Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 353
________________ *प्राकृत-ध्याकरणम् * चतुर्थपाद: विविधाः शब्दाः प्रयुज्यन्ते। यथा अम्ब ! पश्चासापः प्रियः कलहापितः विकाले। [पई) विपरीता बुद्धिः भवति विनाशस्य काले ॥१॥ भावार्थ:-विवादाऽनन्तरं काचिद् मुग्धा दुःखानुभूति व्यस्जयति । है अम्ब ! अद्य विकाले, विगतः कालः, तस्मिन्-असमये प्रियः कान्तः कसहायित:-क्लेशं प्रारितः, तेन सह कलहो जातः । इति महान् मे पश्चाताप:-दुःखं वर्तते । सत्युमुक्तम्-विनाशस्य काले धुद्धिः विपरीता-प्रतिक्तला, लाभालाभज्ञान-विकला भवतीति भावः। घई अयं शब्दोऽत्र निरर्थको बोध्यः । अम्ब !! अम्बा+सि । ३५० सू० बकारस्य लोपे, ३६० सू० मकारस्य द्विस्वे, ११०० सू० डड(प्रड)-प्रत्यये, डिति परेऽन्त्यस्वरादीपे,अभीने परेण संयोज्ये,११०२ सू० डी-(ई)-प्रत्यये,दिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये, १००१ सू० ईकारस्य इकारे, १०१५ सू० सेलपि अम्महि ! इति भवति । पश्चातापः । पश्चात्ताप+सि । इत्यत्र २९२ सू० श्चस्य छकारे, ३६० सू० छकारद्वित्वे, ३६१ स० पूर्वछकारस्य चकारे,३४८ सू० संयुक्त-तकारलोपे,१७७ सू० तकारलोये,१८० स० यकारश्रुती,२३१ सू० पकारस्थ वकारे, ११०० सू० डड-काट प्रत्यये, दिलि परस्परमादेजोंगे, गजमोले परेण संयोज्ये, २००१ सू० अकारस्य प्रकारे, १०१५ सू० सेर्लोपे पच्छायावा इति भवति । प्रिया-पिउ, प्रक्रिया १०१४ सूत्रस्य द्वितीयश्लोके ज्ञेया। कलहायितः । कलहायित+सि। १००० स० प्राकारस्य इकारे, इकारस्य च प्रकारे,१७७ स० यकारस्य तकारस्य च लोपे,१००२ स० अन्त्यस्य प्रकार स. सेलोपे कहि इति भवति । विकाले । विकाल+हि । १७७ सू० ककारलोये, १००५ सू० डिना प्रकारस्थ इकारे विआलि इति भवति । धिमासि इत्यस्यानन्तरं पादपूर्त्यर्थकः घई इत्यनयंकः शब्दः प्रयुज्यते । विपरीता । विपरीता+सि । अपभ्रंशे विपरीतार्थे १०९३ सू० विवरीरी-शब्दः प्रयुज्यते,१०१५ स० सोपे विपरीरी इति भवति । बुद्धिः। बुद्धि+सि । ११०० सू० डड-(अड)-प्रत्यये, डिति परेऽन्त्यस्वरादेलोप, अझीने परेण संयोज्ये,११०२ स० डी-(ई)-प्रत्यये,डिति परेऽन्त्यस्वरादेर्लोपे,प्रज्झीने परेण संयोज्ये, १०१५ सू० सेलोपे बुद्धगे इति भवति । भवति होइ, प्रक्रिया ७३१ सूत्रे शेया। विनाशस्य । विनाश+इस् । २२८ सू० नकारस्य णकारे, २६० सूत्रेण शकारस्य सकारे, १००९ सू० सः स्थाने हो इत्यादेशे, १०८१ सू० उच्चारणलाघवे विरणासही इति भवति । काले । काल+डि । १००५ सू० डिना सह अकारस्य इकारे कालि इति भवति । घई इत्यत्र प्रस्तुतुसूत्रस्य प्रवृत्तिर्जाता । प्रादिग्रहणात् । १०१५ सूत्रादिपदस्य ग्रहणात् मा इत्यादीनामप्यनर्थ कपदानां ग्रहण करणीयमति भावः। १०९६-ताव खोत्ये। तस्मै इदं तदर्थम् तस्य भावः,तादथ्यम्,तस्मिन् द्योत्ये-प्रकटिते इत्यर्थः । मायक ! एषः परिहासा, यि ! भण कस्मिन् देशे। अहंक्षीये तब कृते, प्रिय ! त्वं पुनरन्यस्याः कृते ॥शा भावार्थ:-अन्यासक्तं नायकं प्रति नायिकोपालम्भमुखेन प्रतिक्ति-प्रधि नायक ! एषः परिहास:-उपहासः, कस्मिन् देशे वर्तते ? अथवा प्रयि नायक ! एषा परिभाषा-रीतिः कस्मिन् देशे वर्तते ? इति भण-कथय । हे प्रिय ! तव कृलेहं क्षीये--क्षीणा भवामि । त्वं पुनः प्रन्यस्याः कस्याश्चिदन्याया: प्रेमिकायाः कृते क्षीणो भवसि । नोचितमिदमिति भावः। नायक! । नायक+सि । अपभ्रंशे नायकार्थे ढोल्ल-शब्दा प्रयुज्यते, १००१ सू० अकारस्य माकारे, १०१५सू० सेलोपे डोल्ला! इति भवति । एषः। एतद्+सि । विशेषणविष्ययोः समानलिङ्ग

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461