Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
ARAAN
चतुर्थपादः
* संस्कृत-हिन्दी-टोकाद्वयोपेतम् * असर ४ सूत्रागरे श ननोति, तथाऽपि वृत्तिकारेण कपणा इत्यस्यौदाहरणस्योस्लेखः कर्य कृतः ? इति तस्वविद्भिः चिन्तनीयम् । ११०५- सम्शेन कि युष्मवीयेन, यत्संगाय न मिल्यते ।
स्वप्नाऽन्तरे पोतेन पानीयेन,प्रिय ! पिपासा कि विद्यते ? ॥१।। भावार्थ:-प्रियवियोगोऽसह्यो भवतीति व्यज्यते । युष्मदीयेन, युष्माकमयं युष्मदीयस्तेन स्त्रदीयेन, संवेक्षेन-समाचारेण किम् ? न किमपीति 1 यत् संगाय-सम्भोगाथ, कामक्रीडाऽर्थ न मिल्पते. अत्रसरो न प्राप्यते । दृष्टान्तयति, प्रिय ! स्वप्नाऽन्सरे,स्वप्नस्यान्तरं स्वप्नान्तरं तस्मिन् स्वप्न-मध्ये पोनेन पानोयेन-जलेन कि पिपासा विधते, शान्तिमुपयाति ? न कदाचिदपीति भावः।
सम्शेन । सन्देश + टा। २५ सू० नकारस्याऽनुस्वारे,२६० सू० सकारस्य सकारे, १०१३ सू० टास्थानेऽनुस्वारे, स्थानिवत्त्वात् १००४ सू० प्रकारस्य एकारे संवेसे इति भवति । किम्- काइँ, प्रक्रिया १०३८ सूत्रे ज्ञेया। युष्मवीयेन । युष्माकमयमिति युष्मदीयः । संस्कृतनियमेन युष्मद् + ईय+टा इत्ति जाते । २४६ सू० यकारस्य सकारे, बाहुल्येन समस्य हकारे, ११०५ सू० ईय-प्रत्ययस्य डार (मार) इत्यादेशे, डिति परेऽत्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये, टाप्रत्यये, १०१३ सू० टाप्रत्ययस्य गकारे, स्थानिवस्वात् १००४ सू० अकारस्य एकारे तुहारेण इति भवति । पत्-जं, प्रक्रिया १०९१ सूत्रस्य द्वितीयश्लोके शेया। सलाम । सड+.। ६२० सु. चतुर्थ्याः स्थाने षष्ठीविभक्तो, १००९ सू० इन्सः स्थाने हो इत्यादेशे, १०८१ सू० उच्चारणलाधव सङ्कहों इति भवति । न । अव्ययपदमिदं संस्कृतवदेवाऽपभ्रशे प्रयुज्यते । मिल्यते । मिन्ट समागमे । मिल+क्य+ते । ६४१ सू० क्यस्थ इज्ज इत्यादेशे, प्रजझीने परेण संयोज्ये, ६२८ स० ते इत्यस्य इचादेशे मिलिजा इति भवति । स्वप्नातरे । स्वप्नान्तर +डि । इत्यत्र ३५० सू० बकारस्य लोपे,४६ सू० पाद्यस्य प्रकारस्य स्थाने उकारे, ३७९ सू० नकारात्यूर्वे इकारागमे, १७७ मू० पकारलोपे, २२८ सू . नकारस्य णकारे, ८४ सू० संयोगे परे ह्रस्वे, १००५ सू० डिना सह कारस्थ इकारे सासरि इति भवति । पीतेन । पीत+T! १७७ स.तकारलोपे, २०१३ सू० टास्थानेऽनुस्वारे, स्थानिवत्त्वात १००४ सू० प्रकारस्य एकारे पिएं इति भवति । पानीबेन । पानीय+टा । २२८ सू० नकारस्य णकारे,१०१ स० ईकारस्य इकारे, १७७ सू० यकारलोपे, १०१३ सू०. टोप्रत्ययस्य णकारे, स्थानिवत्त्वात २००४ स० अकारस्य एकारे पाणिएण इति भवति । प्रिय ! पिना,इत्यस्य पदस्य प्रक्रिया १०८९ सूत्रस्य तृतीयश्लोके ज्ञेया । पिपासा 1 पिपासा+सि । १७७ सू० द्वितीय-पकारलोपे, बाहल्ये नात्र १० सुत्रस्याऽप्रवत्ती, १००१ सू० प्राकारस्य प्रकारे,१०१५ सू० सेलोपे पिणास इति भवति । किम् । किम् + अम् । ५६९ सू० अमा सह किमः स्थाने कि इत्यादेशे कि इलि भवति । बिखते । छिदि-[छिद्]-धातुः भेदने । छिद+ते । ६४९ सूत्रे बहुलाधिकारात क्यस्य प्रभावे,८९५ सू० दकारस्य ज्ज इत्यादेशे, ६२८ सू० ते इत्यस्य इचादेशे छिज्ज इति भवति । युष्मबीयेन तुहारेण इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । पश्य अस्मवीयं कान्तम्-दिक्खि अम्हारा कन्तु, एषां पदानां प्रक्रिया १०१६ सूत्रे झेया। दुश्+हि इत्यत्र ८५२ सू० दृशः देवख इत्यादेशे, १४ सू० संयोगे परे हरवे, १०५८ सू०.हि इत्यस्य इकारे, १० स० स्वरस्य लोपे विक्खि इति भवति । अस्मदीयमप्रम्हारा इत्यत्र प्रस्तुतसूत्रेण ईय-प्रत्ययस्य डार इत्यादेशो जातः । साधना स्विस्थम-अस्मदीयम्-अस्मद्+अम् । ३४५ *आमद-शब्दार हैमशब्दानुशासमस्प व्याकरणस्य ६।३।६७) सूत्रेण ईयरण-(ईम)-प्रत्ययो वायते । सिमान्तकौमुद्याः युष्मदस्मदोरन्यवरस्पी बम्ब मनेन सूत्रेण छ-(६५)-प्रत्ययो भवति ।

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461