित्वा जीवम् । - प्रतिविम्बित-मुमाल जलं यास्यामनवगाहितं पीतम् ।।२।। भावार्थ:-सा स्त्री विषहारिणी विषस्य-जलस्य हारिणी हाँ शोलमस्याःसा विषहारिणी [पनिहारिनी इति नांगाम्] छौ करो सहर्ष चुम्बित्वा जीवम्-प्रात्मानं रक्षति, विषहारिण्याः सर्वाणि कार्याणि हस्ताभ्यामेव सिद्धान्त, अतः सा तो हस्ती चुम्बति । चुम्बनस्य कारणमाह-याभ्यां हस्ताम्यामेव जीवन-निर्वाहरूपं जलं तया पोतं भवति । किम्भूतं जलम् ? प्रतिविम्बित-मज्जालम् प्रतिबिम्ब जासमस्येति प्रतिविम्बितं लानि मुजालानि-तृणानि यस्मिन् तत् । पुनः किम्भूतम्-अनवगाहितम्, अबगाहरहितम्, अनवलोडितम् । तत्र केनचित् प्रवेशादिक, स्नानादिकं वा न कृतं, स्वच्छमित्यर्थः । रक्षति । रक्ष-[रक्ष] धातु: रक्षणे । रक्ष+तिन् । ९१० सू० अकारागमे,२७४ सू० क्षस्य खकारे, ३६०स० खकारद्वित्वे, ३६१ सू० पूर्वखकारस्य ककारे, ६२८ सू० तिवः स्थाने इचादेशे रखा इति भदति । सा। तद्+सि । ५७५ सू० तकारस्य सकारे,११ सू० दकारलोपे,स्त्रीत्वादाप्-(प्रा)-प्रत्यये. ५ सू० दीर्घ-सन्धी,१०१.५ सु० सेलोपे सा इति भवति । विष-हारिणी । विषहारिणी+सि । २६० सू०पकारस्य
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy