Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 370
________________ Mirror प्रतुपपाया * संस्कृत-हिन्दी-टोकाइयोपेतम् * ३५३ परेण संयोज्ये, १००१ सू० ईकारस्य इकारे, पूर्ववदेव शास्थाने एकारे प्रहरतिए इति भवति । सर्वम् । सर्व+अम् । ३५० सू० रेफलोपे, ३६० सू० वकारद्वित्त्वे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० अभी लोपे सव्वु इति भवति । सोढव्यम् । षह-सह-धातुः सहने । सह, +तव्य । ११०९ सू० तथ्यप्रत्ययस्थ एवज इत्यादेशे, अज्झीने परेण संयोज्ये, सिप्रत्यये, १०८२ सू० उच्चारणलाधवे, १०१५ सू० सेर्लोपे सहेव इति भवति । भवति होइ, प्रक्रिया ७३१ सूत्र ज्ञेया । सोढव्यम्-सहेन्वउँ इत्यत्र प्रस्तुतसूत्रेण तव्यप्रत्ययस्य स्थाने एव्य इत्यादेशो जातः । स्वपित्तव्यं परं वारितं, पुष्प-क्तीभिः समम् । जागरितम्यं पुनः कः परति ?, यदि स वेदः प्रमाणम् ॥३॥ भावार्थ:-ऋतुमती-नारीभिः सह समागर्म निषेधयत्यावार्यः । पुष्पवतीभिः ऋतुमतीभिः स्त्रीभिः सह रात्रावपि स्वपितव्यम्-शयन परम्-प्रत्यन्तं बारित-निषिद्धमस्ति । यदि इत्यर्थप्रतिपादका स:-वेवः-श्रुतिः प्रमाणम् । तदा बागरितव्यं कः परति ? जागृतदशायाम्-दिवसे पुष्पवतीप्रमदया सह संभोगादिकरणं प्रमाणयितुकः शक्नोति? न कोऽपीति । अयं भाव-पुष्पवतीस्त्रिया सह रात्रौ शयन चेनिषिद्ध हि दिवसेपि तया साद्धं विहितं संभोगादिक सर्वथा निषिद्धमेवाऽवसेयम् । स्वपितव्यम् । त्रिष्वप्-[स्वप्]-धातुः स्वपने । स्वप् +तव्य + सि । इत्यत्र ३५० सू० धकारस्य लोये, ६४ सू० प्रादेरकारस्य स्थाने मोकारे, १७७ स० पकारलोपे, प्रस्तुतसूत्रेण तव्यप्रत्ययस्य एवा इ. त्यावेशे, प्रज्मीने परेण संयोज्ये, १०१५ सू० सेलोपे सोएबा इति भवति । बाहुल्येनाऽत्र १० सूत्रस्य प्रवृत्तिने जाता । परम्प र, प्रक्रिया १०५९ सूत्रे ज्ञेया । वारितम् 1 बारित+सि । १७७ सू० तकारलोपे, १००१ सू० प्रकारस्य आकारे, सेलोपे वारिओ इति भवति । पुष्पवतीभिः । पुष्पवतो+भिस् । ३२४ सू० पस्य फकारे, ३६० सूत फकारद्वित्त्वे, ३६१ सू० पूर्वफकारस्य पकारे, १७७ सूतकारलोपे, १०१८ सू० भिसः स्थाने हि इत्यादेशे, १०८२ सू० उच्चारणलाघवे पुष्फबईहि इति भवति । समम् == समारणु, प्रक्रिया १०८९ सूत्रस्य द्वितीयश्लोके ज्ञेया। जागरितव्यम् । जागृ-धातुः निद्राक्षये, जागरणे। जागृ+तव्य । ७५१ सू० जागृ-धातोः जग इत्यादेशे, प्रस्तुतसूत्रेण तव्यप्रत्ययस्थ एवा इत्यादेशे,१० सू० स्वरस्य लोपे, प्रज्मी ने परेण संयोज्ये, सिप्रत्यये, १०१५ स ० सेलोपे जगोवा इति भवति । पुनः -पुणु, प्रक्रिया १०१४ सूत्रस्य प्रथमश्लोके ज्ञेया। कःको, प्रक्रिया १०६७ सूत्रस्य द्वितीयश्लोके ज्ञेया । धरति = धरह,प्रक्रिया ९०५ सूत्रे ज्ञेया । यदि-जद्द,प्रक्रिया १०१४ सुत्रस्य द्वितीयश्लोके ज्ञेया । सः । तद् +सि । ५७५ सू० तकारस्य स्थाने सकारे,११ सू० दकारलोपे,१००३ सू० अकारस्य प्रोकारे,१०१५९० सेलपि सो भवति । वैवः । वेद+सि । १७७ सू० दकारलोपे,१००२ सू० प्रकारस्य उकार,१०१५ सू० सेपि वेव इति भवति । प्रमाणम् - पमाणु, प्रक्रिया १०७० सूत्र ज्ञेया । स्वपितव्यम् सोएवा, जागरितव्यम् - जम्मेवा इत्यत्र प्रस्तुतसूत्रेण तव्य-प्रत्ययस्य स्थाने एवा इत्यादेशो जातः । १९१०---इ । प्रस्तुतसूत्रेण क्त्वः स्थाने इ इत्यादेशो भवति । इकारादेशस्योदाहरणं प्रदीयते वृत्तिकरण । यथा-- हवय ! पवि वैरिणो घनाः, ततः किमन्न आरोहामः ।। अस्माकं हस्तौ यदि पुनः मारबिस्वा नियामहे ॥१॥ भावार्थ:-हे हृदय ! यदि वरिणः शत्रवः, धना-बहवः सन्ति, सतः-तदा किषयमनेप्राकाशे, मारोहामः-प्रच्छन्ना भवामः, प्रतः भीति मा कुरु इति हार्दम् । यदि पुनस्ते बहवः सन्ति, सवास्माकमपि द्वौ हस्तौ स्तः, अतः तान् शत्रून् मारयित्वा मरिष्यामः। बहुभ्योऽपि वैरिभ्यो भीत्वा

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461