SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ * प्राकृत-व्याकरणम् ★ चतुर्थपादः ११०७-अस्य उत्तहे।८।४।४३६॥ अपभ्रशे सर्वादः सप्तम्यन्तात्परस्य त्र-प्रत्ययस्य डेत्तहे [एत्तहे] इत्यादेशो भवति । एत्तहे तेसहें वारि धरि लच्छि विसण्ठुल धाइ। पिन-पन्म? य गोरडी निच्चल कहिं वि न ठाइ ॥१॥ ११०८-स्व-तलोः प्पणः । ८।४। ४३७ । अपभ्र से त्व-तलो प्रत्ययपो. परण इत्यादेशो भवति । बहुप्पणु परिपावित्रह। [३६६.४] । प्रायोऽधिकारात् । वडसणहों तणेण । [३६६.४] । ११०६-तव्यस्य इएव्वळ एव्वळ एका । ८ । ४।४३८ । अपभ्रंशे तव्य-प्रत्ययस्य इएव्वउं, एव्यङ, एवा इत्येते त्रय प्रादेशा भवन्ति ।। एउ गृण्हेप्पिणुन मई जह प्रिउ उग्वारिज्जह । महु करिएक्वउँ कि पि ण वि मरिएव्वउँ पर देज्ज ॥१॥ देसुच्चाउणु सिहि-कढणु घण-कुट्टणु जं लोड । मंजिटुए प्रइरसिए सम्बु सहेवउँ होइ॥२॥ सोएवा पर वारिमा पुष्फबईहि समाणु । जग्मेवा पुणु को धरह?, जा सो बेड पमाणु ॥३॥ १११०-वत्व इ-इउ-इवि-अवयः। ८ । ४ । ४३६ । अपभ्रशे क्त्वा-प्रत्ययस्य इ, इउ, इवि, अवि इत्येते चत्वार प्रादेशा भवन्ति । इ-- हिसडा ! जइ वेरिन घणा, तो किमि चडाह। अम्हाहि के हत्थडा जह पुणु मारि मराहुं ॥१॥ दउ-गय-घड भज्जिउ जन्ति [ ३६५.४] इदि। रक्खइ सा विस-हारिणी बेकर चुम्बियि जीउ । पडिविम्बिन-मुंजालु अलु जेहिं अडोहिउ पोउ ॥२१॥ प्रवि। बाह विछोडवि जाहि तुहुँ हउ तेवं इ को दोसु । हिप्रय-दिउ जइ नीसरहि जाणउँ मुञ्ज ! सरोसु ॥३॥ ११११-एप्प्येप्पिण्वेव्येविणवः । १४ । ४४० । अपभ्रशे क्त्वाप्रत्ययस्य एप्पि, एप्पिणु, एवि, एविणु इत्येते चत्वार प्रादेशा भवन्ति । जेप्पि असेसु फसाय-अलु देप्पिणु प्रभउ जयस्सु । लेवि महब्धय सियु लहहि झाएविणु तत्तस्सु ॥१॥ पृथग्योग उत्तराऽर्थः ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy