Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 324
________________ चतुर्मपादः ★ संस्कृत हिम्बी-टीकाद्रयोपेतस★ ३०७ भावार्थ:-कृपणं नरं प्रति कस्यचित् पुरुषस्योक्तिरियम् । हे मूढ ! हे विवेकविकल !, विवे:-दिव सरैजितम् - उपार्जितं द्रव्यं-वनादिक खाव-भक्षय, सेव । एकमपि गणितशास्त्रप्रसिद्धं मानम्, तं मात्यव्ययपदं निषेधे संचिन-संग्रहं कुरु यतः अदिति षद पति-पाति टिति जन्म-जीवनं समाप्य समाप्तिमेति । कर्मणो गतिः विचित्रा वर्तते, अतः न जाने कदा कर्मणः प्रकोपो भवेदिति भावः । free । दिव+भि । १००६ सू० श्रकारस्य स्थाने एकारे, १०८१ सू० उच्चारणस्य लाघवे, १०१८ सू० भिसा स्थाने हि इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे विवे हिं इति भवति । तम् । अजित+सि । ९२९ सू० भर्जितस्य स्थाने वितत्त इत्यादेशे, ४३५ सू० स्वार्थे कप्रत्यये, १७० सू० ककारलोपे, १०२५ सू० प्रकारस्य उं इत्यादेशे, २००२ सु० उच्चारणस्य लाघवे, १०१५ सू० सेल विस इति भवति । खाद | खाद् भक्षये । बाद+हि । ८९९ सू० दकारलोये १०५४ सू० हि इत्यस्य हि इत्यादेशे खाहि इति भवति । मूढ ! । मूढ+सि । प्रस्तुतसूत्रेण मूढस्य स्थाने वढ इत्यादेश, सेर्लोपे वड ! इति भवति । चिनु । सम्पूर्वः चित्र (चि) धातुः स्वय-संचये । संचि + हि १०५८ सू० हि इत्यस्य इकारे, १० सू० स्वरस्य लोपे, ग्रीने परेण संयोज्ये संचि इति भवति । मा । श्रव्ययपदमिदम् | १००० सू० प्रकारस्य प्रकारे म इति भवति । एकम् । एक + श्रम् । इत्यत्र ३७० सू० ककारद्वित्वे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रमो लोपे एक् इति भवति । अपि विप्रक्रिया ४८९ सूत्रे ज्ञेया । द्रम्मम् । I P + वैकल्पिकवाद १०६१ सू० रेफलोपस्याडमाके, १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रकारस्य उकारे, १०१५ सू० भ्रमो लोपे तु इति भवति । किम् । किम्+ सि । श्रत्र किम्-शब्दः नपुंafast a feतु भयस्य स्थाने यः द्रवक्क-शब्दादेशो भवति स पुल्लिङ्गः तद्विशेषणत्वात् मयं far-cast for एवं संगृहीतः । ततः ५६० सू० किम: स्थाने क इत्यादेशे, १००३ सू० प्रकारस्य थाने प्रकारे १०१५ सू० सेलों को इति भवति । भयम् । भय+सि । प्रस्तुतसूत्रेण भयस्य स्थाने इति पुल्लिङ्गाऽदेशे जाते, ११०० सू० श्रप्रत्यये, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० सेलफे ' इति भवति । तद्सो, इत्यस्य प्रक्रिया १०११ सूत्रस्य प्रथमश्लोके शेया । पतति - पहइ, प्रक्रिया ८९० सूत्रे ज्ञेया । येन =जेण प्रक्रिया १०८५ सूत्रस्य प्रथमश्लोके शेत्रा । समाप्यते । सम्पूर्वकः प्राप्लु( श्राप ) - धातुः समा । समाप् +क्य + ते। संस्कृतनियमेन समाप्य + ते इति जाते, ३४९ सू० यकारलोपे, ३६० सू० प्रकारदिवे, ८४ सू० संयोगे परे हस्बे, ६२८ सू० ते इत्यस्य इनादेशे समय इति भवति । खम्म जन्मन् + सिजम्मू, प्रक्रिया १०६७ सूत्रस्य तृतीयश्लोके ज्ञेया । भयम् = द्रवक्कर इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिता । आत्मीयस्व अध्वणः । प्रस्तुत सूत्रेण श्रात्मीय शब्दस्थ स्थाने प्रथम-शब्दः प्रयुज्यते । यथा-स्फोटयतः यो हृदयमात्मीयम् - फोडेन्ति जे हिउं पग प्रक्रिया १०३८ सूत्रस्य द्वितीयaath aara, अप्पणसं इत्यत्र बाहुल्येन १०८२ सूत्रेण उच्चारणस्य लाघवं न जातम् । श्रारभीयम् इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । हृष्टेर्ते हिः । दृष्टिशब्दस्य स्थाने हि इत्यादेशो भ वति । यथा एकमेकं यद्यपि पश्यति हरिः सुष्ठु सर्वावरेण, ततोऽपि हृष्टि: यस्मिन् कस्मिन्नपि राधा । कः शक्नोति संवt हवनयने स्नेहेन पर्यस्ते ॥ ५६ भावार्थ: सर्वप्रियस्यापि कृष्णस्य राधाया उपरि स्नेहाऽतिरेकं वीक्ष्य कस्यचनोक्तिरियम् । हरिः कृष्णः यद्यपि, एकमेकं प्रत्येक प्रियजन सुशोभनेन प्रकारेण सर्वादरेण सर्वश्वासो आदरस्तेन व

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461