Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
★ प्राकृत-व्याकरणम् *
चतुर्थपादः मजो, प्रक्रिया १००१ सूत्रस्य चतुर्थश्लोके शेगा। पुनः-पुण, प्रकिमा १०१४ सूत्रस्य प्रथमश्लोके जेया। खण्डयति । खडि-बातुः खण्डने । संस्कृतनिया लिमि इति शाले. १३८ सू० णिम: स्थाने प्रकारे, ६४२ सू० प्रादेरकारस्य प्रकारे, ८४ सू० सपोमे परे ह्रस्वे, ६२८ स० तिव इचादेश खण्डद इति भवति । अनुविषसम् । अनुदिवस+प्रम् । २२८ सू० नकारस्य कारे, १७७ सू. वकारलोपे, २६३ सू० सकारस्य हकारे,१००२ स०अकारस्थ उकारे, १०१५ सू० भमो लोपे पशुविमाह इति भवति । तस्य-तसु,इत्यस्य पदस्य प्रक्रिया १००९ सूत्रे ज्ञेया। प्रायश्चित्तेन । प्रायश्चित्त+टा। १०६९ सू० रेफलोपे, १७७ सू० यकारलोपे, ५ सू० दीर्घ-सन्धी, २९२ सू० श्चस्य छकारे, ३६० सू० छकारद्वित्वे, ३६१ सू० पूर्वछकारस्य चकारे, ८४ सू० संयोगे परे ह्रस्वे, १०१३ सू० टास्थानेऽनुस्वारे, स्थानिवत्वात् १००४ सू० प्रकारस्थ एकारे पछिसे इति भवति । किम्-काई, प्रक्रिया १०३८ सूत्रस्य प्रथमश्लोके ज्ञेया। अत्र १०३८ सू० किमः स्थाने काई इत्यादेशे, १०१५ सू० अमो लोपे काई इति भवति । एकश: एकसि इत्यत्र प्रस्तुतसूत्रेण डि-प्रत्ययो जातः।
११०० स्वार्थिक-क-प्रत्यय लोपाव । प्रस्तुतसूत्रेण मपभ्रंशभाषामां नाम्नः-प्रातिपदिकात् परतः स्वार्थ अ, ड४ [अड], डुल्ल [उल्ल] इत्येते त्रयः प्रत्ययाः प्रतिपादिताः सन्ति, तथा तत्सन्नियोगे यदि स्वाथिक-क-प्रत्ययो भवेत्तदा तस्य लोपः करणीयः, अन्यथा 1 क-प्रत्ययाभावे] सूथोक्ताः प्रत्ययास्तु भविष्यन्त्येवेत्यपि संसूचितम् ।।
विरहाऽनल-ज्वाला-करालितः पथिकः पथि यत् वृष्टः ।
त मिलित्वा सर्वः पषिक: स एव कृतः अग्निष्ठः॥१॥ भावार्थ:--विरहानल-ज्याला-करालितः । विरह-वियोगः, स एव अनलः वन्हिः, विरहाऽनलः, तस्य ज्वालाः, ताभिः करालितः-पीडितः, पथिक:-पान्था पभि-मार्गे यद वष्टः-यावलोकितः तद-तदा सर्वः पथिक: मिलित्वा स एव अग्निष्ठ: अग्निसात् कृतः । अयं भावः कश्चित् पान्थः प्रिया-विरहाऽनलेन न केवलं सन्तप्तः, अपितु तेन दमः सन् मृत एव ।
विरहानल-ज्वाला-करालितः । विरहानल-ज्वाला-करालित+सि। २२० स० नकारस्य णकारे, ३५० स० वकारलोपे, ४ साल-स्थस्याकारस्य प्रकारे, १७७ सतकारलोपे, ११०० स०स्वार्थ प्रप्रत्यये, १००२ सू० भकारस्थ उकारे, १०१५ सू० सेलोपे धिरहाणल-बाल-करालिम इति भवति । पषिकः। पथिक+सि= पहिउ, प्रकिया १०८६ सूत्र ज्ञेया। पन्थे । पन्ध+डि। १००५ सू० डिना सह अकारस्य इकारे पनिमा इति भवति । पद्मजं प्रक्रिया १०९१ सूत्रस्य द्वितीयश्लोके ज्ञेया । वृष्टः । दुष्ट+ सि । १२८ सू० ऋकारस्य इकारे,३०५ सू० ष्टस्य स्थाने ठकारे,३६० सू० ठकारद्वित्त्वे, ३६१ सू० पूर्व ठकारस्य टकारे,११०० सू० अप्रत्यये,१००२ सू० अकारस्य उकारे,१०१५ सू० सेलोपे विदछ । इति भवति । तब तं, प्रक्रिया १०८५. सूत्रस्य प्रथमश्लोके शेया । मिलिया। मिल [मिल] सम्मिलने । मिल् +
स्वा । १००० सू० इकारस्य एकारे, १११० स० क्त्वः स्थाने मदि इत्यादेशे, अज्झीने परेण संयोज्ये, मेलवि इति भवति । सर्वः । सर्व+भिस् । ३५० स० रेफलोपे,३६० सु० वकारद्वित्वे, १०१८ सू० भिसः स्थाने हि इत्यादेशे,१०८२ सू० उच्चारणलावे सम्बहि इति भवति । पापः । पान्थ+भिस् । ८४ सू० संयोगे परे ह्रस्वे, १००० सू० अन्त्यस्य प्रकारस्य इकारे, ११०० स० अप्रत्यये, १०१८ सू० भिसः स्थाने हि इत्यादेशे पस्थिहि इति भवति । सः सो, प्रक्रिया १०७२ सूत्रस्य प्रथमश्लोके शेया। एष-जि, प्र. किया १०१२ सुत्रस्य तृतीयश्लोकांशे शेया ।कृतः । कुत+सि । १२८ सू० कारस्य इकारे, १७७ सू.
sonoundicsSARASHIERनायकमाल

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461