SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ *प्राकृत-ध्याकरणम् * चतुर्थपाद: विविधाः शब्दाः प्रयुज्यन्ते। यथा अम्ब ! पश्चासापः प्रियः कलहापितः विकाले। [पई) विपरीता बुद्धिः भवति विनाशस्य काले ॥१॥ भावार्थ:-विवादाऽनन्तरं काचिद् मुग्धा दुःखानुभूति व्यस्जयति । है अम्ब ! अद्य विकाले, विगतः कालः, तस्मिन्-असमये प्रियः कान्तः कसहायित:-क्लेशं प्रारितः, तेन सह कलहो जातः । इति महान् मे पश्चाताप:-दुःखं वर्तते । सत्युमुक्तम्-विनाशस्य काले धुद्धिः विपरीता-प्रतिक्तला, लाभालाभज्ञान-विकला भवतीति भावः। घई अयं शब्दोऽत्र निरर्थको बोध्यः । अम्ब !! अम्बा+सि । ३५० सू० बकारस्य लोपे, ३६० सू० मकारस्य द्विस्वे, ११०० सू० डड(प्रड)-प्रत्यये, डिति परेऽन्त्यस्वरादीपे,अभीने परेण संयोज्ये,११०२ सू० डी-(ई)-प्रत्यये,दिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये, १००१ सू० ईकारस्य इकारे, १०१५ सू० सेलपि अम्महि ! इति भवति । पश्चातापः । पश्चात्ताप+सि । इत्यत्र २९२ सू० श्चस्य छकारे, ३६० सू० छकारद्वित्वे, ३६१ स० पूर्वछकारस्य चकारे,३४८ सू० संयुक्त-तकारलोपे,१७७ सू० तकारलोये,१८० स० यकारश्रुती,२३१ सू० पकारस्थ वकारे, ११०० सू० डड-काट प्रत्यये, दिलि परस्परमादेजोंगे, गजमोले परेण संयोज्ये, २००१ सू० अकारस्य प्रकारे, १०१५ सू० सेर्लोपे पच्छायावा इति भवति । प्रिया-पिउ, प्रक्रिया १०१४ सूत्रस्य द्वितीयश्लोके ज्ञेया। कलहायितः । कलहायित+सि। १००० स० प्राकारस्य इकारे, इकारस्य च प्रकारे,१७७ स० यकारस्य तकारस्य च लोपे,१००२ स० अन्त्यस्य प्रकार स. सेलोपे कहि इति भवति । विकाले । विकाल+हि । १७७ सू० ककारलोये, १००५ सू० डिना प्रकारस्थ इकारे विआलि इति भवति । धिमासि इत्यस्यानन्तरं पादपूर्त्यर्थकः घई इत्यनयंकः शब्दः प्रयुज्यते । विपरीता । विपरीता+सि । अपभ्रंशे विपरीतार्थे १०९३ सू० विवरीरी-शब्दः प्रयुज्यते,१०१५ स० सोपे विपरीरी इति भवति । बुद्धिः। बुद्धि+सि । ११०० सू० डड-(अड)-प्रत्यये, डिति परेऽन्त्यस्वरादेलोप, अझीने परेण संयोज्ये,११०२ स० डी-(ई)-प्रत्यये,डिति परेऽन्त्यस्वरादेर्लोपे,प्रज्झीने परेण संयोज्ये, १०१५ सू० सेलोपे बुद्धगे इति भवति । भवति होइ, प्रक्रिया ७३१ सूत्रे शेया। विनाशस्य । विनाश+इस् । २२८ सू० नकारस्य णकारे, २६० सूत्रेण शकारस्य सकारे, १००९ सू० सः स्थाने हो इत्यादेशे, १०८१ सू० उच्चारणलाघवे विरणासही इति भवति । काले । काल+डि । १००५ सू० डिना सह अकारस्य इकारे कालि इति भवति । घई इत्यत्र प्रस्तुतुसूत्रस्य प्रवृत्तिर्जाता । प्रादिग्रहणात् । १०१५ सूत्रादिपदस्य ग्रहणात् मा इत्यादीनामप्यनर्थ कपदानां ग्रहण करणीयमति भावः। १०९६-ताव खोत्ये। तस्मै इदं तदर्थम् तस्य भावः,तादथ्यम्,तस्मिन् द्योत्ये-प्रकटिते इत्यर्थः । मायक ! एषः परिहासा, यि ! भण कस्मिन् देशे। अहंक्षीये तब कृते, प्रिय ! त्वं पुनरन्यस्याः कृते ॥शा भावार्थ:-अन्यासक्तं नायकं प्रति नायिकोपालम्भमुखेन प्रतिक्ति-प्रधि नायक ! एषः परिहास:-उपहासः, कस्मिन् देशे वर्तते ? अथवा प्रयि नायक ! एषा परिभाषा-रीतिः कस्मिन् देशे वर्तते ? इति भण-कथय । हे प्रिय ! तव कृलेहं क्षीये--क्षीणा भवामि । त्वं पुनः प्रन्यस्याः कस्याश्चिदन्याया: प्रेमिकायाः कृते क्षीणो भवसि । नोचितमिदमिति भावः। नायक! । नायक+सि । अपभ्रंशे नायकार्थे ढोल्ल-शब्दा प्रयुज्यते, १००१ सू० अकारस्य माकारे, १०१५सू० सेलोपे डोल्ला! इति भवति । एषः। एतद्+सि । विशेषणविष्ययोः समानलिङ्ग
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy