________________
* प्राकृत-व्याकरणम् ★
चतुर्थपादः ११०७-अस्य उत्तहे।८।४।४३६॥ अपभ्रशे सर्वादः सप्तम्यन्तात्परस्य त्र-प्रत्ययस्य डेत्तहे [एत्तहे] इत्यादेशो भवति ।
एत्तहे तेसहें वारि धरि लच्छि विसण्ठुल धाइ।
पिन-पन्म? य गोरडी निच्चल कहिं वि न ठाइ ॥१॥ ११०८-स्व-तलोः प्पणः । ८।४। ४३७ । अपभ्र से त्व-तलो प्रत्ययपो. परण इत्यादेशो भवति । बहुप्पणु परिपावित्रह। [३६६.४] । प्रायोऽधिकारात् । वडसणहों तणेण । [३६६.४] ।
११०६-तव्यस्य इएव्वळ एव्वळ एका । ८ । ४।४३८ । अपभ्रंशे तव्य-प्रत्ययस्य इएव्वउं, एव्यङ, एवा इत्येते त्रय प्रादेशा भवन्ति ।।
एउ गृण्हेप्पिणुन मई जह प्रिउ उग्वारिज्जह । महु करिएक्वउँ कि पि ण वि मरिएव्वउँ पर देज्ज ॥१॥ देसुच्चाउणु सिहि-कढणु घण-कुट्टणु जं लोड । मंजिटुए प्रइरसिए सम्बु सहेवउँ होइ॥२॥ सोएवा पर वारिमा पुष्फबईहि समाणु ।
जग्मेवा पुणु को धरह?, जा सो बेड पमाणु ॥३॥ १११०-वत्व इ-इउ-इवि-अवयः। ८ । ४ । ४३६ । अपभ्रशे क्त्वा-प्रत्ययस्य इ, इउ, इवि, अवि इत्येते चत्वार प्रादेशा भवन्ति । इ--
हिसडा ! जइ वेरिन घणा, तो किमि चडाह।
अम्हाहि के हत्थडा जह पुणु मारि मराहुं ॥१॥ दउ-गय-घड भज्जिउ जन्ति [ ३६५.४] इदि।
रक्खइ सा विस-हारिणी बेकर चुम्बियि जीउ ।
पडिविम्बिन-मुंजालु अलु जेहिं अडोहिउ पोउ ॥२१॥ प्रवि।
बाह विछोडवि जाहि तुहुँ हउ तेवं इ को दोसु ।
हिप्रय-दिउ जइ नीसरहि जाणउँ मुञ्ज ! सरोसु ॥३॥ ११११-एप्प्येप्पिण्वेव्येविणवः । १४ । ४४० । अपभ्रशे क्त्वाप्रत्ययस्य एप्पि, एप्पिणु, एवि, एविणु इत्येते चत्वार प्रादेशा भवन्ति ।
जेप्पि असेसु फसाय-अलु देप्पिणु प्रभउ जयस्सु । लेवि महब्धय सियु लहहि झाएविणु तत्तस्सु ॥१॥ पृथग्योग उत्तराऽर्थः ।