Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 363
________________ ★ प्राकृत-व्याकरणं ★ चतुर्थपादा स्वामिप्रसादम् । स्वामि-प्रसाद + म् + ३५० सू० वकारस्य रेफस्य च लोपे १७७ सू० दकारोपे १००२ सू० अंकारस्य उकारें, १०१५ सू० श्रमो लोपे सामिपसार इति भवति । ११ सूत्रस्य वृत्तिमनुसृत्य वकारस्याऽऽदिभूतस्वादव ३६० वृत्तिः पूर्वदेव प्रकारस्य उकारें, ममो लोपे ससज्जु इति भवति । प्रियम् । प्रिय+श्रम् ॥ १०६९ सू० रेफलोपे, १७७ सू० यकारलोपे, पूर्ववदेव पि इति भवति । सीमासन्यौ । सीमासन्धि + ङि । १०२३ सू० ङिप्रत्ययस्य हि इत्यादेशे, १०८२ सू० उच्चारणलाघवे सोमासन्धिहिँ इति भवति । बासम् । वास+ श्रम् । इत्यत्र १००२ सू० अकारस्य उकारे, १०१५ सू० श्रभो लोपे वासु इति भवति । प्रक्यं । प्रपूर्वकः ईश् धातुः प्रेक्षणे दर्शने प्रेक्षं + क्त्वा । १०६१ सू० रेफलोपे, २७४ सू० क्षस्य खकारे, ३६० सू० खकारद्विये, ३६१ सू० पूर्वखकारस्य क्रकारे १११० सू० क्वः स्थाने इवि इत्यादेशे, १० सू० स्वरस्य लोपे, परेण वैदि इति भवति । बाहुल्येनात्र ८४ सुत्रस्य प्रवृतिर्न जाता | बाहुबलम् । बाहुबल + श्रम् । प्रस्तुतसूत्रेण डुल्ल डड - [ उल्लड ] -प्रत्यये, डिति परेऽन्त्यस्वरादेलों, सभी परेण संयोज्ये बाहुबलुल्लड + श्रम् इति जाते, १० सू० स्वरस्य लोपे, पंज्भीने परेण संयोज्ये, १००१ सू० कारस्य प्रकारे १०१५ सू० ग्रमो लोपे बाहुबलडा इति भवति । धन्या धन्या+सि । ३४९ सू० कारलोपे, बाहुल्येन ३६० सू० नकारस्य द्वित्वाभावे २२८ सु० नकारस्य णकारे, १००१ सू० माकारस्य प्रकारे १०१५ सु० सेलोपे घरग इति भवति । मुञ्चति = मेल्लर इत्यस्य पदस्य प्रक्रिया ७६२ सूत्रे ज्ञेया विश्वासम् । निर्वस+श्रम् । १३ सू० रेफनोपे, ४३ सू० इकारस्य स्थाने ईकारे, २६० सू० शकारस्य सकारे, ३५० सू० वकारलोपे, १००२ सु० प्रकारस्य उकारे, १०१५ सु० सेर्लोपे नीसासु इति भवति । बाहुबलम् = बाहुबलुल्लडा इत्यत्र प्रस्तुतसूत्रेण डुल्ल-डड-प्रत्ययो जातः । अत्राम स्थादौ । बाहुबलुल्ला इत्यत्र अम्-प्रत्यये परे सति १००१ सू० प्रत्याकारस्य श्राकारो जातः । एवं बाहुलुल्लड एवमेव बाहुबलुल्लन्डर इत्यय सुल्ल, डड, अ इत्येतेषां त्रयाणां प्रत्ययानां योगेन सम्बन्धेन रूपनिष्पत्तिदृश्यते । यथा बाहुबलः । बाहुबल +सि । ११०१ सू० स्वार्थिके जुल्ल डड - [ उल्ल-]-प्रत्यये, डिति परेऽन्त्यस्वरादेलोंपे, ग्रभोने परेण सयाज्ये १० सू० एल स्थस्य प्रकारस्य लोपे, भोने परेण संयोज्ये बाहुबलुल्लड+सि इति जाते. १००२ सु० प्रकारस्य उकारे, १०१५ सू० लपि बाहुबल इति भवति । अत्र त्रयाणां प्रत्ययानां योगः-सम्बन्धो शेयः । श्रयं भावः--1 -हिअडर्ड इत्यत्र डड-प्रत्ययस्य योगः । डुल्ल इत्यत्र डुल्ल प्र-प्रत्ययस्व सम्बन्धः । बाहुबलुल्लडा इत्यत्र डुल्ल- प्रत्ययस्य संयोग:, तथा बाहुबलुल्लड- इत्यत्र बुल्ल-हड-प्र-प्रत्ययस्य स्थितिदृश्यते । १४६ ११०२ पथिक ! दृष्टा गौरी, दृष्टा मार्ग परयन्तो । _re are: कञ्चुकमा शुष्कं कुर्वन्ती ॥ १ ॥ भावार्थ :- हे पथिक ! - पान्थ !, त्वया गौरी-सुन्दरी दृष्टा ? तेन पथिकेनोतरितम् - मया सा मार्ग पश्यन्ती-अवलोकयमाना दृष्टा- प्रवलोकिता । पुनः सा कि कुर्वती ? अश्रूच्छ बासेः श्रश्रूणि उ च्छ्वासाच अश्रूच्छ्वासाः तैः कञ्चुकं परिधानविशेषमा शुष्कम्, भाई च शुष्कं वाग्नयोः समाहारः, तं कुर्वती । वयं मावः त्वद्वियोगेन यदा सा रुदन्ती प्रश्रूणि मुञ्चति तदाऽश्रूजलेन कबुकमा यति यदा समासानादत्ते तथा तज्जनितौष्ण्येन कञ्चुकं शोषयति । पथिक ! | पथिक+सि । १८७ सू० यकारस्य हकारे, १७७ सू० ककारलोपे, १००१ सू० - कारस्य श्राकारे, १०१५ सू० सेलोंपे पहिया ! इति भवति । दृष्टा । दूष्टा+सि । १२८ सू० ऋकार

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461