SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * ड्ड । महु कन्तहों बे दोसडा ।। ३७६ ४] डुल्ल । एक्क कुडुल्ली पञ्चहिँ रुद्धी [४२२.४] । ११०१-योगजाश्चषाम् । ८ । ४ । ४३० । अपभ्रशे अडड-डुल्लानां योगभेदेभ्यो ये जायन्ते डडम इत्यादयः प्रत्ययास्तेऽपि स्वाऽर्थे प्रायो भवन्ति । डङम। फोडेन्ति जे हिनडउं अप्पण [३५०.४] अत्र किस गय० [ १.६६६] पाविना गजु । हुल्लम: वूडल्ला चुन्नीहोइ सइ [३९५.४] हुन्लडड सामि-पसाउ सलज्जु पिउ, सीमा संघिहि वासु। पेक्खिवि बाहु-बलुल्लडा, धण मेल्लइ नीसासु । ॥ अत्राऽमि "स्याऽऽदो दोपह्रस्वी" [३३०,४] इति दीर्घः । एवं बाहु-बलुल्लाउ । पत्र त्रयाणां योगः। ११०२-स्त्रियां तबन्ताड्डीः । ८।४ । ४३१ । अपभ्रशे स्त्रियां वर्तमानेभ्यः प्राक्तनसूत्रद्वयोक्त-प्रत्ययान्वेभ्यो डी-प्रत्ययो भवति । पहिआ ! विठ्ठी गोरडी ?, दिट्ठी मागु निमन्त । अंससासे हि कञ्च प्रा तितुव्वाणं करन्त ॥१॥ एक्क कुडुल्ली पञ्चहिँ रद्धी [४२२.४] । . ११०३-पान्तान्ताड्डाः । ८।४। ४३२ । अपभ्रशे स्त्रियां वर्तमानादप्रत्ययान्त-प्रत्ययान्तात् डा-प्रत्ययो भवति । अपवाद: ।। पिर प्राइउ सुन वत्सडी झुणि कण्णड पइट। तहों विरहहाँ नासन्तअहो धूलडिया वि न दिट्ठ ॥१॥ ११०४-अस्येदे । ८ । ४ । ४३३ । अपभ्रशे स्त्रियां वर्तमानस्य नाम्नो योऽकारस्तस्य प्राकारे प्रत्यये परे इकारो भवति । धूलडिप्रा वि न दिट्ट । [४३२.४] स्त्रियामित्येव । झणि कण्णडइ पट्ट [४३२.४] । ११०५-युष्मदादेरीयस्थ डारः।८।४। ४३४ । अपभ्रशे युष्मदादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति । संदेसें काई तुहारेण, जं सङ्गहों न मिलिज्जइ । सुइणन्तरि पिएं पाणिएण पित्र ! पिनास कि छिन्माइ॥१॥ विक्खि अम्हारा कन्तु [३४५.४], बहिणि ! महारा कन्तु । [३५१.४] । . १९०६-प्रतोत्ततः । ८।४ । ४३५ । अपभ्रशे इदं-कियत्तदेतद्भ्यः परस्य प्रती प्रत्ययस्य डेत्तुल इत्यादेशो भवति । एत्तुलो। केत्तुलो। जेत्तुली । तेतुली। एत्तुलो। -
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy