SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ चतुर्वपादः संस्कृत-हिन्दी-कानुयोपेतम् ★ ३५५ == सकारे, १०१५ सू० सेर्लोपे विहारिणी इति भवति । द्वौ वे प्रक्रिया ६०१ सूत्रे ज्ञेया । श्रत्र बाहुल्येन २३७] सू० वकारस्य वकारे बे इति भवति । करों । करी । ६१९ सू० त्रिवचनस्य बहुवचने, १०१५ सू० जस्-प्रत्ययस्य लोपे कर इति भवति । बिस्वा सुबिधातुः चुम्बने । संस्कृतनियमेन चुम्ब+ क्त्वा । इति जाते, प्रस्तुतसूत्रेण वत्त्व: स्थाने इवि इत्यादेशे, प्रज्झीने परेण संयोज्ये धुम्बिवि इति भवति । जोवम् | ra + श्रम् १७७ सू० वकारलोपे १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रभो लोपे जो उ इति भवति । प्रतिक्षित मुनालम् । प्रतिविम्बित मुछाल +सि । १०६९ सू० रेफलोपे, २०६ सू० तकारस्य डकारे, १७७ सू० तकारलोपे, २५ सू० प्रकारस्याऽनुस्वारे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे बिअजालु इति भवति । जलम् । जल +सि । १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोप इति भवति । वाभ्याम् । यस्याम् २४५ सू० यकारस्य जकारे, ११ सू० दकारलोपे, ६१९ सू० द्विवचनस्य बहुवचने, १०१८ सू० भिसः स्थाने हि इत्यादेशे, स्थानिवत्त्वात् १००६ सू० कारस्थ एकारे, १०८२ सू० उच्चारणलाघवे जेहिं इति भवति । अनवगाहितम् । नवगाहित + सि । अपभ्रंशे नवगाहितार्थ १०९३ सू० अडोह इत्यस्य शब्दस्य प्रयोगे १००२ सू० प्रकारस्य उसे महज इति भवति । पीतम् । पोत +सि । १७७ सू० तकारलोपे, १००२ सू० प्रकररस्य उकारे, १०१५ सू० सेलपि पीड इति भवति । चुम्बित्वा चुम्बिवि इत्यत्र प्रस्तुतसूत्रेण क्त्वः स्थाने इवि इत्यादेशो जातः । मदि । श्रवि इत्यादेशस्योदाहरणं प्रदीयते । यथा--- बाहू त्याजयित्वा याहि त्वं भवंतु तथा की दोषः ? 1 हृदय स्थितः यदि मिःसरसि जानामि मु ! सरोषः || ३|| भावार्थ:-fairfooा प्रियानुरागं प्रदर्शयति । हे प्रिय मुञ्ज! मुञ्जनामधेयो नायकः, तत्सम्बोधनम् । एवं बाहू भुजी त्याजयित्वा मोत्रयित्वा माहि- गच्छ को नाम अत्र दोषः भवितुं शक्नोति, कविदित्यर्थः । यतस्त्वं मम हृदयस्थितः हृदये स्थितोऽसि । यदि हृदयात्त्वं निःसरसि-निर्गच्छेः, तदा जानामि श्रवगमिष्यामि यद् भवान् सरोषः रुष्टः सन् निर्गतः । एनमेवाऽभिप्रायं हिन्दीकचिना एवं संसूचितम् - यह भरोरे जात हो, अबल जानके मोय । हृदय से अब जाओगे, सबल बखानू तोय || १॥ I बहू । बाहु + श्री । ३६ सू० उकारस्य धाकारे, ६१९ सू० द्विवचनस्य बहुवचने, १००१ सू० श्रीकारस्य प्रकारे १०१५ सू० जसो लोपे बाह इति भवति । त्याजयित्वा । त्यज [ स्वज् त्यागे । स्याज् + जिग् + क्त्वा प्रपत्र 'शे त्यज् + गिग इत्यस्य २०६६ स० fasts इरादे, १९१० सू० क्त्व: स्थाने afe इत्यादेशे, १० सू० स्वरस्य लोपे, प्रभीने परेण संयोज्ये विवि इति भवति । याहि । याधातुः रातौ या + हि । २४५ सू० यकारस्य जकारे १०५४ सू० हि इत्यस्य हि इत्यादेशे जाहि इति भवति । त्वम् तुहुँ, प्रक्रिया १०० १ सू० सूत्रस्य द्वितीयइलोके ज्ञेया । भवत् । भृधातुः सत्तायाम् । भू तुक् । ७३१ सू० भूधातोः स्थाने हो इत्यादेशे १००० सू० ग्रोकारस्य प्रकारे, ६६२ सू० तुवः स्थाने कृ इत्यादेशे, १७७ सू० दकारलोपे हउ इति भवति । तथा तेवें, प्रक्रिया १०१४ सूत्रस्य प्रथमश्लोक ज्ञेया । = I पदमिदम् । ४८८ सू० पादपूरणाऽर्थे प्रयुज्यते । कः । किम्+सि । ५६० सू० किम: स्थाने क इत्यादेशे, १००३ सू० प्रकारस्य प्रकारे, १०१५ सू० सेर्लोपे को इति भवति । दोषः । दोष +सि । २६० सू० कारस्य सकारे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे सु इति भवति । हृदय स्थितः । हृदय स्थित + १२८ सू० ऋकारस्य इकारे, १७७ स० दकारलोपे [ष्ठा-स्था+कल ], ६८७
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy