Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 356
________________ चतुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * ड्ड । महु कन्तहों बे दोसडा ।। ३७६ ४] डुल्ल । एक्क कुडुल्ली पञ्चहिँ रुद्धी [४२२.४] । ११०१-योगजाश्चषाम् । ८ । ४ । ४३० । अपभ्रशे अडड-डुल्लानां योगभेदेभ्यो ये जायन्ते डडम इत्यादयः प्रत्ययास्तेऽपि स्वाऽर्थे प्रायो भवन्ति । डङम। फोडेन्ति जे हिनडउं अप्पण [३५०.४] अत्र किस गय० [ १.६६६] पाविना गजु । हुल्लम: वूडल्ला चुन्नीहोइ सइ [३९५.४] हुन्लडड सामि-पसाउ सलज्जु पिउ, सीमा संघिहि वासु। पेक्खिवि बाहु-बलुल्लडा, धण मेल्लइ नीसासु । ॥ अत्राऽमि "स्याऽऽदो दोपह्रस्वी" [३३०,४] इति दीर्घः । एवं बाहु-बलुल्लाउ । पत्र त्रयाणां योगः। ११०२-स्त्रियां तबन्ताड्डीः । ८।४ । ४३१ । अपभ्रशे स्त्रियां वर्तमानेभ्यः प्राक्तनसूत्रद्वयोक्त-प्रत्ययान्वेभ्यो डी-प्रत्ययो भवति । पहिआ ! विठ्ठी गोरडी ?, दिट्ठी मागु निमन्त । अंससासे हि कञ्च प्रा तितुव्वाणं करन्त ॥१॥ एक्क कुडुल्ली पञ्चहिँ रद्धी [४२२.४] । . ११०३-पान्तान्ताड्डाः । ८।४। ४३२ । अपभ्रशे स्त्रियां वर्तमानादप्रत्ययान्त-प्रत्ययान्तात् डा-प्रत्ययो भवति । अपवाद: ।। पिर प्राइउ सुन वत्सडी झुणि कण्णड पइट। तहों विरहहाँ नासन्तअहो धूलडिया वि न दिट्ठ ॥१॥ ११०४-अस्येदे । ८ । ४ । ४३३ । अपभ्रशे स्त्रियां वर्तमानस्य नाम्नो योऽकारस्तस्य प्राकारे प्रत्यये परे इकारो भवति । धूलडिप्रा वि न दिट्ट । [४३२.४] स्त्रियामित्येव । झणि कण्णडइ पट्ट [४३२.४] । ११०५-युष्मदादेरीयस्थ डारः।८।४। ४३४ । अपभ्रशे युष्मदादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति । संदेसें काई तुहारेण, जं सङ्गहों न मिलिज्जइ । सुइणन्तरि पिएं पाणिएण पित्र ! पिनास कि छिन्माइ॥१॥ विक्खि अम्हारा कन्तु [३४५.४], बहिणि ! महारा कन्तु । [३५१.४] । . १९०६-प्रतोत्ततः । ८।४ । ४३५ । अपभ्रशे इदं-कियत्तदेतद्भ्यः परस्य प्रती प्रत्ययस्य डेत्तुल इत्यादेशो भवति । एत्तुलो। केत्तुलो। जेत्तुली । तेतुली। एत्तुलो। -

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461