________________
mywYAmms
.............ruardi.m
e
......
.३२० ........* प्राकृत-व्याकरणम् *
चतुर्थपादा इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता।
अद्यापि नायः ममैव गृहे सिद्धार्यान् बन्यते ।
सावदेव विरह: गवाक्षेषु मर्फटचेष्टा बवाति ।।३।। भावार्थ:-अद्यापि-मधुना सुनाथः मम गृहे सिद्धार्थान-सर्षपान् धन्दते-नमस्करोति, पुरातनसमये गन्तुकामो नरः सान् बन्दते स्मः । अतएव नायकस्य सर्षपवन्दनाद् प्रियो गन्तुमिच्छत्तीति नायिका प्रत्येति, सम्प्रति तु मम कान्तः गृहे एवाऽवस्थितोऽस्ति, नाऽथ तस्याऽभाव इत्यर्थः । तथापि ताददेव-पत्युः गमनात्पूर्वमेव विरहः-वियोगः गवाक्षेषु-वातायनेषु मकर-चेष्टा, मर्कटस्य-वानरस्य चेष्टां, व्यापार वाति-नर्तनं करोति । इष्टजनस्थ गमनात्पूर्वमेव वियोगः परिवीडयतीति भावः ।
अधळ प्रज्ज, इत्यस्य प्रक्रिया १०८५ सूत्रस्य द्वितीयश्लोके शेया। अपि-वि, प्रक्रिया ४८९ सूत्रे शेया । नाय नाहु, प्रक्रिया १०३१ सूत्रे शंया । मम-महु, प्रक्रिया १०५० सूत्रस्य प्रथमश्लोके शेया। एव । अव्ययपदमिदम् । १०९१ सू० एवपदस्य जि' इत्यादेशे, ३७० सू० जकारद्वित्त्वे मि इति भवति । गृहे । गृह+कि । ४१५ सू० गृहस्य घर इत्यादेशे,१००५ डिला सह प्रकारस्य इकारे घरि इति भवति । सिद्धान् । सिद्धार्थ+शस् । ३५० झू, कालोपे,३६० ० भकामा दिने सूत्र पूर्वथकारस्य तकारे,८४ सू०.संयोगे परे ह्रस्वे,१००१ सू० अकारस्य प्राकारे, १०१५ सू० शसो लोपे सिद्धस्था इति भवति । बन्यते । वदि अभिवादनस्तुत्योः । संस्कृतनियमेन वन्द +ते इति जाते,९१० सू० प्रकारागमे,६४७ सू० प्रकारस्य स्थाने एकारे, ६२८ सू० ते इत्यस्य इचादेशे बन्देइ इति भवति । तावद्=ताऊँ, प्रक्रिया १०७७ सूत्रस्य द्वितीयश्लोके शेया । एव-जि,प्रक्रिया १०९१ सूत्रस्य प्रथमश्लोके ज्ञेया 1 विरहः । विरह+ सि। १००२ सू० प्रकारस्य उकारे, १०१५ सू० से.पे विरह इति भवति । गवाक्षेषु । गवाक्ष-सुन् । इत्यत्र २७४ सू०.क्षस्थः खकारे,३६० सू० खकारद्विश्वे,३६१ सू० पूर्वखकारस्थ ककारे, ८४ सू० संयोगे परे ह्रस्वे, १०१८ सू० सुवः स्थाने हिं इत्यादेशे, स्थानिवत्वात् १००६ सू० अकारस्य एकारे, १०५१ स० उच्चारणलाधवे गमक्खे हि इति भवति । मकंटचेष्टाम् । मर्कट-चेष्टा+पम् । १०६९ सू० रेफलोपे, ३६० सू० ककारद्वित्त्वे, १९५ स० टकारस्य डकारे, प्रस्तुतसूत्रेण चेष्टानुकरण-चोतकस्य चेष्टाशब्दस्य धुग्ध इत्यादेशे, १००० सू० अकारस्य इकारे, ११०० सू० स्वार्थे अप्रत्यये, १००२ सू० प्रकार 'रस्य उकारे, १०१५ स० अमो लोपे मक्का-घुम्धिः इति भवति । वाति दे६, इत्यस्य पदस्य प्रक्रिया १०९३ सूत्रस्य षोडशे श्लोके ज्ञेया । मकटचेष्टाम् = मक्कडधुग्धिउ इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता।
शिरसि जराखण्डा लोमपटो गले मरिणका न विशतिः ।
सतोऽपि गोष्ठा कारिता: मुग्भया वस्थानोपवेशनम् ॥४॥ भावार्थ:-कस्याश्चिद नायिकाया: सौन्दर्यातिरेक ध्यजयति कविः-मुम्बाया-सुन्दयोः शिरसिशीर्षे लोमपटी-ऊणीप्रावरणे वर्तते,कोदशी लोमपटी? जराखण्डा जरया-वृद्धत्वेन खण्डा-खण्डशो जाता, अतिपुरातनेत्यर्थः तस्याः गले-कण्ठे विशतिः-विशतिसंख्यकाः मणिका अपि न वर्तन्ते,शोभावर्धक-बहमूल्यहारादिकमपि तस्याः पार्वेमाऽस्तीति । सतोऽपि तथापि तया मुग्षया गोष्ठा-गोकुले तिष्ठन्तीति गोष्ठाः, अत्र "तात्स्स्यात सध्यपवेशः" इति न्यायात् गोष्ठस्थाः पुरुषाः, गोपालाः उत्थानोवेशनम्, उत्थानं च उपबेशन चेत्युस्थापनोपवेशनं कारिताः। दीनहीनदशाया अपि तस्याः सुन्दयाः सम्मुले गोपालाः वद्धाजलयः, प्राज्ञाकारिणश्च तिष्ठन्तीति भावः ।
शिरसि । शिरस्+ङि । २६० सू० शकारस्य सकारे, ११ सू० सकारलोपे, १००५ सू० डिना