SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * इति भवति । संपतिता । संपतिता+सि । ८९० स० तकारस्य डकारे, १७७ सू० अन्त्य-तकारलोपे, बाहुल्येन १८० सू० यकारश्रुती,स्त्रीत्वविवक्षायामाप-(प्रा)-प्रत्यये,५ सू० दीर्घ-सन्धौ, १००१ सू० प्राकारस्य प्रकारे, १०१५ सू० सेलोपे संपड़िय इति भवति । बिनियमोः । विप्रिय नी+सि। १०६९ सू० रेफलोपे, ३६० सू० पकारस्य द्वित्वे,१६४ सू० प्रौकारस्य भाव इत्यादेशे, अज्झोने परेण संयोज्ये,प्राप्त (मा)-प्रत्यये, ५ सू० दीर्घ-सन्धौ, १००१ स० आकारस्य प्रकारे, १०१५ सू० सेलोपे विपिय-नाव इलि भवति । झटिति । अव्ययपदमिदम् । १९५ सू० टकारस्य डकारे, १००० सू० प्रथमस्येकारस्य प्रकारे, ३७० सू० लकारद्विस्व झति इति भवति। हहरुमा हाहरु । इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । आदिग्रहणात् । प्राविपदस्य ग्रहणात् निनोक्तस्थलेष्वपि प्रस्तुत--सूत्रस्य प्रवृत्तिर्भवति । यथा साधतेनस कसरपक शब्दं कृत्वा, पोपतेमत छुण्ट शब्दं कृत्वा । एवमेव भवति सुखाशा प्रियेण दृष्टेन नवनाम्पाम् ॥२॥ भावार्थ:-कस्यापिचन्नायिकायाः प्रिय-दर्शनजनितं प्रेमातिरेक वर्ण्यते । यथा--नयनाम्यां-प्रियेण सष्टम इत्यत्र हेतो तृतीया सप्तम्यर्थे वा सूतीया, प्रतएव प्रिये दृष्टे सतीत्यर्थः कदाचित् नायिकाहृदये सुखाशा--सुखस्य प्राशा-बाछा एवमेव-एतादशी व्यधिका समुत्पन्नां भवति, यत्सा अन्म-पानग्रहणस्य स्वाभाविक प्रक्रियामपि कतुं न शक्नोति । यथा-तया कसरक्क-शदेन चर्वणध्वनिनापि न खाधते, भोजनसमये थे कसरक-शब्दाः जायन्ते, हर्षाऽसिरेकेण सा नायिका तान् शब्दानपि न करोति, चर्वणमकृत्वंद भोजनमत्ति । तथा तया धुण्टशवेन म पीयते, जलपान करण-समये धुण्ट इति शब्द: प्रायो भवति,परन्तु प्रियदर्शन-जनित-हर्षाऽधिक्येन सा नायिका इयती विह्वला संजाता,यद् धुण्टशब्दानपि न करोति, धुण्ट-शब्दमकृत्य व जलं पिवतीति भावः ।। खाद्यते । खावातुः भोजने । खाद्+क्य+ते । संस्कृतनियमेन खाद्यते इति जाते, २९५ स० द्यस्य जकारे, ३६० सू० जकारद्विस्वे, ८४ स० संयोगे परे ह्रस्वे, ६२८ सू० ते इत्यस्य इचादेशे खम्जा इति भवति । म । अव्ययपदमिदं संस्कृतवदेवापभ्रशे प्रयुज्यते । तु । अव्ययपदमिदम् । इत्यत्र १७७ सू० तकारलोपे उ इति भवति । कसरक्क-शब्दं कृत्वा इत्यर्थ प्रस्तुतसूत्रेण कसरक्क इति शब्दः प्रयुज्यते, भिस-प्रत्यये, कसरक्क+भिस् इति जाते, १०१८ सू० भिसः स्थाने हि इत्यादेशे, स्थानिवत्वात १००६ स. अकारस्य एकारे कसरबकेहि इति भवति । पीयते । पाधातुः पाने । पा+क्य ते । ६४९ स. क्यस्य इज्ज इत्यादेशे, १० सू० स्वरस्य लोपे, प्रज्झीने परेण संज्योये, ६२८ सू० इचादेशे पिज्जइ इति भवति । घुण्ट शम्दं कृत्वा इत्यर्थे प्रस्तुतसूत्रेण घुण्ट इत्यस्य पदस्थ प्रयोगे, भिस्प्रत्यये घुण्ट+भिस् इति जाते, कसरबकेहिवदेव धुण्टेहि इति भवति । एवमेष एम्बइ,प्रक्रिया १०११ सूत्रे ज्ञेया । भवति होइ,प्रक्रिया ७३.१ सूत्रे ज्ञेया । सुखाशा । सुखाशा+सि । अपभ्रशे सुखाशा-स्थाने १०९३ सू० सुहच्छडी-सब्दः प्रयुज्यते, १०१५ स० सेलोपे सुहमी इति भवति । प्रियेण । प्रिय+टा । १०६९ सू० रेफलोपे, १७७ सू० यकारलोपे, १०१३९० टास्थानेऽनुस्वारे, स्थानिवत्त्वात् १००४ सू० प्रकारस्य एकारे पिएं इति भवति । दृष्टेन । दृष्ट-+टा । १२८ सू० ऋकारस्य इकारे, ३०५ सू० ष्टस्य ठकारे, ३६० सू० ठकारद्वित्त्वे, ३६१ सू० पूर्वठकारस्य टकारे, १०१३ सू० टास्थानेऽनुस्वारे, स्थानिवस्त्रात् १००४ सू० भकारस्य एकारे विदो इति भवति । ममनाम्याम् । नयन-भ्याम् । २२८ सू० द्वितीय नकारस्य णकारे, ६१९ सू० द्विवचनस्य बहुवचने, १०१८ सू० भिसः स्थाने हि इत्यादेशे, स्थानिवस्वात् १००६ सू० - कारस्य एकारे नयहि इति भवति । कसरक्क-शब्द त्यासरक्केहि, धुष्ट शम्वं कृत्वा धुण्टेहि
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy