SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३१८ ★ प्राकृत व्याकरणम् ★ चतुर्थपाद एतेषां पदानां स्थानेजादट्टिया इत्यादेशे, तलद् इति पदद्वयं तस्मिन् तस्मिन् इति सप्तम्यर्थबोधकं वर्तते, श्रतएवात्र डिप्रत्ययो भवति । ततः जाइडिया + ङि इति जाते, १००१ सू० श्राकारस्य स्थाने अकारे, ११०० सू० स्वार्थे श्रप्रत्यये, १००५ सू० ङिना सह प्रकारस्य एकारे जाइए इति भवति । हृदय ! हिडा, प्रक्रियाऽस्यैव सूत्रस्य एकादशे लोक ज्ञेया । मुग्धस्वभाव ! | मुग्वस्वभाव +सि । २४८ सू० गकारलोपे, ३६० सू० धारद्वित्वे, ३६१ स० पूर्वधकारस्य दकारे ३५० सू० संयुक्तकारलोपे, १८७ सू० भकारस्थ हकारे, १०१५ सू० सेलपि मुख- सहाष ! इति भवति । लोहेन । लोह +टा | १०१३ सू० दास्थानेऽनुस्वारे, स्थानिवस्त्रात १००४ सू० अकारस्य एकारे लोहें इति भवति । स्कुटिया । स्फुट्-धातुः भ्रंशे । स्फुट् + तुन् । ३४८ सू० सकारलोपै, ९०२ सू० टकारद्वित्वे, १११४ सू० तृन: स्थाने प्रण इत्यादेशेोने परेण संयोज्ये १०१३ १००४ सू० अकारस्य एकारे पण इति भवति । यथाजिव प्रक्रिया १००१ सूत्रस्य तृतीयश्लोके शेया धनः । धन+ सि । २२८ सू० नकारस्य णकारे, १००१ सू० प्रकारस्य आकारे, १०१५ सू० सेर्लोपे धणा इति भवति । सहिष्यते। यह [सह ] धातुः सहने । सह +स्य+क्यते । इत्यत्र ६४९ सूत्रे 'चित् क्योऽपि विकल्पेन भवतीति' पाठात् क्याभावे, सह +स्य + ते इति स्थिते ९१० सू० धातोरन्ते प्रकारागमे, ६४६ सू० प्रकारस्य स्थाने एकारे, १०५९ सू० स्यस्य स्थाने सकारे, ६२० सू० ते इत्यस्य स्थाने दचादेशे सहेल भवति । साप ताप + मम् । इत्यत्र २३१ सू० पकारस्य स्थाने वकारे, १०१५ सू० श्रम्-प्रत्ययस्य लोपेता इति भवति । यद् यद् दृष्टं तत्तद्जाइट्टिए, इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । मया ज्ञातं मक्ष्यामि अहं प्रेम हवे हरु इति । केवलमचिमितता संपतिता विप्रियनः झटिति ||१|| १०६४ भावार्थ:- काका स्व-प्रिय-वियोगेन दुःखाऽऽधिक्यं व्यनक्ति-मवेदं ज्ञातम् अवगतं यवहं हहरु इति शब्द कृत्वा मलवे, प्रेम एक हृदस्तस्मिन् स्नेहसरोवरे निमश्यानि - निमज्जनं करिष्यामि, एतत्सर्वं मया केवल निश्चितरूपेण यथा स्यात्तथा चिन्तितमासीत् किन्तु दुर्दैवात् मम सम्मुखेऽचिन्तिताurafrat विप्रयो: वियागरूपा नौका टिति संपतिता समागता । माम इत्यस्य प्रक्रिया १०४८ सूत्रे ज्ञेया । ज्ञातम् । ज्ञाधातुः अवबोधने । ज्ञा+क्त-त । ६७८ सू० ज्ञाधातोः स्थाने जाण इत्यादेशे, ६४५ सू० प्रकारस्य इकारे, १७७ सू० तकारलोपे, सिप्रत्यये १००२ सू० अकारस्य उकारे, ५१४ सू० सेर्मकार, २३ सू० मकारानुस्वारे १०८२ सू० उच्चारणलाघवे जाणि इति भवति । मध्यामि । मस्जू - [ मस्ज ] शुद्धौ । मस्ज् + स्य+मिव् । ७७२ सू० मस्वातो: स्थाने बुड्ड इत्यादेशे, १००० सू० अकारस्य ईकारे, १०५९ सू० स्यस्य सकारे, १०५६ सू० मित्र: स्थाने उं इत्यादेशे १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, बाहुल्येन अनुस्वारलोपे खुड्डीसु इति भवति । अहम् =हउँ प्रक्रिया १००९ सूत्रे ज्ञेया । महये । प्रेम ह्रद + कि । १०६९ सू० रेफलोपे, ३६९ सू० मकारद्वित्वे, ३९१ सू० हकारयकारयोः व्यत्यये परिवर्तने वैकल्पिकत्वात् १०६९ सू० रॅफाइलोपे. १००५ डिना सह प्रकारस्य इकारे पेम्मद्रहि इति भवति । हुहुद इति शब्दानुकरणं विद्यते प्रस्तुतसूत्रेण श erse इति शब्दः प्रयुज्यते । इसित्ति प्रक्रिया ४२ सूत्रे ज्ञेया । केवलम् । क्रियाविशेषणंमिदम् | केवल + अम् । इत्यत्र ४५८ ० केवलार्थे नवर इत्यस्य प्रयोगे, १००० सू० श्रकारस्य इकारे, rore पदस्वात अमो लोपे नवरि इति भवति । अचिन्तिता । श्रचिन्तिता+सि । १७७ सू० प्रसंयुक्त-लकारलोपे, बाहुल्येन १८० सू० यकारश्रुतौ, १००१ सू० माकारस्य प्रकारे १०१५ सू० सेलोपे अबिलिय सू 1
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy