Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 312
________________ aloiesselnkeditorAIRIT -ANAwarmniwanNAMAN चतुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * इज्ज इत्यादेशे, अज्मीने परेण संयोज्ये, ६२८ सू० ते इत्यस्य इचादेशे रूसिज्जइ इति भवति । किम् । अव्ययपदमिदम् । १०३८ सू० किमः स्थाने काई इत्यादेशे काई इति भवति । भविष्यन्ति । भूधातुः सतायाम् । भू+स्य+अन्ति । ७३१ सू० भूधातोः स्थाने हो इत्यादेशे, १०५९ सू० स्पस्य सकारे,१०५३ सू० अन्तेः स्थाने हि इत्यादेशे,१०५२स० उच्चारणस्य लाघवे होसहि इसि भवति । विवसाः। दिवस+जस्। इत्यत्र १७७ सू० वकारस्य लोपे,२६३ स० सकारस्य स्थाने हकारे,१००१ सू० अकारस्य प्राकारे,१०१५ सू० जसो लोपे विहा इति भवति । रोषणस्य । रुष्यतीति रोषणस्तस्य । रुष्-धातुः रोषे । र ल्युट (मन)।२ . उकार का,९५० ९७ प्रकाराम,२६० स० षकारस्थ सकारे रूस+अन इति जाते, १० सू० स्वरस्य लोपे, अजमोने परेण संयोज्ये, २२८ सू० नकारस्य कारे प्रत्यये, १००१ सू० अकारस्य प्राकारे,१०१६ स. इसो लोपे सरसरता इति भवति । विन्यानि । दिक्ष्य+जस् । इत्यत्र ३४९ सू० यकारलोपे,३६० सूत्रेण वकारस्य द्वित्वे, १०२४ सू० जसः स्थाने ई इत्यादेशे दिग्ध इति भवति । वर्षप्रतानि । वर्षशत+जस् । इत्यत्र ३७६ सू० रेफात्पूर्व इकारागमे,२६० सू० षकारस्य शकारस्य च सकारे १७७ सू० सकारलोपे,१५० स० यकार-श्रुतौ,१००१ सू० अकारस्य प्राकारे,१०२४ सू० जस: स्याने ई इत्यादेशे परिस-सयाई इति भवति । प्रवम् = प्रव इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। मोम मा इत्यस्थ शब्दस्य स्थाने में इत्यादेशो भवति । यथामा पम्ये! कुद विवादम-मं धणि ! करहि विसाउ,प्रक्रिया १०५६ सूज्ञेया । अत्रमा इत्यव्ययस्य स्थाने प्रस्तुतसूत्रेण में इत्यादेशो जातः । प्रायोग्रहणात् । प्रस्तुतसूत्र प्रायः इत्यस्य पदस्य ग्रहणात् कुत्रचित् मा इत्यस्य में इत्यादेशो न भवति । यथा माने प्रणाटे याविन तनु तवा पेशं त्यज! मा दुर्जन-कर-पल्लवैः वश्यमानः भ्राम्य ॥४॥ भावार्षः-माने स्वाभिमाने प्रणष्टे सति यदि तनु-शरीरं न त्यक्तुं शक्यं तदा देशं ववश्यमेव स्यब-परिहार,त्यक्तव्यो देश इति यावत् । यतः दुर्जनकर-पल्लव,करारच ते पल्लवा, करपल्लवाः दुर्जनानां करपल्लवाः, तैः दुर्जनकरपल्लवैः पश्य॑मानः भो लोका: प्रसौ स एव याति, इति प्रकारेश करैः दर्यमानःमा भ्राम्य --भ्रमणं मा कुरु । संभावितस्य चाकत्तिः, मरणादतिरिच्यते, इति हार्दम् । ___ माने । मान+डि । २२८ सू० नकारस्य णकारे, १००५ सू० डिना सह प्रकारस्य इकारे मारिए इति भवति । परराष्टे । प्रणाष्ट+ङि । १०६९ सू रेफस्य लोपे,३०५ सू० ष्टस्य स्थाने ठकारे,३६० सू० टकारद्वित्वे,३६१ सू० पूर्वकारस्य टकारे,११०० सू० स्वार्थे अप्रत्यये,१००५ सू० डिना सहकारस्य इकारे,बाहुल्येन १० सूत्रस्थाऽप्रवृत्ती परगडई इति भवति । यदि जइ,प्रक्रिया १०५५ सूत्रे ज्ञेयान मध्ययपदमिदं संस्कृत-सममेवाष प्रयुज्यते । तनु । तनु+सि । इत्यत्र २२८ सू० नकारस्य स्थाने - कारे,१०१५ सू० सेलोपे तणु इति भवति । तदा । प्रनयपदमिदम् । १०८८ सू० तदा इत्यस्य तो इत्यादेशे तो इति भवति । देशम् । देश+धम् । २६० सू शकारस्य स्थाने सकारे, ११०० स० डड-(मड)प्रत्यये डिति परेऽन्त्यस्वरादेलोपे,प्रज्झीने परेण संयोज्ये,१००१ सू० अकारस्य प्राकारे,१०१५ सू० अमो लोपे सहा इति भवति । त्यज । त्यज [त्य] त्यागे । त्य हि । ७५७ सूत्रे स्वजतेरवि नया" इति पाठात् त्यज्धातोः स्थाने वय इत्यादेशे, १७७ सू० यकारलोपे, १००० सू० प्रकारस्य इकारे, बाहुल्येन १० सूत्रस्याप्रवृत्ती, ६६६ स० हि इत्यस्य जज इत्यादेशे घाइज इति भवति ।मा । अव्ययपदमिदम् ! प्रस्तुतसूत्रे प्रायोग्रहणात् मा-शब्दस्य स्थाने में इत्यादेशाऽभावे, संस्कृतवदेवाऽपभ्रंशे प्रयुज्यते । दुर्जन. कर-पल्लयः । दुर्जनकरपल्लव+भिस् । ३५० सू० रेफलोपे,३६० सू० जकारस्य द्विस्वे,२२८ सू० नका.

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461