Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 338
________________ ३२१ Moranmnmanara चतुर्भपादा ★ संस्कृत-हिन्दी-टोकाद्वयोपेतम् * सह अकारस्य इकारे सिरि इति भवति । जरा-खण्ड जराखण्ड+सि । ४ सू० प्राकारस्य प्रकारे, स्त्रीत्वविवक्षायां ५२१ सू की-(ई)-प्रत्यये, १० स० स्वरस्थ लोपे, अझोने परेण संयोज्ये, १०१५ सू० सेलोपे जरखण्डी इति भवति । लोमपटो । लोमपटी+सि । अपभ्रंशे, १०९३ सू० लोमपदी इत्यर्थ लोमडी-शब्दः प्रयुज्यते, सेलोपे लोअडी इति भवति । गले । गल+छि । १००५ सू० दिना सह कारस्य इकारे गलि इति भवति । मणिकाः । मणिक+अस् । इत्यत्र १५७ ० ककारस्य लोपे, बाहुल्येन १८० सू० यकारस्य श्रुतौ, ११०० सू० बड-(अड)-प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे, प्रज्मीने परेण संयोज्ये, १००१ सू० अकारस्य प्राकारे,१०१५ सू० जसो लोपे मणियडा इति भवति। न । अव्ययपदमिदं संस्कृतवदेवाऽपभ्रशे प्रयुज्यते । विशतिः । विशति+सि । २८ सू० अनुस्वारस्य लोपे,९२ सू० तिशब्देन सह इकारस्थ कार, २६० कार सकारात्यक्षिक्षाचामाप-(मा)-प्रत्यये, ५ सू० दीर्घसन्धो.१००१ ९० प्राकारस्य प्रकारे, १७१५ सू० सेलोपे वोस इति भवति । सतः तो, इत्यस्य प्रक्रिया १००८ सूत्रे ज्ञेया । प्रपि-वि, प्रक्रिया ४८९ सूत्रे ज्ञया । गोष्ठाः । गोष्ट+जस् । ३४० सू० षकारलोपे, ३६० सू० उकारद्वित्त्वे,३६१ सू० पूर्वठकारस्य टकारे,बाहुल्येन ८४ सूत्रस्याप्रवृत्ती,११०० सू० डड-(प्रड)-प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे,अज्झीने परेण संयोज्ये,१७०१ सू० प्रकारस्य माकारे, १०१५ सू० जसो लोपे गोला इति भवति । कारिताः । डुकृञ् (कृ)-धातुः करणे । कृ.+णिग्+क्त । ९०५ सू० ऋकारस्य पर इत्यादेशे, ६३८ सू० णिग प्राव इत्यादेशे, ५ सू० दीर्घ-सन्धौ, ६४५ सू० अकारस्य इकारे, १७७ सू० तकारलोपे, जस्-प्रत्यये, १००१ सू० अकारस्थ प्राकारे, १०१५ सू० जसरे लोपे कराविया इति भवति । मुग्धया। मुग्धा+टा। ३४८ सू० गकारलोपे ३६० सू० धकारद्वित्त्वे, ३६१ सू० पूर्वधकारस्य दकारे, १००१ सू० आकारस्य प्रकारे,५१८ सू० टा-स्थाने एकारे मुखए इति भवति । उत्थानोपवेशनम् । उस्थानोपवेशन+अम् । अपभ्रशे १०९४ सू० उत्थानोपवेशनस्य उटुबईस इति प्रयुक्ते. १०१५ सू० प्रमो लोपे चढ़नईस इति भवति । उत्थानोपवेशनम् = उट्ठ-बईस इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । इत्यादि। एवमेवाऽन्यान्यपि उदाहरणानि बोध्यामि। * अथ कथम आदि पदों को होने वाली आदेशविधि * अपभ्रशभाषा में कथम् आदि शब्दों से सम्बन्धित जो-जो प्रादेशादि कार्य होते हैं, अब सूत्रकार द्वारा उन का निर्देश किया जा रहा है.---- १०७२--अपभ्रशभाषा में कथम् यया और तथा इन शब्दों के बाद जिस के ग्रादि में पकार हो] अवयव के स्थान में डेम एम, हिम-इम, डिह म् इह और शिष-इष ये चार डित् [जिस में - कार इस्-लुप्त किया गया हो] मादेश होते है । जैसे---- कथं समाप्यता दुष्टं दिन, कर्य रजनी शोध भवति । अष-यधू-वर्शन-लालसः वहति मनोरपान सोऽपि ॥१॥ अर्थात यह दुष्ट दिन कैसे समाप्त हो, और शीघ्र ही रात हो जाए, नव-वधु के दर्शन की लालसा रखने वाला मनुष्य इस प्रकार के मनोरथों को धारण कर रहा है। यहां पर १-कथम् --केम [किस तरह],२ थम्म किध [कैसे] इन पदो में थादि अवयव __ को शेम-एम और विष:-इप ये दो डित् पादेश किए गए हैं । हिम-इम आदेश का जबाहरण भो! गौरी-मख-निजितकः, चाईले निलीनः मगाट अन्योऽपि यः परिभूत-तनुः स कथं भ्रमति निश्वांकम् ॥२॥ har

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461