SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Samolonianiesleesinenesinomenon चतुर्थपादः पक्षे... * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * ३४१ १११२-तुम एवमणाणहमहिं च । ८ । ४ । ४४१ । अपभ्रंशे तुमः प्रत्ययस्य एवं, प्रण, अणहं, अहिं इत्येते चत्वारः, चकारात् एप्पि, एप्पिणु, एवि, एविणु इत्येते, एवं चा. अष्टावादेशा भवन्ति । देवं दुक्कर निप्रय-धणु करण न तज पडिहाइ। एम्बइ सुहु भुजणहें मणु पर भुजणाहिं म जाई ॥१॥ जेप्पि चएप्पिणु सयल धर लेविण तव पालेवि । विषु सन्त तित्सरेण को सक्कइ भुवणे दि ॥२॥ १११३-मेरेप्पिण्वेप्प्योरेलुंग वा । ८।४। ४४२ । अपभ्रशे गमेर्धातोः परयोरेप्पिणु, एप्पि इत्यादेशयोरेकारस्य लुग् वा भवति । गम्प्पिणु वाणारसिहं नर, ग्रह उज्जेणिहि गम्प्पि । मुडा पराली रमा- विश्वन्तरई म जपि ॥१॥ गङ्ग गमेप्पिणु जो मुभाइ जो सिव-तित्थ गमेपि । कीलदि तिवसायास-गउ सो जम-लोउ जिणेपि ॥२॥ १११४-तृनोऽणतः ।।४।४४३। मपनशे तुनः प्रत्ययस्य अरगम इत्यादेशो भवति । "हत्थि मारणउ । लोउ बोल्लणउ, पड़ह वज्जणउ, सुणउ भसणउ ।" * अथ प्रत्ययानां विधिः* कस्यचिद् धातोः, अथवा कस्यचित् प्रातिपदिकशब्दस्याऽन्ते यत् किमप्यक्षरमथवा कश्चित् शब्दः प्रयुज्यते तत् प्रत्यय-शब्देनाऽभिधीयते । अपम्रश-भाषायां प्रत्ययानां यद् विधिविधानं समुपलभ्यते, प्राचार्य देवैः श्री-हेमचन्द्रैः तन्निरूप्यते--- १०६७ - स्मयते तद्-वल्लभक, पद विस्मयते मना । यस्मिन् पुनः स्मरणं जातं, गतं तस्य स्नेहस्य कि नाम ? ॥१॥ भावार्थ:--सामान्यतः प्रेमविषयक कथनमिदम्-सद वल्लभक-प्रियं बस्तु भवतीति यावत्, यत् स्मर्यते, स्मृतिपथे पानीयते । यद् वस्तु मनाक् ईषा, प्रेमशून्यं भवति, तद् विस्मयते-स्मृतिपथात् भ्रश्यते । तस्य वस्तुन एव स्मरणं क्रियते, येन सह स्नेहसम्बन्धो भवतीति शेषः। यस्मिन् वस्तुनि पुनः स्मरणं जातम्, यस्य विस्मृतस्य पुनः स्मरण क्रियते, तत-तत्सम्बन्धि प्रेम गतम्-विनष्टम, तादृशस्य विस्मरणशीलस्य प्रेम-वस्तुनः न किमपि महत्त्वम् । तस्य स्नेहस्य कि महत्त्वं यस्य विस्मरणमपि जायते, यस्थ कदाचिदपि विस्मरणं नैव भवेत्तदेव प्रेम वास्तविक ज्ञेयमिति भावः । स्मर्यते । स्मृ धातुः चिन्तायाम् । स्म+क्य+ते। ७४५ सू० स्मृधातोः स्थाने सुमर इत्यादेशे,६४९ सू० क्यस्य स्थाने इज्ज इत्यादेशे, १० सू० स्वरस्य लोपे, प्रज्झीने परेण संयोज्ये, ६२८ सू० ते इत्यस्य इचादेशे सुमरिष्मद इति भवति । तद् । तद् + सितं, प्रक्रिया १०२१ सूत्रस्य प्रथमश्लोके ज्ञेया । बल्ल
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy