________________
३२१
Moranmnmanara
चतुर्भपादा
★ संस्कृत-हिन्दी-टोकाद्वयोपेतम् * सह अकारस्य इकारे सिरि इति भवति । जरा-खण्ड जराखण्ड+सि । ४ सू० प्राकारस्य प्रकारे, स्त्रीत्वविवक्षायां ५२१ सू की-(ई)-प्रत्यये, १० स० स्वरस्थ लोपे, अझोने परेण संयोज्ये, १०१५ सू० सेलोपे जरखण्डी इति भवति । लोमपटो । लोमपटी+सि । अपभ्रंशे, १०९३ सू० लोमपदी इत्यर्थ लोमडी-शब्दः प्रयुज्यते, सेलोपे लोअडी इति भवति । गले । गल+छि । १००५ सू० दिना सह कारस्य इकारे गलि इति भवति । मणिकाः । मणिक+अस् । इत्यत्र १५७ ० ककारस्य लोपे, बाहुल्येन १८० सू० यकारस्य श्रुतौ, ११०० सू० बड-(अड)-प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे, प्रज्मीने परेण संयोज्ये, १००१ सू० अकारस्य प्राकारे,१०१५ सू० जसो लोपे मणियडा इति भवति। न । अव्ययपदमिदं संस्कृतवदेवाऽपभ्रशे प्रयुज्यते । विशतिः । विशति+सि । २८ सू० अनुस्वारस्य लोपे,९२ सू० तिशब्देन सह इकारस्थ कार, २६० कार सकारात्यक्षिक्षाचामाप-(मा)-प्रत्यये, ५ सू० दीर्घसन्धो.१००१ ९० प्राकारस्य प्रकारे, १७१५ सू० सेलोपे वोस इति भवति । सतः तो, इत्यस्य प्रक्रिया १००८ सूत्रे ज्ञेया । प्रपि-वि, प्रक्रिया ४८९ सूत्रे ज्ञया । गोष्ठाः । गोष्ट+जस् । ३४० सू० षकारलोपे, ३६० सू० उकारद्वित्त्वे,३६१ सू० पूर्वठकारस्य टकारे,बाहुल्येन ८४ सूत्रस्याप्रवृत्ती,११०० सू० डड-(प्रड)-प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे,अज्झीने परेण संयोज्ये,१७०१ सू० प्रकारस्य माकारे, १०१५ सू० जसो लोपे गोला इति भवति । कारिताः । डुकृञ् (कृ)-धातुः करणे । कृ.+णिग्+क्त । ९०५ सू० ऋकारस्य पर इत्यादेशे, ६३८ सू० णिग प्राव इत्यादेशे, ५ सू० दीर्घ-सन्धौ, ६४५ सू० अकारस्य इकारे, १७७ सू० तकारलोपे, जस्-प्रत्यये, १००१ सू० अकारस्थ प्राकारे, १०१५ सू० जसरे लोपे कराविया इति भवति । मुग्धया। मुग्धा+टा। ३४८ सू० गकारलोपे ३६० सू० धकारद्वित्त्वे, ३६१ सू० पूर्वधकारस्य दकारे, १००१ सू० आकारस्य प्रकारे,५१८ सू० टा-स्थाने एकारे मुखए इति भवति । उत्थानोपवेशनम् । उस्थानोपवेशन+अम् । अपभ्रशे १०९४ सू० उत्थानोपवेशनस्य उटुबईस इति प्रयुक्ते. १०१५ सू० प्रमो लोपे चढ़नईस इति भवति । उत्थानोपवेशनम् = उट्ठ-बईस इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । इत्यादि। एवमेवाऽन्यान्यपि उदाहरणानि बोध्यामि।
* अथ कथम आदि पदों को होने वाली आदेशविधि *
अपभ्रशभाषा में कथम् आदि शब्दों से सम्बन्धित जो-जो प्रादेशादि कार्य होते हैं, अब सूत्रकार द्वारा उन का निर्देश किया जा रहा है.----
१०७२--अपभ्रशभाषा में कथम् यया और तथा इन शब्दों के बाद जिस के ग्रादि में पकार हो] अवयव के स्थान में डेम एम, हिम-इम, डिह म् इह और शिष-इष ये चार डित् [जिस में - कार इस्-लुप्त किया गया हो] मादेश होते है । जैसे----
कथं समाप्यता दुष्टं दिन, कर्य रजनी शोध भवति ।
अष-यधू-वर्शन-लालसः वहति मनोरपान सोऽपि ॥१॥ अर्थात यह दुष्ट दिन कैसे समाप्त हो, और शीघ्र ही रात हो जाए, नव-वधु के दर्शन की लालसा रखने वाला मनुष्य इस प्रकार के मनोरथों को धारण कर रहा है।
यहां पर १-कथम् --केम [किस तरह],२ थम्म किध [कैसे] इन पदो में थादि अवयव __ को शेम-एम और विष:-इप ये दो डित् पादेश किए गए हैं । हिम-इम आदेश का जबाहरण
भो! गौरी-मख-निजितकः, चाईले निलीनः मगाट अन्योऽपि यः परिभूत-तनुः स कथं भ्रमति निश्वांकम् ॥२॥
har