________________
*प्राकृत-व्याकरणम् *
चतुर्थपाया भकम् । बल्लभक+सि । १८७ सू० भकारस्य हकारे,१७७ सू० कंकारलोपे,१०२५ सू० प्रकारस्य स्थाने उं इत्यादेशे, १०८२ सू० उच्चारणलाघवे, १०१५ सू० सेर्लोपे बल्लहः इति भवति । य = जं, प्रक्रिया १०९१ सूत्रस्य द्वितीयश्लोके शेया। विस्मयते । बिपूर्वक: स्मृधातुः विस्मरणे । विस्म+क्य+ते 1 ७४६ सू० बिस्मृधातोः बीमार इत्यादेशे,६४९ सूत्रे बहुलाधिकारात् क्यस्य प्रभावे,६२८ सू० ते इत्यस्य इचादेशे बीसरा इति भवति । मना-मणा, प्रक्रिया १०६९ सूत्रस्य पछे लोके ज्ञेया । १०५२ सू० उचारणलाघवे मगाइति भवति । यस्मिन्- जहि,प्रक्रिया १०५७ सूत्रे ज्ञेया । पुनः अव्ययपदमिदम् । २२८ सतनकारस्य णकारे,प्रस्तुतेन ०९ मा स्वार्थे अजा-प्रत्यये. डिति परेऽन्त्यस्वरादेर्लोगे, अज्झीने परेण संयोज्ये पुणुः इति भवति । स्मरणस्. । स्मृधातुः चिन्तायाम् । स्मृ + ल्युद्-अन ! ७४५ सू० स्मृ. प्रातो स्थाने सुमर इत्यादेशे,१० सू० स्वरस्य लोपे, मज्झीने परेण संयोज्ये,२२८ सू० नकारस्य कारे, सिप्रत्यये,१००२ सू० प्रकारस्य उकारे, १०१५ स० सेलोपे सुमरणु इति भवति । जातम् । जात+सि । १७७ सू० तकारलो, १००२ सू० अकारस्य उकारे, ५१४ सू० सेर्मकारे, २३ सू० मकाराअनुस्वारे आ इति भवति । गतम् । गत+सि । इत्यत्र १७४ सू० तकारलोपे,अकारस्य उकारे, सेलोपे गउ इति भवति । सस्य । तद+ ङस् 1, १.१८० दकारलोपे, १००९ स० स: स्थाने हो इत्यादेशे, १०८१ सू० उच्चारणलाघवे तहों इति भवति । स्नेहस्य । स्नेह+कुस । ३४८ स० सकारलोपे नहीं बदेव नेहहों इति भवति । किम् । अव्ययपदमिदम् । १०३८ सू० किमः स्याने काइँ इत्यादेशे, १००० स० प्राकारस्य प्रकारे कई इति भवति । नाम । अव्ययपदमिदम् । अपभ्रशे १०९३ सू० मामार्थे भाई इत्यव्ययस्य प्रयोगे, १०८२ सूसन्चारणालाघवे माइति भवति । पुनर---पुणु इत्यत्र प्रस्तुतसूत्रस्प प्रवृत्ति आता। बिना इत्यस्य पदस्योदाहरणं प्रदीयते । यथा--विना घुम न बलामहे-विगु जुज्में न बलाहुं, प्रक्रिया १०५७ सूत्रे शेया। विनाविण इस्त्र प्रस्तुतसवस्य प्रबत्तिर्जाता। साधना त्वित्थम-विना। अव्ययपदमिदम् । २२८ सू० नकारस्य स्थाने णकारें, प्रस्तुतेन [१०९७] सूत्रेण डु-(उ)-प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे, प्राझोने परेण संयोज्य विष्णु इति भवति । १०९-. मिन्द्रिय नायक चशे, कुरुत यस्याऽधीमान्यम्यानि ।
मूले विनष्टे सुम्बिया, अवश्यं शुभकाणि पर्णानि ||३|| भावार्थ:---अयि मानवाः ! यूयं नायक-प्रधानं जिहन्द्रियं जिह्वा च तदिन्द्रिय-जिह्वेन्द्रियम्रसनेन्द्रियं वशे कुरुत,यस्य जिवन्द्रियं वशीकृत भवति तस्यान्यानोन्द्रियाणि अधीनानि भवन्ति । दृष्टान्तयति-यथा तुमिन्या, तुम्बिनीति वृक्षविशेषस्य संज्ञा, तस्याः भूले विनष्टे सति पनि-पत्राणि अवश्यमेव शुष्यन्ति शुष्काणि भवन्ति, एवमेव यस्य पुरुषस्य एक जिह्वन्द्रियं स्वावीनं वर्तते, तस्य अन्यानि. प्राणादीनि सर्वाण्यपीन्द्रियाणि बशे सजायन्ते । नात्र सन्देहः कर्तव्यः।
जिहनियम् । जिहन्द्रिय+पम् । ३२८ सहस्य स्थाने भक्कारे, ३६० स० भकारस्य द्वित्त्वे, ३.६१.सू.पूर्वभकारस्य बकारे, ८४. सू० संयोगे परे ह्रस्वे, १०६९ सू० रेफलोरे, १७७ सू० यकारलोपे, १००२ सू० प्रकारस्य स्थाने उकारे,१०१५ सू० प्रमो लोपे मिनिमन्विउ इति भवति । नायकम् । नायक +अम् । १.०६७ सू० ककारस्य प्रकारे, पूर्ववदेव अकारस्थ उकारे,अमो लोपे नायगु इति भवति । बशे। वर+छि। २६० सू शकारस्य सकारे,१९०५ सू० डिना सह अकारस्य इकारे वसि इति भवति । कुछत । इकञ् (क)-करणे । कृ+त १९०५ सू० कारस्य पर इत्यादेशे,१०५५ सू० त इत्यस्य स्थाने हु इत्यादेशे करह इति भवति । यस्य जसु, प्रक्रिया १०४१ सूत्रस्य चतुर्थश्लों के ज्ञेया । प्रधानानि । अधीन+जस् ।