SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ चतुर्थपाद: ★ संस्कृत-हिन्दी-टोका-योपेतम् ★ ३३७ nearer परिहासशब्दस्य विशेषणत्वात् शब्दः एव वारले. १०३३ सू० एतदः स्थाने एह इत्यादेशे १०१५ सू० सेलोपे एह इति भवति । परिहासः । परिहास+सि । इत्यत्र ११०० सू० ड - (श्रड) - प्रत्यये, डिति परेऽन्त्यस्त्रग्गदेलोंपे, प्रज्झीने परेण संयोज्ये, १११६ सू० स्त्रीके, ११०२० डी- (t)-प्रत्यये, डिति परेऽन्त्यस्वरादेलोंपे, मज्झीने परेण संयोज्ये, १०१५ सू० सेल परिहासही इति भवति । परिभाषा इतिच्छायायान्तु १८७ सू० भकारस्य हकारे, २६० सू० षकारस्य सकारे, ११०० सू० as-(श्रड) - प्रत्यये, पूर्ववदेव परिहासही इति भवति अयि श्रव्ययपदमिदम् १७७ सू० सकारलोपे अ इति भवति । भण- [ अण् ] - श्रातुः भगने । भण् + हि । ९१० सू० पकारामे, ६६२ सू० हि इत्यस्य सु इत्यादेशे, ६६४ सू० सोलु कि भण इति भवति । कस्मिन् । किम् + ङि । इत्यत्र १०३८ सू० किम: स्थाने कवण इत्यादेशे, १०२८ सू० ङि इत्यस्य हि इत्यादेशे, १०८१ सू० उच्चारण-नाघवे कवहिं इति भ वति । देशे । देश + ङि । २६० सू० शकारस्य सकारे १००५ सू० ङिना सह अकारस्य इकारे बेसि इति भवति । अहम् इत्यस्य पदस्य प्रक्रिया १००९ सूत्रे ज्ञेया । क्षीये । क्षिघातुः क्षये। क्षि+मिव् 1 २७४ सू० क्षस्य स्थाने झकारे, ६६७ सू० प्रकृति-प्रत्यययोर्मध्ये ज्ज इत्यस्य प्रयोगे, १०५६ सू० मित्र: स्थाने जं इत्यादेशे १०८२ सू० उच्चारणलाघवे नि इति भवति । बाहुल्येनाऽत्र ११ सू० स्वरस्य लोपाभावः । तब तउ, प्रक्रिया १०४३ सूत्रे ज्ञेया । कृते । श्रव्ययपदमिदमस्ति तादय्यद्योतकञ्च । इत्य १०९६ सू० तादर्थ्ये द्योत्ये कृते इत्यस्य पदस्य स्थाने केहि इत्यस्य प्रयोगे, १०८२ सू० उच्चारणलाघवे केहि इति भवति । प्रियः । प्रिय+सि । १०६९ सू० रेफस्य लापे, १७७ सू० यकारस्य लोपे, १०१५ सुसेलों / इति रूपं भवति । श्वम् तु इत्यस्य प्रक्रिया २०३९ सूत्र शा । पुनः पुणु इत्य स्प प्रक्रिया १०१४ सूत्रस्य प्रथमश्लोके हेया । अन्यस्याः । मन्यद्+ङस् । ३४९ सू० कारला ३६० सु० नकारद्वित्वे ११ सू० दकारलापे, स्त्रीवादान्- ग्रा)-प्रत्यय, ५ सु० दोष-सन्धी, १०२१ सू० सः स्थाने हे इत्यादेशे, १००० सू० आकारस्य प्रकारे, एकारस्य च इकारे अन्नहि इति भवति । कृत व्ययपदमिदं तदभ्यद्योतकम्, प्रतएव प्रस्तुतसूत्रेण इत्यस्थ पदस्य स्थान रसि इत्यस्य निपातस्य प्रयोगे रेसि इति भवति । कृते केहिं कृते रेसि इत्यत्र प्रस्तुतसूत्रस्य प्रवृतिर्जाता । एवं हि रेमिति । एवमेव हि रेस इत्यनयो: निपातयोरपि उदाहरणानि कल्पनोयानाति भावः । तखेण इत्यस्य निपातस्त्रीदाहरणं प्रदीयते--गृहस्वस्य कृते वडसणहों तोण, एषां पदानां प्रक्रिया १०३७ सूत्र ज्ञया । कृ तरण इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिता । - ★ अथ निपातसम्बन्धी विधि ★ marw निपातशब्द की प्रर्थ- विचारणा ९२६ वे सूत्र में की जा चुकी है। अपभ्रंशभाषा में निपातों को लेकर जो विधि-विधान होता है, अब सूत्रकार उसका निरूपण कर रहे हैं१०९५-अपभ्रंश भाषा में अनर्थक [अथहीन ] घई आदि निपातों का प्रयोग किया जाता अम्ब ! पerrare, प्रियः कलहाबितः विकाले । है। जैसे [ई] विपरीता बुद्धिः भवति, विनाशस्य काले ॥१॥ प्रर्थात् हे अम्ब ! [ हे मातः !] मुझे पश्चाताप है, हार्दिक दुःख है कि मैंने त्रिकाल समस्याकाल के समय प्रीतम से कलह कर लिया। यह सत्य ही है कि विनाश-काल में बुद्धि विपरीत हो जाती है। यहां पर विपरीताविवरीरी (उलटी) इस शब्द से पूर्व घई इस प्रर्थहोत निपात का प्रयोग किया गया है। अर्थात् बई इस पद का अपना कोई अर्थ नहीं है, तथापि इसका प्रयोग कर लिया
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy