SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३१७ AM -PAI चतुर्थपादः * संस्कृत-हिन्दी-टोका-द्वयोपेतम् * त्यस्य पद-द्वयस्य स्थाने मम्मीसा इत्यादेशो भवति । शब्दोऽयं स्त्रीलिङ्गको बोध्यः । यथा--- स्वस्थावस्थामामालपनं सर्वोऽपि लोकः करोति । मालानां मा औली..... यः . सज्जनः सदाति ११३. . . . . भावार्थ:-सज्जनानां लक्षणं निरूप्यते-स्वस्थावस्थानाम,स्वस्था-शोभना अवस्था येषां ते, स्वस्थावस्था:, सेषामालपन संलापं सस्नेह वाला सर्वोऽपि लोक-जनसमुदायः करोति, किन्तु आानापीधिताना नराणां मा भेषी:-भयं मा कार्षीः, इति प्राश्वासनं यः बाति, स एव समन:, शोभनो जनः सज्जनो, महाजनो भवति । पनामथानां तु सर्वेः जनाः सहायकाः भवन्ति, किन्तु निधनानां, निराश्रितानां परिव्यथितानाच पुरुषाणां यः सहायको भवति स एव सत्पुरुषो ज्ञेयः । ___ स्वस्थाऽवस्थामाम् । स्वस्थावस्थ+पाम् । ३५० सू० संयुक्त-वकारलोपे,३४८ स० उभयत्रापि संयुक्त-सकारलोये,३६० सू० उभयत्रापि थका रद्वित्त्वे,३६१ सू० उभयत्रापि पूर्वथकारस्य तकारे.१०१० सू० प्रामः स्थाने हं इत्यादेशे, १०८२ सू० उच्चारणलाघवे सस्थावत्यह इति भवति । मालपमम् । प्रा. अपन+अम् । २३१ सू० पकारस्य बकार, २२८ सू० नकारस्य णकारे, १००२ सू० अकारस्थ उकारे, १०१५ सू० अम्-प्रत्ययस्य लोपे आलवणु इति भवति । सर्वोऽपि लोक: साहु दि लोउ, प्रक्रिया १०३७ सूत्रे ज्ञेया करोतिम करेइ,प्रक्रिया १००८ सूत्रे शेया । वार्तामाम् । पार्ल-+-प्राम् । अपभ्रंशे मातं इत्यस्य १०९३ सू० मादन इत्यस्य पदस्य प्रयोगे,१०१० सू० मामः स्थाने हं इत्यादेशे, १०८२ सू० उच्चारणलाधवे आवन्नह इति भवति । मा भैषीः । मा इत्यव्ययपदम्भैषीः इति त्रिभोधातोः लुइ-लकारे मध्यमपुरुषस्यैकवचनम् । मा भैषीः इत्यनयोः पदयोः स्थाने प्रस्तुतसूत्रेण मब्भीसा इत्यादेशे सिप्रत्यये,११७० सू० स्वार्थ डड-(अड)-प्रत्यये, डिति परेऽन्त्यस्वरादेलोपे, अज्झीने परेण संयोज्ये, स्त्रीत्वविवक्षयां ११०२ सू० डी-(ई) प्रत्यये, डिति परेऽन्त्यस्वरापि , प्रज्झीने परेण संयोज्ये, १०१५ सू० सेलोपे मम्भीसदी इति भवति । यः जो प्रक्रिया १००१ सूत्रस्य चतुर्थश्लोके ज्ञेया । सम्मानः । सज्जन सि { २२८ सू० नकारस्थ णकारे,१००२ सू० प्रकारस्य उकारे,१०१५ सू० सेर्लोपे सज्मणु इति भवति । सः सो, प्रक्रिया १०७२ सूत्रस्य प्रथमश्लोके ज्ञेया । ववाति 1 हुदा (दादाने । दा+तिन् । १००० सू०प्राकारस्थ एकारे; ६२८ स० तिवः स्थाने इचादेशे वेइ इति भवति । मा भैषीः--मभोसडी इत्यत्र प्रस्तुत सूत्रस्य प्रवृत्तितिा । पद्यदृष्टं शतदित्यस्य । यद्यद्दष्टं तत्तद् इत्यस्य स्थाने जाइटिमा इत्यादेशो जातः । यथा-- यदि रज्यले अन्यत् वृष्टं तसद हुक्म ! मुषस्वभाव ! । लोहेन स्फुटिया यया घनः सहिष्यते तापम् ॥१७॥ भावार्थ:-कश्चित् महामनाः पुरुषः यत्र तत्र वस्तुभ्यासक्तं हृदयमुपदिशति-पुरवस्वभाव ! मुग्धःमोहं प्राप्तः स्वभाव:-प्रकृतिर्यस्य सः, तत्सम्बोधनम् । है हदय ! यदि भ्रमणशीलेन त्वया या यष्टं तसत्-तस्मिन्-तस्मिन् तत्र तत्रेति यावत् अनुरज्यसे-पदार्थेष्वासक्तो भवसि तवं ताप-दुःखं सहिष्यसे। स्फुटित्रा-स्फोटमुपगम्यता लोहेन यया धनः-लोहकुट्टनाधार: तापं सहिष्यते-सहते इत्यर्थः । एवमेव त्वमपि परिपीडितो भविष्यति। अयं भाव:-सप्तो लोहः यदा कुट्टितो भवति, ततः उत्पासितैः स्फुलिङ्गकै धनो नितान्त ताप यया सहते तथैव विषयेषु व्यासक्तस्त्वमपि तापं वासनाजनितं दुःखं सहेथाः। यदि जइ,इत्यस्य पदस्थ प्रक्रिया १०१४ सत्रस्य द्वितीयश्लोके ज्ञेया। रज्यसे । कज-[र]धातुः रागे। रज्+से । अपनशे १०६६ सूत्रेण रछज् इत्यस्य धातोः स्थाने रच इत्यस्य प्रयोगे, ६२५ स से इत्यस्य स्थाने सि इत्यादेशे रचसि इति भवति । यद-यद दृष्टं तत्तद् । अपभ्रंशे यद् यद् दृष्टं तत्तद्'
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy