Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 362
________________ ..." AAAAAmram चतुर्थपादः * संस्कृत-हिन्दी-टोकाद्वयोपेतम् * तकारलोपे,११०० सू० अप्रत्यये, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोप किअउ इति भवति । अग्निष्ठः । अग्निष्ठ+सि ! ३४९ सू० नकारलोपे, ३४८ सू० षकारलोपे, ३६० सू० गकारस्य कारस्य चद्वित्वे, ३६१ सू० पूर्वकारस्थ टकारे, ५१०० सू० अप्रत्यये,१००२ सू० अकारस्य उकारे,१०१५ सू० सेलोपे अग्गिठन इति भवति । बिरहानल-ज्वाला-करालितः विरहाणल-जाल-करालिभ उ, दृष्ट: दिउ, पान्यः पन्थिहिल:किग्राउ, अग्निष्ट:-अग्गिठ्ठ उ इत्यत्र प्रस्तुलसूत्रेण अप्रत्ययो जातः। डड। डड-प्रत्ययस्योदाहरणं प्रदीयते। यथा-मम कान्तस्य द्वौ बोषौ समहु कन्तहो वे दोसडा, प्रक्रिया १०५० सूत्रस्य प्रथमश्लोके ज्ञेया । दोषो दोसड़ा इत्यत्र प्रस्तुतसूत्रेण डड-प्रत्ययो जातः । डुल्ल । दुल्लप्रत्ययस्योदाहरणं प्रदश्यते । यथा-एका कुटी पञ्चभिः रद्धा-एक्क कुडुल्ली पञ्चाहिं रूबी,एषां पदानां प्रक्रिया १०९३ सूत्रस्य द्वादशे श्लोके ज्ञेया। कुटी-कुडुल्ली इत्यत्र डुल्ल-प्रत्ययो जातः । ११०१-योगमेश्यः। ११०० सूत्रेण अ, स, हुल्ल इत्येते श्रयः स्थाथिकाः प्रत्यया: विहिताः सन्ति । इत्येतेषां त्रयाणां प्रत्ययानां योगभेदात्-भिन्न-भिन्ाप्रकारेण योजनाकरणात घे प्रत्ययाः संजायन्ते, तेऽपि प्रत्ययाः प्रायः प्रस्तुतसूत्रेण स्वाऽर्थे विधीयन्ते । यथा---बाट, इत्यनयोः सम्मीलनेन स अ इति प्रत्ययो भवति । गुरुल, , इत्यनयोः संयोगे जाते डुल्ला इति पत्ययोऽजायत । एवमेवाऽन्येषां प्रत्यवानामपि कल्पना करणीया । बडा । डड-प्रत्ययस्योदाहरणं प्रदीयते । यथा--स्फोटयतः यो हृदयमामीग्रम् - फोडेन्ति जे हिनडउं अप्पण,प्रक्रिया १०२१ सूत्रस्य द्वितीयश्लोके ज्ञेया। हुण्यम्-हिड इत्यत्र प्रस्तुत सूत्रेण इडन-प्रत्ययो जातः। प्रायोग्रहणाद् जे इत्यत्र १०५१ सूत्रेण उच्चारणस्य लाघवं न जातम् । हिमा तथा अपपडे इत्यत्र चापि १०४२ सूत्रेण उच्चारणस्थ लाघवं न जातम् । पत्र किललय । हृदयम् हिमाउं इत्यत्र २६९ सूत्रेण सस्वर-कारस्य लोपोऽभवद् । गुल्ल-अ । डुल्लम-प्रत्ययस्योदाहरणं प्रदर्श्यते । यथा-पूटकः सूर्णीभवति स्वयम्-चूडुल्ल उ चुणीहोइ सइ, प्रक्रिया १०६६ सुत्रस्य द्वितीयश्लोके शेया । चूटक:-चूडुल्ल उ इत्यत्र प्रस्तुतेन [११०१] सूत्रेण डुरुल-अ-प्रत्ययो जातः । सडक । डुल्लड"-प्रत्ययस्योदाहरणं प्रदर्शयति वृत्तिकारो यथा... स्वामिप्रसाव सलज्यं प्रियं सीमासन्धी शासम । प्रय बाहुबलं धन्या मुञ्चति निःश्वासम् ||१11 भावार्थः कस्याश्चन नायिकाया: वियोगजनक कारण-कलापमाह-पन्या-पुण्यवती पतिपरायणस्वात्, काचिन्नायिका निवासं मुञ्चति,कि करवा ? तदाह-स्वामिप्रसादम्, स्वामिनः प्रसादम्कृपाभावं प्रेक्ष्य-वीक्ष्य, ये खलु सेवकाः स्वामिनः कृपा-पात्रा भवन्ति, तान् स्वामी न कदाचिदपि परिस्थति,निजपा एव सदा संरक्षति । एतत्सर्व वियोग-मूलकमेव भवत्यतएव नायिका नि:श्वासान मु चति । पुनः किं कृत्वा ? सलन्सम, लज्जया सह वर्तमान प्रियं वीक्ष्य । नायकस्येयमेव सलज्जता यदसौ निजस्वामिन प्रादेशं न कदाचिदप्युल्लंघयति, एतदपि वियोगमूलक विद्यते, यतः सलज्जतया सः राज्ञः माझा सान्निध्य न परित्यजति, प्रतएव नायिकापाव न समायाति । पुनः किं कृत्वा ? नायकस्य सीमासम्बो, सीमयोः-विभिन्न प्रदेशयोः पार्थक्य संसूचकस्थानयोः बास-निवासं वीक्ष्य, देशान्ते वासं वियोगसम्पादक, मृत्युभयोत्पादकञ्च भवतीति हेतोः, पुनः किं कृत्वा ? बाहुबलं बाहोः बलं, युद्धकरणक्षमतां च वीक्ष्य, ये खलु युद्धोत्सुका: नराः भवन्ति, ते खलु न निजगृहे तिष्ठन्ति, प्रत्युत युद्धस्थले एक निवसन्ति, फलतः तेषां सज्जनानां सान्निध्यं परिवार-सदस्यानां कृते न सार्वकालिकं भवति, अतएवाऽसौ ना. यिका खेदखिन्ना निःश्वासात मुख्यतीति भावः। +ITE

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461